तिङन्तावली ?टल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमटलति टलतः टलन्ति
मध्यमटलसि टलथः टलथ
उत्तमटलामि टलावः टलामः


आत्मनेपदेएकद्विबहु
प्रथमटलते टलेते टलन्ते
मध्यमटलसे टलेथे टलध्वे
उत्तमटले टलावहे टलामहे


कर्मणिएकद्विबहु
प्रथमटल्यते टल्येते टल्यन्ते
मध्यमटल्यसे टल्येथे टल्यध्वे
उत्तमटल्ये टल्यावहे टल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअटलत् अटलताम् अटलन्
मध्यमअटलः अटलतम् अटलत
उत्तमअटलम् अटलाव अटलाम


आत्मनेपदेएकद्विबहु
प्रथमअटलत अटलेताम् अटलन्त
मध्यमअटलथाः अटलेथाम् अटलध्वम्
उत्तमअटले अटलावहि अटलामहि


कर्मणिएकद्विबहु
प्रथमअटल्यत अटल्येताम् अटल्यन्त
मध्यमअटल्यथाः अटल्येथाम् अटल्यध्वम्
उत्तमअटल्ये अटल्यावहि अटल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमटलेत् टलेताम् टलेयुः
मध्यमटलेः टलेतम् टलेत
उत्तमटलेयम् टलेव टलेम


आत्मनेपदेएकद्विबहु
प्रथमटलेत टलेयाताम् टलेरन्
मध्यमटलेथाः टलेयाथाम् टलेध्वम्
उत्तमटलेय टलेवहि टलेमहि


कर्मणिएकद्विबहु
प्रथमटल्येत टल्येयाताम् टल्येरन्
मध्यमटल्येथाः टल्येयाथाम् टल्येध्वम्
उत्तमटल्येय टल्येवहि टल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमटलतु टलताम् टलन्तु
मध्यमटल टलतम् टलत
उत्तमटलानि टलाव टलाम


आत्मनेपदेएकद्विबहु
प्रथमटलताम् टलेताम् टलन्ताम्
मध्यमटलस्व टलेथाम् टलध्वम्
उत्तमटलै टलावहै टलामहै


कर्मणिएकद्विबहु
प्रथमटल्यताम् टल्येताम् टल्यन्ताम्
मध्यमटल्यस्व टल्येथाम् टल्यध्वम्
उत्तमटल्यै टल्यावहै टल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमटलिष्यति टलिष्यतः टलिष्यन्ति
मध्यमटलिष्यसि टलिष्यथः टलिष्यथ
उत्तमटलिष्यामि टलिष्यावः टलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमटलिष्यते टलिष्येते टलिष्यन्ते
मध्यमटलिष्यसे टलिष्येथे टलिष्यध्वे
उत्तमटलिष्ये टलिष्यावहे टलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमटलिता टलितारौ टलितारः
मध्यमटलितासि टलितास्थः टलितास्थ
उत्तमटलितास्मि टलितास्वः टलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमटटाल टेलतुः टेलुः
मध्यमटेलिथ टटल्थ टेलथुः टेल
उत्तमटटाल टटल टेलिव टेलिम


आत्मनेपदेएकद्विबहु
प्रथमटेले टेलाते टेलिरे
मध्यमटेलिषे टेलाथे टेलिध्वे
उत्तमटेले टेलिवहे टेलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमटल्यात् टल्यास्ताम् टल्यासुः
मध्यमटल्याः टल्यास्तम् टल्यास्त
उत्तमटल्यासम् टल्यास्व टल्यास्म

कृदन्त

क्त
टल्त m. n. टल्ता f.

क्तवतु
टल्तवत् m. n. टल्तवती f.

शतृ
टलत् m. n. टलन्ती f.

शानच्
टलमान m. n. टलमाना f.

शानच् कर्मणि
टल्यमान m. n. टल्यमाना f.

लुडादेश पर
टलिष्यत् m. n. टलिष्यन्ती f.

लुडादेश आत्म
टलिष्यमाण m. n. टलिष्यमाणा f.

तव्य
टलितव्य m. n. टलितव्या f.

यत्
टाल्य m. n. टाल्या f.

अनीयर्
टलनीय m. n. टलनीया f.

लिडादेश पर
टेलिवस् m. n. टेलुषी f.

लिडादेश आत्म
टेलान m. n. टेलाना f.

अव्यय

तुमुन्
टलितुम्

क्त्वा
टल्त्वा

ल्यप्
॰टल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria