तिङन्तावली ?अड्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअड्डति अड्डतः अड्डन्ति
मध्यमअड्डसि अड्डथः अड्डथ
उत्तमअड्डामि अड्डावः अड्डामः


आत्मनेपदेएकद्विबहु
प्रथमअड्डते अड्डेते अड्डन्ते
मध्यमअड्डसे अड्डेथे अड्डध्वे
उत्तमअड्डे अड्डावहे अड्डामहे


कर्मणिएकद्विबहु
प्रथमअड्ड्यते अड्ड्येते अड्ड्यन्ते
मध्यमअड्ड्यसे अड्ड्येथे अड्ड्यध्वे
उत्तमअड्ड्ये अड्ड्यावहे अड्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआड्डत् आड्डताम् आड्डन्
मध्यमआड्डः आड्डतम् आड्डत
उत्तमआड्डम् आड्डाव आड्डाम


आत्मनेपदेएकद्विबहु
प्रथमआड्डत आड्डेताम् आड्डन्त
मध्यमआड्डथाः आड्डेथाम् आड्डध्वम्
उत्तमआड्डे आड्डावहि आड्डामहि


कर्मणिएकद्विबहु
प्रथमआड्ड्यत आड्ड्येताम् आड्ड्यन्त
मध्यमआड्ड्यथाः आड्ड्येथाम् आड्ड्यध्वम्
उत्तमआड्ड्ये आड्ड्यावहि आड्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअड्डेत् अड्डेताम् अड्डेयुः
मध्यमअड्डेः अड्डेतम् अड्डेत
उत्तमअड्डेयम् अड्डेव अड्डेम


आत्मनेपदेएकद्विबहु
प्रथमअड्डेत अड्डेयाताम् अड्डेरन्
मध्यमअड्डेथाः अड्डेयाथाम् अड्डेध्वम्
उत्तमअड्डेय अड्डेवहि अड्डेमहि


कर्मणिएकद्विबहु
प्रथमअड्ड्येत अड्ड्येयाताम् अड्ड्येरन्
मध्यमअड्ड्येथाः अड्ड्येयाथाम् अड्ड्येध्वम्
उत्तमअड्ड्येय अड्ड्येवहि अड्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअड्डतु अड्डताम् अड्डन्तु
मध्यमअड्ड अड्डतम् अड्डत
उत्तमअड्डानि अड्डाव अड्डाम


आत्मनेपदेएकद्विबहु
प्रथमअड्डताम् अड्डेताम् अड्डन्ताम्
मध्यमअड्डस्व अड्डेथाम् अड्डध्वम्
उत्तमअड्डै अड्डावहै अड्डामहै


कर्मणिएकद्विबहु
प्रथमअड्ड्यताम् अड्ड्येताम् अड्ड्यन्ताम्
मध्यमअड्ड्यस्व अड्ड्येथाम् अड्ड्यध्वम्
उत्तमअड्ड्यै अड्ड्यावहै अड्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअड्डिष्यति अड्डिष्यतः अड्डिष्यन्ति
मध्यमअड्डिष्यसि अड्डिष्यथः अड्डिष्यथ
उत्तमअड्डिष्यामि अड्डिष्यावः अड्डिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअड्डिष्यते अड्डिष्येते अड्डिष्यन्ते
मध्यमअड्डिष्यसे अड्डिष्येथे अड्डिष्यध्वे
उत्तमअड्डिष्ये अड्डिष्यावहे अड्डिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअड्डिता अड्डितारौ अड्डितारः
मध्यमअड्डितासि अड्डितास्थः अड्डितास्थ
उत्तमअड्डितास्मि अड्डितास्वः अड्डितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनड्ड अनड्डतुः अनड्डुः
मध्यमअनड्डिथ अनड्डथुः अनड्ड
उत्तमअनड्ड अनड्डिव अनड्डिम


आत्मनेपदेएकद्विबहु
प्रथमअनड्डे अनड्डाते अनड्डिरे
मध्यमअनड्डिषे अनड्डाथे अनड्डिध्वे
उत्तमअनड्डे अनड्डिवहे अनड्डिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअड्ड्यात् अड्ड्यास्ताम् अड्ड्यासुः
मध्यमअड्ड्याः अड्ड्यास्तम् अड्ड्यास्त
उत्तमअड्ड्यासम् अड्ड्यास्व अड्ड्यास्म

कृदन्त

क्त
अड्डित m. n. अड्डिता f.

क्तवतु
अड्डितवत् m. n. अड्डितवती f.

शतृ
अड्डत् m. n. अड्डन्ती f.

शानच्
अड्डमान m. n. अड्डमाना f.

शानच् कर्मणि
अड्ड्यमान m. n. अड्ड्यमाना f.

लुडादेश पर
अड्डिष्यत् m. n. अड्डिष्यन्ती f.

लुडादेश आत्म
अड्डिष्यमाण m. n. अड्डिष्यमाणा f.

तव्य
अड्डितव्य m. n. अड्डितव्या f.

यत्
अड्ड्य m. n. अड्ड्या f.

अनीयर्
अड्डनीय m. n. अड्डनीया f.

लिडादेश पर
अनड्ड्वस् m. n. अनड्डुषी f.

लिडादेश आत्म
अनड्डान m. n. अनड्डाना f.

अव्यय

तुमुन्
अड्डितुम्

क्त्वा
अड्डित्वा

ल्यप्
॰अड्ड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria