तिङन्तावली
अज्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजति
अजतः
अजन्ति
मध्यम
अजसि
अजथः
अजथ
उत्तम
अजामि
अजावः
अजामः
कर्मणि
एक
द्वि
बहु
प्रथम
अज्यते
अज्येते
अज्यन्ते
मध्यम
अज्यसे
अज्येथे
अज्यध्वे
उत्तम
अज्ये
अज्यावहे
अज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आजत्
आजताम्
आजन्
मध्यम
आजः
आजतम्
आजत
उत्तम
आजम्
आजाव
आजाम
कर्मणि
एक
द्वि
बहु
प्रथम
आज्यत
आज्येताम्
आज्यन्त
मध्यम
आज्यथाः
आज्येथाम्
आज्यध्वम्
उत्तम
आज्ये
आज्यावहि
आज्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजेत्
अजेताम्
अजेयुः
मध्यम
अजेः
अजेतम्
अजेत
उत्तम
अजेयम्
अजेव
अजेम
कर्मणि
एक
द्वि
बहु
प्रथम
अज्येत
अज्येयाताम्
अज्येरन्
मध्यम
अज्येथाः
अज्येयाथाम्
अज्येध्वम्
उत्तम
अज्येय
अज्येवहि
अज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजतु
अजताम्
अजन्तु
मध्यम
अज
अजतम्
अजत
उत्तम
अजानि
अजाव
अजाम
कर्मणि
एक
द्वि
बहु
प्रथम
अज्यताम्
अज्येताम्
अज्यन्ताम्
मध्यम
अज्यस्व
अज्येथाम्
अज्यध्वम्
उत्तम
अज्यै
अज्यावहै
अज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजिष्यति
अजिष्यतः
अजिष्यन्ति
मध्यम
अजिष्यसि
अजिष्यथः
अजिष्यथ
उत्तम
अजिष्यामि
अजिष्यावः
अजिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजिता
अजितारौ
अजितारः
मध्यम
अजितासि
अजितास्थः
अजितास्थ
उत्तम
अजितास्मि
अजितास्वः
अजितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आज
आजतुः
आजुः
मध्यम
आजिथ
आजथुः
आज
उत्तम
आज
आजिव
आजिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आजीत्
आजिष्टाम्
आजिषुः
मध्यम
आजीः
आजिष्टम्
आजिष्ट
उत्तम
आजिषम्
आजिष्व
आजिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आजिष्ट
आजिषाताम्
आजिषत
मध्यम
आजिष्ठाः
आजिषाथाम्
आजिध्वम्
उत्तम
आजिषि
आजिष्वहि
आजिष्महि
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजीत्
अजिष्टाम्
अजिषुः
मध्यम
अजीः
अजिष्टम्
अजिष्ट
उत्तम
अजिषम्
अजिष्व
अजिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अजिष्ट
अजिषाताम्
अजिषत
मध्यम
अजिष्ठाः
अजिषाथाम्
अजिध्वम्
उत्तम
अजिषि
अजिष्वहि
अजिष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अज्यात्
अज्यास्ताम्
अज्यासुः
मध्यम
अज्याः
अज्यास्तम्
अज्यास्त
उत्तम
अज्यासम्
अज्यास्व
अज्यास्म
कृदन्त
क्त
अजित
m.
n.
अजिता
f.
क्तवतु
अजितवत्
m.
n.
अजितवती
f.
शतृ
अजत्
m.
n.
अजन्ती
f.
शानच् कर्मणि
अज्यमान
m.
n.
अज्यमाना
f.
लुडादेश पर
अजिष्यत्
m.
n.
अजिष्यन्ती
f.
तव्य
अजितव्य
m.
n.
अजितव्या
f.
यत्
अज्य
m.
n.
अज्या
f.
अनीयर्
अजनीय
m.
n.
अजनीया
f.
लिडादेश पर
आजिवस्
m.
n.
आजुषी
f.
अव्यय
तुमुन्
अजितुम्
क्त्वा
अजित्वा
ल्यप्
॰अज्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024