तिङन्तावली ?टौक्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमटौकति टौकतः टौकन्ति
मध्यमटौकसि टौकथः टौकथ
उत्तमटौकामि टौकावः टौकामः


आत्मनेपदेएकद्विबहु
प्रथमटौकते टौकेते टौकन्ते
मध्यमटौकसे टौकेथे टौकध्वे
उत्तमटौके टौकावहे टौकामहे


कर्मणिएकद्विबहु
प्रथमटौक्यते टौक्येते टौक्यन्ते
मध्यमटौक्यसे टौक्येथे टौक्यध्वे
उत्तमटौक्ये टौक्यावहे टौक्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअटौकत् अटौकताम् अटौकन्
मध्यमअटौकः अटौकतम् अटौकत
उत्तमअटौकम् अटौकाव अटौकाम


आत्मनेपदेएकद्विबहु
प्रथमअटौकत अटौकेताम् अटौकन्त
मध्यमअटौकथाः अटौकेथाम् अटौकध्वम्
उत्तमअटौके अटौकावहि अटौकामहि


कर्मणिएकद्विबहु
प्रथमअटौक्यत अटौक्येताम् अटौक्यन्त
मध्यमअटौक्यथाः अटौक्येथाम् अटौक्यध्वम्
उत्तमअटौक्ये अटौक्यावहि अटौक्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमटौकेत् टौकेताम् टौकेयुः
मध्यमटौकेः टौकेतम् टौकेत
उत्तमटौकेयम् टौकेव टौकेम


आत्मनेपदेएकद्विबहु
प्रथमटौकेत टौकेयाताम् टौकेरन्
मध्यमटौकेथाः टौकेयाथाम् टौकेध्वम्
उत्तमटौकेय टौकेवहि टौकेमहि


कर्मणिएकद्विबहु
प्रथमटौक्येत टौक्येयाताम् टौक्येरन्
मध्यमटौक्येथाः टौक्येयाथाम् टौक्येध्वम्
उत्तमटौक्येय टौक्येवहि टौक्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमटौकतु टौकताम् टौकन्तु
मध्यमटौक टौकतम् टौकत
उत्तमटौकानि टौकाव टौकाम


आत्मनेपदेएकद्विबहु
प्रथमटौकताम् टौकेताम् टौकन्ताम्
मध्यमटौकस्व टौकेथाम् टौकध्वम्
उत्तमटौकै टौकावहै टौकामहै


कर्मणिएकद्विबहु
प्रथमटौक्यताम् टौक्येताम् टौक्यन्ताम्
मध्यमटौक्यस्व टौक्येथाम् टौक्यध्वम्
उत्तमटौक्यै टौक्यावहै टौक्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमटौकिष्यति टौकिष्यतः टौकिष्यन्ति
मध्यमटौकिष्यसि टौकिष्यथः टौकिष्यथ
उत्तमटौकिष्यामि टौकिष्यावः टौकिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमटौकिष्यते टौकिष्येते टौकिष्यन्ते
मध्यमटौकिष्यसे टौकिष्येथे टौकिष्यध्वे
उत्तमटौकिष्ये टौकिष्यावहे टौकिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमटौकिता टौकितारौ टौकितारः
मध्यमटौकितासि टौकितास्थः टौकितास्थ
उत्तमटौकितास्मि टौकितास्वः टौकितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमटटौक टटौकतुः टटौकुः
मध्यमटटौकिथ टटौकथुः टटौक
उत्तमटटौक टटौकिव टटौकिम


आत्मनेपदेएकद्विबहु
प्रथमटटौके टटौकाते टटौकिरे
मध्यमटटौकिषे टटौकाथे टटौकिध्वे
उत्तमटटौके टटौकिवहे टटौकिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमटौक्यात् टौक्यास्ताम् टौक्यासुः
मध्यमटौक्याः टौक्यास्तम् टौक्यास्त
उत्तमटौक्यासम् टौक्यास्व टौक्यास्म

कृदन्त

क्त
टौक्त m. n. टौक्ता f.

क्तवतु
टौक्तवत् m. n. टौक्तवती f.

शतृ
टौकत् m. n. टौकन्ती f.

शानच्
टौकमान m. n. टौकमाना f.

शानच् कर्मणि
टौक्यमान m. n. टौक्यमाना f.

लुडादेश पर
टौकिष्यत् m. n. टौकिष्यन्ती f.

लुडादेश आत्म
टौकिष्यमाण m. n. टौकिष्यमाणा f.

तव्य
टौकितव्य m. n. टौकितव्या f.

यत्
टौक्य m. n. टौक्या f.

अनीयर्
टौकनीय m. n. टौकनीया f.

लिडादेश पर
टटौक्वस् m. n. टटौकुषी f.

लिडादेश आत्म
टटौकान m. n. टटौकाना f.

अव्यय

तुमुन्
टौकितुम्

क्त्वा
टौक्त्वा

ल्यप्
॰टौक्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria