तिङन्तावली ?अठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअठति अठतः अठन्ति
मध्यमअठसि अठथः अठथ
उत्तमअठामि अठावः अठामः


आत्मनेपदेएकद्विबहु
प्रथमअठते अठेते अठन्ते
मध्यमअठसे अठेथे अठध्वे
उत्तमअठे अठावहे अठामहे


कर्मणिएकद्विबहु
प्रथमअठ्यते अठ्येते अठ्यन्ते
मध्यमअठ्यसे अठ्येथे अठ्यध्वे
उत्तमअठ्ये अठ्यावहे अठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआठत् आठताम् आठन्
मध्यमआठः आठतम् आठत
उत्तमआठम् आठाव आठाम


आत्मनेपदेएकद्विबहु
प्रथमआठत आठेताम् आठन्त
मध्यमआठथाः आठेथाम् आठध्वम्
उत्तमआठे आठावहि आठामहि


कर्मणिएकद्विबहु
प्रथमआठ्यत आठ्येताम् आठ्यन्त
मध्यमआठ्यथाः आठ्येथाम् आठ्यध्वम्
उत्तमआठ्ये आठ्यावहि आठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअठेत् अठेताम् अठेयुः
मध्यमअठेः अठेतम् अठेत
उत्तमअठेयम् अठेव अठेम


आत्मनेपदेएकद्विबहु
प्रथमअठेत अठेयाताम् अठेरन्
मध्यमअठेथाः अठेयाथाम् अठेध्वम्
उत्तमअठेय अठेवहि अठेमहि


कर्मणिएकद्विबहु
प्रथमअठ्येत अठ्येयाताम् अठ्येरन्
मध्यमअठ्येथाः अठ्येयाथाम् अठ्येध्वम्
उत्तमअठ्येय अठ्येवहि अठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअठतु अठताम् अठन्तु
मध्यमअठ अठतम् अठत
उत्तमअठानि अठाव अठाम


आत्मनेपदेएकद्विबहु
प्रथमअठताम् अठेताम् अठन्ताम्
मध्यमअठस्व अठेथाम् अठध्वम्
उत्तमअठै अठावहै अठामहै


कर्मणिएकद्विबहु
प्रथमअठ्यताम् अठ्येताम् अठ्यन्ताम्
मध्यमअठ्यस्व अठ्येथाम् अठ्यध्वम्
उत्तमअठ्यै अठ्यावहै अठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअठिष्यति अठिष्यतः अठिष्यन्ति
मध्यमअठिष्यसि अठिष्यथः अठिष्यथ
उत्तमअठिष्यामि अठिष्यावः अठिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअठिष्यते अठिष्येते अठिष्यन्ते
मध्यमअठिष्यसे अठिष्येथे अठिष्यध्वे
उत्तमअठिष्ये अठिष्यावहे अठिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअठिता अठितारौ अठितारः
मध्यमअठितासि अठितास्थः अठितास्थ
उत्तमअठितास्मि अठितास्वः अठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआठ आठतुः आठुः
मध्यमआठिथ आठथुः आठ
उत्तमआठ आठिव आठिम


आत्मनेपदेएकद्विबहु
प्रथमआठे आठाते आठिरे
मध्यमआठिषे आठाथे आठिध्वे
उत्तमआठे आठिवहे आठिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअठ्यात् अठ्यास्ताम् अठ्यासुः
मध्यमअठ्याः अठ्यास्तम् अठ्यास्त
उत्तमअठ्यासम् अठ्यास्व अठ्यास्म

कृदन्त

क्त
अट्ठ m. n. अट्ठा f.

क्तवतु
अट्ठवत् m. n. अट्ठवती f.

शतृ
अठत् m. n. अठन्ती f.

शानच्
अठमान m. n. अठमाना f.

शानच् कर्मणि
अठ्यमान m. n. अठ्यमाना f.

लुडादेश पर
अठिष्यत् m. n. अठिष्यन्ती f.

लुडादेश आत्म
अठिष्यमाण m. n. अठिष्यमाणा f.

तव्य
अठितव्य m. n. अठितव्या f.

यत्
आठ्य m. n. आठ्या f.

अनीयर्
अठनीय m. n. अठनीया f.

लिडादेश पर
आठिवस् m. n. आठुषी f.

लिडादेश आत्म
आठान m. n. आठाना f.

अव्यय

तुमुन्
अठितुम्

क्त्वा
अट्ठ्वा

ल्यप्
॰अठ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria