तिङन्तावली ?अल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअलति अलतः अलन्ति
मध्यमअलसि अलथः अलथ
उत्तमअलामि अलावः अलामः


आत्मनेपदेएकद्विबहु
प्रथमअलते अलेते अलन्ते
मध्यमअलसे अलेथे अलध्वे
उत्तमअले अलावहे अलामहे


कर्मणिएकद्विबहु
प्रथमअल्यते अल्येते अल्यन्ते
मध्यमअल्यसे अल्येथे अल्यध्वे
उत्तमअल्ये अल्यावहे अल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआलत् आलताम् आलन्
मध्यमआलः आलतम् आलत
उत्तमआलम् आलाव आलाम


आत्मनेपदेएकद्विबहु
प्रथमआलत आलेताम् आलन्त
मध्यमआलथाः आलेथाम् आलध्वम्
उत्तमआले आलावहि आलामहि


कर्मणिएकद्विबहु
प्रथमआल्यत आल्येताम् आल्यन्त
मध्यमआल्यथाः आल्येथाम् आल्यध्वम्
उत्तमआल्ये आल्यावहि आल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअलेत् अलेताम् अलेयुः
मध्यमअलेः अलेतम् अलेत
उत्तमअलेयम् अलेव अलेम


आत्मनेपदेएकद्विबहु
प्रथमअलेत अलेयाताम् अलेरन्
मध्यमअलेथाः अलेयाथाम् अलेध्वम्
उत्तमअलेय अलेवहि अलेमहि


कर्मणिएकद्विबहु
प्रथमअल्येत अल्येयाताम् अल्येरन्
मध्यमअल्येथाः अल्येयाथाम् अल्येध्वम्
उत्तमअल्येय अल्येवहि अल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअलतु अलताम् अलन्तु
मध्यमअल अलतम् अलत
उत्तमअलानि अलाव अलाम


आत्मनेपदेएकद्विबहु
प्रथमअलताम् अलेताम् अलन्ताम्
मध्यमअलस्व अलेथाम् अलध्वम्
उत्तमअलै अलावहै अलामहै


कर्मणिएकद्विबहु
प्रथमअल्यताम् अल्येताम् अल्यन्ताम्
मध्यमअल्यस्व अल्येथाम् अल्यध्वम्
उत्तमअल्यै अल्यावहै अल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअलिष्यति अलिष्यतः अलिष्यन्ति
मध्यमअलिष्यसि अलिष्यथः अलिष्यथ
उत्तमअलिष्यामि अलिष्यावः अलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअलिष्यते अलिष्येते अलिष्यन्ते
मध्यमअलिष्यसे अलिष्येथे अलिष्यध्वे
उत्तमअलिष्ये अलिष्यावहे अलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअलिता अलितारौ अलितारः
मध्यमअलितासि अलितास्थः अलितास्थ
उत्तमअलितास्मि अलितास्वः अलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआल आलतुः आलुः
मध्यमआलिथ आलथुः आल
उत्तमआल आलिव आलिम


आत्मनेपदेएकद्विबहु
प्रथमआले आलाते आलिरे
मध्यमआलिषे आलाथे आलिध्वे
उत्तमआले आलिवहे आलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअल्यात् अल्यास्ताम् अल्यासुः
मध्यमअल्याः अल्यास्तम् अल्यास्त
उत्तमअल्यासम् अल्यास्व अल्यास्म

कृदन्त

क्त
अल्त m. n. अल्ता f.

क्तवतु
अल्तवत् m. n. अल्तवती f.

शतृ
अलत् m. n. अलन्ती f.

शानच्
अलमान m. n. अलमाना f.

शानच् कर्मणि
अल्यमान m. n. अल्यमाना f.

लुडादेश पर
अलिष्यत् m. n. अलिष्यन्ती f.

लुडादेश आत्म
अलिष्यमाण m. n. अलिष्यमाणा f.

तव्य
अलितव्य m. n. अलितव्या f.

यत्
आल्य m. n. आल्या f.

अनीयर्
अलनीय m. n. अलनीया f.

लिडादेश पर
आलिवस् m. n. आलुषी f.

लिडादेश आत्म
आलान m. n. आलाना f.

अव्यय

तुमुन्
अलितुम्

क्त्वा
अल्त्वा

ल्यप्
॰अल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria