Conjugation tables of āhvāna

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstāhvānayāmi āhvānayāvaḥ āhvānayāmaḥ
Secondāhvānayasi āhvānayathaḥ āhvānayatha
Thirdāhvānayati āhvānayataḥ āhvānayanti


PassiveSingularDualPlural
Firstāhvānye āhvānyāvahe āhvānyāmahe
Secondāhvānyase āhvānyethe āhvānyadhve
Thirdāhvānyate āhvānyete āhvānyante


Imperfect

ActiveSingularDualPlural
Firstāhvānayam āhvānayāva āhvānayāma
Secondāhvānayaḥ āhvānayatam āhvānayata
Thirdāhvānayat āhvānayatām āhvānayan


PassiveSingularDualPlural
Firstāhvānye āhvānyāvahi āhvānyāmahi
Secondāhvānyathāḥ āhvānyethām āhvānyadhvam
Thirdāhvānyata āhvānyetām āhvānyanta


Optative

ActiveSingularDualPlural
Firstāhvānayeyam āhvānayeva āhvānayema
Secondāhvānayeḥ āhvānayetam āhvānayeta
Thirdāhvānayet āhvānayetām āhvānayeyuḥ


PassiveSingularDualPlural
Firstāhvānyeya āhvānyevahi āhvānyemahi
Secondāhvānyethāḥ āhvānyeyāthām āhvānyedhvam
Thirdāhvānyeta āhvānyeyātām āhvānyeran


Imperative

ActiveSingularDualPlural
Firstāhvānayāni āhvānayāva āhvānayāma
Secondāhvānaya āhvānayatam āhvānayata
Thirdāhvānayatu āhvānayatām āhvānayantu


PassiveSingularDualPlural
Firstāhvānyai āhvānyāvahai āhvānyāmahai
Secondāhvānyasva āhvānyethām āhvānyadhvam
Thirdāhvānyatām āhvānyetām āhvānyantām


Future

ActiveSingularDualPlural
Firstāhvānayiṣyāmi āhvānayiṣyāvaḥ āhvānayiṣyāmaḥ
Secondāhvānayiṣyasi āhvānayiṣyathaḥ āhvānayiṣyatha
Thirdāhvānayiṣyati āhvānayiṣyataḥ āhvānayiṣyanti


MiddleSingularDualPlural
Firstāhvānayiṣye āhvānayiṣyāvahe āhvānayiṣyāmahe
Secondāhvānayiṣyase āhvānayiṣyethe āhvānayiṣyadhve
Thirdāhvānayiṣyate āhvānayiṣyete āhvānayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstāhvānayitāsmi āhvānayitāsvaḥ āhvānayitāsmaḥ
Secondāhvānayitāsi āhvānayitāsthaḥ āhvānayitāstha
Thirdāhvānayitā āhvānayitārau āhvānayitāraḥ

Participles

Past Passive Participle
āhvānita m. n. āhvānitā f.

Past Active Participle
āhvānitavat m. n. āhvānitavatī f.

Present Active Participle
āhvānayat m. n. āhvānayantī f.

Present Passive Participle
āhvānyamāna m. n. āhvānyamānā f.

Future Active Participle
āhvānayiṣyat m. n. āhvānayiṣyantī f.

Future Middle Participle
āhvānayiṣyamāṇa m. n. āhvānayiṣyamāṇā f.

Future Passive Participle
āhvānayitavya m. n. āhvānayitavyā f.

Future Passive Participle
āhvānya m. n. āhvānyā f.

Future Passive Participle
āhvānanīya m. n. āhvānanīyā f.

Indeclinable forms

Infinitive
āhvānayitum

Absolutive
āhvānayitvā

Periphrastic Perfect
āhvānayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria