तिङन्तावली ऋज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऋञ्जति ऋञ्जतः ऋञ्जन्ति
मध्यमऋञ्जसि ऋञ्जथः ऋञ्जथ
उत्तमऋञ्जामि ऋञ्जावः ऋञ्जामः


आत्मनेपदेएकद्विबहु
प्रथमऋञ्जते ऋञ्जेते ऋञ्जन्ते
मध्यमऋञ्जसे ऋञ्जेथे ऋञ्जध्वे
उत्तमऋञ्जे ऋञ्जावहे ऋञ्जामहे


कर्मणिएकद्विबहु
प्रथमऋज्यते ऋज्येते ऋज्यन्ते
मध्यमऋज्यसे ऋज्येथे ऋज्यध्वे
उत्तमऋज्ये ऋज्यावहे ऋज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्ञ्जत् आर्ञ्जताम् आर्ञ्जन्
मध्यमआर्ञ्जः आर्ञ्जतम् आर्ञ्जत
उत्तमआर्ञ्जम् आर्ञ्जाव आर्ञ्जाम


आत्मनेपदेएकद्विबहु
प्रथमआर्ञ्जत आर्ञ्जेताम् आर्ञ्जन्त
मध्यमआर्ञ्जथाः आर्ञ्जेथाम् आर्ञ्जध्वम्
उत्तमआर्ञ्जे आर्ञ्जावहि आर्ञ्जामहि


कर्मणिएकद्विबहु
प्रथमआर्ज्यत आर्ज्येताम् आर्ज्यन्त
मध्यमआर्ज्यथाः आर्ज्येथाम् आर्ज्यध्वम्
उत्तमआर्ज्ये आर्ज्यावहि आर्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऋञ्जेत् ऋञ्जेताम् ऋञ्जेयुः
मध्यमऋञ्जेः ऋञ्जेतम् ऋञ्जेत
उत्तमऋञ्जेयम् ऋञ्जेव ऋञ्जेम


आत्मनेपदेएकद्विबहु
प्रथमऋञ्जेत ऋञ्जेयाताम् ऋञ्जेरन्
मध्यमऋञ्जेथाः ऋञ्जेयाथाम् ऋञ्जेध्वम्
उत्तमऋञ्जेय ऋञ्जेवहि ऋञ्जेमहि


कर्मणिएकद्विबहु
प्रथमऋज्येत ऋज्येयाताम् ऋज्येरन्
मध्यमऋज्येथाः ऋज्येयाथाम् ऋज्येध्वम्
उत्तमऋज्येय ऋज्येवहि ऋज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऋञ्जतु ऋञ्जताम् ऋञ्जन्तु
मध्यमऋञ्ज ऋञ्जतम् ऋञ्जत
उत्तमऋञ्जानि ऋञ्जाव ऋञ्जाम


आत्मनेपदेएकद्विबहु
प्रथमऋञ्जताम् ऋञ्जेताम् ऋञ्जन्ताम्
मध्यमऋञ्जस्व ऋञ्जेथाम् ऋञ्जध्वम्
उत्तमऋञ्जै ऋञ्जावहै ऋञ्जामहै


कर्मणिएकद्विबहु
प्रथमऋज्यताम् ऋज्येताम् ऋज्यन्ताम्
मध्यमऋज्यस्व ऋज्येथाम् ऋज्यध्वम्
उत्तमऋज्यै ऋज्यावहै ऋज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्जिष्यति अर्जिष्यतः अर्जिष्यन्ति
मध्यमअर्जिष्यसि अर्जिष्यथः अर्जिष्यथ
उत्तमअर्जिष्यामि अर्जिष्यावः अर्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअर्जिष्यते अर्जिष्येते अर्जिष्यन्ते
मध्यमअर्जिष्यसे अर्जिष्येथे अर्जिष्यध्वे
उत्तमअर्जिष्ये अर्जिष्यावहे अर्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्जिता अर्जितारौ अर्जितारः
मध्यमअर्जितासि अर्जितास्थः अर्जितास्थ
उत्तमअर्जितास्मि अर्जितास्वः अर्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअर्ज ऋजतुः ऋजुः
मध्यमअर्जिथ ऋजथुः ऋज
उत्तमअर्ज ऋजिव ऋजिम


आत्मनेपदेएकद्विबहु
प्रथमऋजे ऋजाते ऋजिरे
मध्यमऋजिषे ऋजाथे ऋजिध्वे
उत्तमऋजे ऋजिवहे ऋजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऋज्यात् ऋज्यास्ताम् ऋज्यासुः
मध्यमऋज्याः ऋज्यास्तम् ऋज्यास्त
उत्तमऋज्यासम् ऋज्यास्व ऋज्यास्म

कृदन्त

क्त
अर्जित m. n. अर्जिता f.

क्तवतु
अर्जितवत् m. n. अर्जितवती f.

शतृ
ऋञ्जत् m. n. ऋञ्जन्ती f.

शानच्
ऋञ्जमान m. n. ऋञ्जमाना f.

शानच् कर्मणि
ऋज्यमान m. n. ऋज्यमाना f.

लुडादेश पर
अर्जिष्यत् m. n. अर्जिष्यन्ती f.

लुडादेश आत्म
अर्जिष्यमाण m. n. अर्जिष्यमाणा f.

तव्य
अर्जितव्य m. n. अर्जितव्या f.

यत्
अर्ग्य m. n. अर्ग्या f.

अनीयर्
अर्जनीय m. n. अर्जनीया f.

लिडादेश पर
ऋजिवस् m. n. ऋजुषी f.

लिडादेश आत्म
ऋजान m. n. ऋजाना f.

अव्यय

तुमुन्
अर्जितुम्

क्त्वा
अर्जित्वा

ल्यप्
॰अर्ज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमअर्जयति अर्जयतः अर्जयन्ति
मध्यमअर्जयसि अर्जयथः अर्जयथ
उत्तमअर्जयामि अर्जयावः अर्जयामः


आत्मनेपदेएकद्विबहु
प्रथमअर्जयते अर्जयेते अर्जयन्ते
मध्यमअर्जयसे अर्जयेथे अर्जयध्वे
उत्तमअर्जये अर्जयावहे अर्जयामहे


कर्मणिएकद्विबहु
प्रथमअर्ज्यते अर्ज्येते अर्ज्यन्ते
मध्यमअर्ज्यसे अर्ज्येथे अर्ज्यध्वे
उत्तमअर्ज्ये अर्ज्यावहे अर्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्जयत् आर्जयताम् आर्जयन्
मध्यमआर्जयः आर्जयतम् आर्जयत
उत्तमआर्जयम् आर्जयाव आर्जयाम


आत्मनेपदेएकद्विबहु
प्रथमआर्जयत आर्जयेताम् आर्जयन्त
मध्यमआर्जयथाः आर्जयेथाम् आर्जयध्वम्
उत्तमआर्जये आर्जयावहि आर्जयामहि


कर्मणिएकद्विबहु
प्रथमआर्ज्यत आर्ज्येताम् आर्ज्यन्त
मध्यमआर्ज्यथाः आर्ज्येथाम् आर्ज्यध्वम्
उत्तमआर्ज्ये आर्ज्यावहि आर्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्जयेत् अर्जयेताम् अर्जयेयुः
मध्यमअर्जयेः अर्जयेतम् अर्जयेत
उत्तमअर्जयेयम् अर्जयेव अर्जयेम


आत्मनेपदेएकद्विबहु
प्रथमअर्जयेत अर्जयेयाताम् अर्जयेरन्
मध्यमअर्जयेथाः अर्जयेयाथाम् अर्जयेध्वम्
उत्तमअर्जयेय अर्जयेवहि अर्जयेमहि


कर्मणिएकद्विबहु
प्रथमअर्ज्येत अर्ज्येयाताम् अर्ज्येरन्
मध्यमअर्ज्येथाः अर्ज्येयाथाम् अर्ज्येध्वम्
उत्तमअर्ज्येय अर्ज्येवहि अर्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअर्जयतु अर्जयताम् अर्जयन्तु
मध्यमअर्जय अर्जयतम् अर्जयत
उत्तमअर्जयानि अर्जयाव अर्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअर्जयताम् अर्जयेताम् अर्जयन्ताम्
मध्यमअर्जयस्व अर्जयेथाम् अर्जयध्वम्
उत्तमअर्जयै अर्जयावहै अर्जयामहै


कर्मणिएकद्विबहु
प्रथमअर्ज्यताम् अर्ज्येताम् अर्ज्यन्ताम्
मध्यमअर्ज्यस्व अर्ज्येथाम् अर्ज्यध्वम्
उत्तमअर्ज्यै अर्ज्यावहै अर्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्जयिष्यति अर्जयिष्यतः अर्जयिष्यन्ति
मध्यमअर्जयिष्यसि अर्जयिष्यथः अर्जयिष्यथ
उत्तमअर्जयिष्यामि अर्जयिष्यावः अर्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअर्जयिष्यते अर्जयिष्येते अर्जयिष्यन्ते
मध्यमअर्जयिष्यसे अर्जयिष्येथे अर्जयिष्यध्वे
उत्तमअर्जयिष्ये अर्जयिष्यावहे अर्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्जयिता अर्जयितारौ अर्जयितारः
मध्यमअर्जयितासि अर्जयितास्थः अर्जयितास्थ
उत्तमअर्जयितास्मि अर्जयितास्वः अर्जयितास्मः

कृदन्त

क्त
अर्जित m. n. अर्जिता f.

क्तवतु
अर्जितवत् m. n. अर्जितवती f.

शतृ
अर्जयत् m. n. अर्जयन्ती f.

शानच्
अर्जयमान m. n. अर्जयमाना f.

शानच् कर्मणि
अर्ज्यमान m. n. अर्ज्यमाना f.

लुडादेश पर
अर्जयिष्यत् m. n. अर्जयिष्यन्ती f.

लुडादेश आत्म
अर्जयिष्यमाण m. n. अर्जयिष्यमाणा f.

यत्
अर्ज्य m. n. अर्ज्या f.

अनीयर्
अर्जनीय m. n. अर्जनीया f.

तव्य
अर्जयितव्य m. n. अर्जयितव्या f.

अव्यय

तुमुन्
अर्जयितुम्

क्त्वा
अर्जयित्वा

ल्यप्
॰अर्ज्य

लिट्
अर्जयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria