तिङन्तावली ?षष्क्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमषष्कति षष्कतः षष्कन्ति
मध्यमषष्कसि षष्कथः षष्कथ
उत्तमषष्कामि षष्कावः षष्कामः


आत्मनेपदेएकद्विबहु
प्रथमषष्कते षष्केते षष्कन्ते
मध्यमषष्कसे षष्केथे षष्कध्वे
उत्तमषष्के षष्कावहे षष्कामहे


कर्मणिएकद्विबहु
प्रथमषष्क्यते षष्क्येते षष्क्यन्ते
मध्यमषष्क्यसे षष्क्येथे षष्क्यध्वे
उत्तमषष्क्ये षष्क्यावहे षष्क्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअषष्कत् अषष्कताम् अषष्कन्
मध्यमअषष्कः अषष्कतम् अषष्कत
उत्तमअषष्कम् अषष्काव अषष्काम


आत्मनेपदेएकद्विबहु
प्रथमअषष्कत अषष्केताम् अषष्कन्त
मध्यमअषष्कथाः अषष्केथाम् अषष्कध्वम्
उत्तमअषष्के अषष्कावहि अषष्कामहि


कर्मणिएकद्विबहु
प्रथमअषष्क्यत अषष्क्येताम् अषष्क्यन्त
मध्यमअषष्क्यथाः अषष्क्येथाम् अषष्क्यध्वम्
उत्तमअषष्क्ये अषष्क्यावहि अषष्क्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमषष्केत् षष्केताम् षष्केयुः
मध्यमषष्केः षष्केतम् षष्केत
उत्तमषष्केयम् षष्केव षष्केम


आत्मनेपदेएकद्विबहु
प्रथमषष्केत षष्केयाताम् षष्केरन्
मध्यमषष्केथाः षष्केयाथाम् षष्केध्वम्
उत्तमषष्केय षष्केवहि षष्केमहि


कर्मणिएकद्विबहु
प्रथमषष्क्येत षष्क्येयाताम् षष्क्येरन्
मध्यमषष्क्येथाः षष्क्येयाथाम् षष्क्येध्वम्
उत्तमषष्क्येय षष्क्येवहि षष्क्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमषष्कतु षष्कताम् षष्कन्तु
मध्यमषष्क षष्कतम् षष्कत
उत्तमषष्काणि षष्काव षष्काम


आत्मनेपदेएकद्विबहु
प्रथमषष्कताम् षष्केताम् षष्कन्ताम्
मध्यमषष्कस्व षष्केथाम् षष्कध्वम्
उत्तमषष्कै षष्कावहै षष्कामहै


कर्मणिएकद्विबहु
प्रथमषष्क्यताम् षष्क्येताम् षष्क्यन्ताम्
मध्यमषष्क्यस्व षष्क्येथाम् षष्क्यध्वम्
उत्तमषष्क्यै षष्क्यावहै षष्क्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमषष्किष्यति षष्किष्यतः षष्किष्यन्ति
मध्यमषष्किष्यसि षष्किष्यथः षष्किष्यथ
उत्तमषष्किष्यामि षष्किष्यावः षष्किष्यामः


आत्मनेपदेएकद्विबहु
प्रथमषष्किष्यते षष्किष्येते षष्किष्यन्ते
मध्यमषष्किष्यसे षष्किष्येथे षष्किष्यध्वे
उत्तमषष्किष्ये षष्किष्यावहे षष्किष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमषष्किता षष्कितारौ षष्कितारः
मध्यमषष्कितासि षष्कितास्थः षष्कितास्थ
उत्तमषष्कितास्मि षष्कितास्वः षष्कितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमषषष्क षषष्कतुः षषष्कुः
मध्यमषषष्किथ षषष्कथुः षषष्क
उत्तमषषष्क षषष्किव षषष्किम


आत्मनेपदेएकद्विबहु
प्रथमषषष्के षषष्काते षषष्किरे
मध्यमषषष्किषे षषष्काथे षषष्किध्वे
उत्तमषषष्के षषष्किवहे षषष्किमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमषष्क्यात् षष्क्यास्ताम् षष्क्यासुः
मध्यमषष्क्याः षष्क्यास्तम् षष्क्यास्त
उत्तमषष्क्यासम् षष्क्यास्व षष्क्यास्म

कृदन्त

क्त
षष्कित m. n. षष्किता f.

क्तवतु
षष्कितवत् m. n. षष्कितवती f.

शतृ
षष्कत् m. n. षष्कन्ती f.

शानच्
षष्कमाण m. n. षष्कमाणा f.

शानच् कर्मणि
षष्क्यमाण m. n. षष्क्यमाणा f.

लुडादेश पर
षष्किष्यत् m. n. षष्किष्यन्ती f.

लुडादेश आत्म
षष्किष्यमाण m. n. षष्किष्यमाणा f.

तव्य
षष्कितव्य m. n. षष्कितव्या f.

यत्
षष्क्य m. n. षष्क्या f.

अनीयर्
षष्कणीय m. n. षष्कणीया f.

लिडादेश पर
षषष्क्वस् m. n. षषष्कुषी f.

लिडादेश आत्म
षषष्काण m. n. षषष्काणा f.

अव्यय

तुमुन्
षष्कितुम्

क्त्वा
षष्कित्वा

ल्यप्
॰षष्क्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria