तिङन्तावली ?अण्ठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअण्ठति अण्ठतः अण्ठन्ति
मध्यमअण्ठसि अण्ठथः अण्ठथ
उत्तमअण्ठामि अण्ठावः अण्ठामः


आत्मनेपदेएकद्विबहु
प्रथमअण्ठते अण्ठेते अण्ठन्ते
मध्यमअण्ठसे अण्ठेथे अण्ठध्वे
उत्तमअण्ठे अण्ठावहे अण्ठामहे


कर्मणिएकद्विबहु
प्रथमअण्ठ्यते अण्ठ्येते अण्ठ्यन्ते
मध्यमअण्ठ्यसे अण्ठ्येथे अण्ठ्यध्वे
उत्तमअण्ठ्ये अण्ठ्यावहे अण्ठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआण्ठत् आण्ठताम् आण्ठन्
मध्यमआण्ठः आण्ठतम् आण्ठत
उत्तमआण्ठम् आण्ठाव आण्ठाम


आत्मनेपदेएकद्विबहु
प्रथमआण्ठत आण्ठेताम् आण्ठन्त
मध्यमआण्ठथाः आण्ठेथाम् आण्ठध्वम्
उत्तमआण्ठे आण्ठावहि आण्ठामहि


कर्मणिएकद्विबहु
प्रथमआण्ठ्यत आण्ठ्येताम् आण्ठ्यन्त
मध्यमआण्ठ्यथाः आण्ठ्येथाम् आण्ठ्यध्वम्
उत्तमआण्ठ्ये आण्ठ्यावहि आण्ठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअण्ठेत् अण्ठेताम् अण्ठेयुः
मध्यमअण्ठेः अण्ठेतम् अण्ठेत
उत्तमअण्ठेयम् अण्ठेव अण्ठेम


आत्मनेपदेएकद्विबहु
प्रथमअण्ठेत अण्ठेयाताम् अण्ठेरन्
मध्यमअण्ठेथाः अण्ठेयाथाम् अण्ठेध्वम्
उत्तमअण्ठेय अण्ठेवहि अण्ठेमहि


कर्मणिएकद्विबहु
प्रथमअण्ठ्येत अण्ठ्येयाताम् अण्ठ्येरन्
मध्यमअण्ठ्येथाः अण्ठ्येयाथाम् अण्ठ्येध्वम्
उत्तमअण्ठ्येय अण्ठ्येवहि अण्ठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअण्ठतु अण्ठताम् अण्ठन्तु
मध्यमअण्ठ अण्ठतम् अण्ठत
उत्तमअण्ठानि अण्ठाव अण्ठाम


आत्मनेपदेएकद्विबहु
प्रथमअण्ठताम् अण्ठेताम् अण्ठन्ताम्
मध्यमअण्ठस्व अण्ठेथाम् अण्ठध्वम्
उत्तमअण्ठै अण्ठावहै अण्ठामहै


कर्मणिएकद्विबहु
प्रथमअण्ठ्यताम् अण्ठ्येताम् अण्ठ्यन्ताम्
मध्यमअण्ठ्यस्व अण्ठ्येथाम् अण्ठ्यध्वम्
उत्तमअण्ठ्यै अण्ठ्यावहै अण्ठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअण्ठिष्यति अण्ठिष्यतः अण्ठिष्यन्ति
मध्यमअण्ठिष्यसि अण्ठिष्यथः अण्ठिष्यथ
उत्तमअण्ठिष्यामि अण्ठिष्यावः अण्ठिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअण्ठिष्यते अण्ठिष्येते अण्ठिष्यन्ते
मध्यमअण्ठिष्यसे अण्ठिष्येथे अण्ठिष्यध्वे
उत्तमअण्ठिष्ये अण्ठिष्यावहे अण्ठिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअण्ठिता अण्ठितारौ अण्ठितारः
मध्यमअण्ठितासि अण्ठितास्थः अण्ठितास्थ
उत्तमअण्ठितास्मि अण्ठितास्वः अण्ठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनण्ठ अनण्ठतुः अनण्ठुः
मध्यमअनण्ठिथ अनण्ठथुः अनण्ठ
उत्तमअनण्ठ अनण्ठिव अनण्ठिम


आत्मनेपदेएकद्विबहु
प्रथमअनण्ठे अनण्ठाते अनण्ठिरे
मध्यमअनण्ठिषे अनण्ठाथे अनण्ठिध्वे
उत्तमअनण्ठे अनण्ठिवहे अनण्ठिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअण्ठ्यात् अण्ठ्यास्ताम् अण्ठ्यासुः
मध्यमअण्ठ्याः अण्ठ्यास्तम् अण्ठ्यास्त
उत्तमअण्ठ्यासम् अण्ठ्यास्व अण्ठ्यास्म

कृदन्त

क्त
अण्ठित m. n. अण्ठिता f.

क्तवतु
अण्ठितवत् m. n. अण्ठितवती f.

शतृ
अण्ठत् m. n. अण्ठन्ती f.

शानच्
अण्ठमान m. n. अण्ठमाना f.

शानच् कर्मणि
अण्ठ्यमान m. n. अण्ठ्यमाना f.

लुडादेश पर
अण्ठिष्यत् m. n. अण्ठिष्यन्ती f.

लुडादेश आत्म
अण्ठिष्यमाण m. n. अण्ठिष्यमाणा f.

तव्य
अण्ठितव्य m. n. अण्ठितव्या f.

यत्
अण्ठ्य m. n. अण्ठ्या f.

अनीयर्
अण्ठनीय m. n. अण्ठनीया f.

लिडादेश पर
अनण्ठ्वस् m. n. अनण्ठुषी f.

लिडादेश आत्म
अनण्ठान m. n. अनण्ठाना f.

अव्यय

तुमुन्
अण्ठितुम्

क्त्वा
अण्ठित्वा

ल्यप्
॰अण्ठ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria