तिङन्तावली
ऋच्१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्चति
अर्चतः
अर्चन्ति
मध्यम
अर्चसि
अर्चथः
अर्चथ
उत्तम
अर्चामि
अर्चावः
अर्चामः
कर्मणि
एक
द्वि
बहु
प्रथम
ऋच्यते
ऋच्येते
ऋच्यन्ते
मध्यम
ऋच्यसे
ऋच्येथे
ऋच्यध्वे
उत्तम
ऋच्ये
ऋच्यावहे
ऋच्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आर्चत्
आर्चताम्
आर्चन्
मध्यम
आर्चः
आर्चतम्
आर्चत
उत्तम
आर्चम्
आर्चाव
आर्चाम
कर्मणि
एक
द्वि
बहु
प्रथम
आर्च्यत
आर्च्येताम्
आर्च्यन्त
मध्यम
आर्च्यथाः
आर्च्येथाम्
आर्च्यध्वम्
उत्तम
आर्च्ये
आर्च्यावहि
आर्च्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्चेत्
अर्चेताम्
अर्चेयुः
मध्यम
अर्चेः
अर्चेतम्
अर्चेत
उत्तम
अर्चेयम्
अर्चेव
अर्चेम
कर्मणि
एक
द्वि
बहु
प्रथम
ऋच्येत
ऋच्येयाताम्
ऋच्येरन्
मध्यम
ऋच्येथाः
ऋच्येयाथाम्
ऋच्येध्वम्
उत्तम
ऋच्येय
ऋच्येवहि
ऋच्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्चतु
अर्चताम्
अर्चन्तु
मध्यम
अर्च
अर्चतम्
अर्चत
उत्तम
अर्चानि
अर्चाव
अर्चाम
कर्मणि
एक
द्वि
बहु
प्रथम
ऋच्यताम्
ऋच्येताम्
ऋच्यन्ताम्
मध्यम
ऋच्यस्व
ऋच्येथाम्
ऋच्यध्वम्
उत्तम
ऋच्यै
ऋच्यावहै
ऋच्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्चिष्यति
अर्चिष्यतः
अर्चिष्यन्ति
मध्यम
अर्चिष्यसि
अर्चिष्यथः
अर्चिष्यथ
उत्तम
अर्चिष्यामि
अर्चिष्यावः
अर्चिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्चिता
अर्चितारौ
अर्चितारः
मध्यम
अर्चितासि
अर्चितास्थः
अर्चितास्थ
उत्तम
अर्चितास्मि
अर्चितास्वः
अर्चितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आनर्च
आनृचतुः
आनृचुः
मध्यम
आनर्चिथ
आनृचथुः
आनृच
उत्तम
आनर्च
आनृचिव
आनृचिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आर्चीत्
आर्चिचत्
आर्चिष्टाम्
आर्चिचताम्
आर्चिषुः
आर्चिचन्
मध्यम
आर्चीः
आर्चिचः
आर्चिष्टम्
आर्चिचतम्
आर्चिष्ट
आर्चिचत
उत्तम
आर्चिषम्
आर्चिचम्
आर्चिष्व
आर्चिचाव
आर्चिष्म
आर्चिचाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आर्चिष्ट
आर्चिचत
आर्चिषाताम्
आर्चिचेताम्
आर्चिषत
आर्चिचन्त
मध्यम
आर्चिष्ठाः
आर्चिचथाः
आर्चिषाथाम्
आर्चिचेथाम्
आर्चिध्वम्
आर्चिचध्वम्
उत्तम
आर्चिषि
आर्चिचे
आर्चिष्वहि
आर्चिचावहि
आर्चिष्महि
आर्चिचामहि
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्चीत्
अर्चिष्टाम्
अर्चिषुः
मध्यम
अर्चीः
अर्चिष्टम्
अर्चिष्ट
उत्तम
अर्चिषम्
अर्चिष्व
अर्चिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अर्चिष्ट
अर्चिषाताम्
अर्चिषत
मध्यम
अर्चिष्ठाः
अर्चिषाथाम्
अर्चिध्वम्
उत्तम
अर्चिषि
अर्चिष्वहि
अर्चिष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ऋच्यात्
ऋच्यास्ताम्
ऋच्यासुः
मध्यम
ऋच्याः
ऋच्यास्तम्
ऋच्यास्त
उत्तम
ऋच्यासम्
ऋच्यास्व
ऋच्यास्म
कृदन्त
क्त
अर्चित
m.
n.
अर्चिता
f.
क्तवतु
अर्चितवत्
m.
n.
अर्चितवती
f.
शतृ
अर्चत्
m.
n.
अर्चन्ती
f.
शानच् कर्मणि
ऋच्यमान
m.
n.
ऋच्यमाना
f.
लुडादेश पर
अर्चिष्यत्
m.
n.
अर्चिष्यन्ती
f.
तव्य
अर्चितव्य
m.
n.
अर्चितव्या
f.
यत्
अर्च्य
m.
n.
अर्च्या
f.
अनीयर्
अर्चनीय
m.
n.
अर्चनीया
f.
लिडादेश पर
आनृच्वस्
m.
n.
आनृचुषी
f.
अव्यय
तुमुन्
अर्चितुम्
क्त्वा
अर्च्य
क्त्वा
अर्चित्वा
ल्यप्
॰अर्च्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्चयति
अर्चयतः
अर्चयन्ति
मध्यम
अर्चयसि
अर्चयथः
अर्चयथ
उत्तम
अर्चयामि
अर्चयावः
अर्चयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अर्चयते
अर्चयेते
अर्चयन्ते
मध्यम
अर्चयसे
अर्चयेथे
अर्चयध्वे
उत्तम
अर्चये
अर्चयावहे
अर्चयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
अर्च्यते
अर्च्येते
अर्च्यन्ते
मध्यम
अर्च्यसे
अर्च्येथे
अर्च्यध्वे
उत्तम
अर्च्ये
अर्च्यावहे
अर्च्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आर्चयत्
आर्चयताम्
आर्चयन्
मध्यम
आर्चयः
आर्चयतम्
आर्चयत
उत्तम
आर्चयम्
आर्चयाव
आर्चयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आर्चयत
आर्चयेताम्
आर्चयन्त
मध्यम
आर्चयथाः
आर्चयेथाम्
आर्चयध्वम्
उत्तम
आर्चये
आर्चयावहि
आर्चयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
आर्च्यत
आर्च्येताम्
आर्च्यन्त
मध्यम
आर्च्यथाः
आर्च्येथाम्
आर्च्यध्वम्
उत्तम
आर्च्ये
आर्च्यावहि
आर्च्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्चयेत्
अर्चयेताम्
अर्चयेयुः
मध्यम
अर्चयेः
अर्चयेतम्
अर्चयेत
उत्तम
अर्चयेयम्
अर्चयेव
अर्चयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अर्चयेत
अर्चयेयाताम्
अर्चयेरन्
मध्यम
अर्चयेथाः
अर्चयेयाथाम्
अर्चयेध्वम्
उत्तम
अर्चयेय
अर्चयेवहि
अर्चयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अर्च्येत
अर्च्येयाताम्
अर्च्येरन्
मध्यम
अर्च्येथाः
अर्च्येयाथाम्
अर्च्येध्वम्
उत्तम
अर्च्येय
अर्च्येवहि
अर्च्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्चयतु
अर्चयताम्
अर्चयन्तु
मध्यम
अर्चय
अर्चयतम्
अर्चयत
उत्तम
अर्चयानि
अर्चयाव
अर्चयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अर्चयताम्
अर्चयेताम्
अर्चयन्ताम्
मध्यम
अर्चयस्व
अर्चयेथाम्
अर्चयध्वम्
उत्तम
अर्चयै
अर्चयावहै
अर्चयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
अर्च्यताम्
अर्च्येताम्
अर्च्यन्ताम्
मध्यम
अर्च्यस्व
अर्च्येथाम्
अर्च्यध्वम्
उत्तम
अर्च्यै
अर्च्यावहै
अर्च्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्चयिष्यति
अर्चयिष्यतः
अर्चयिष्यन्ति
मध्यम
अर्चयिष्यसि
अर्चयिष्यथः
अर्चयिष्यथ
उत्तम
अर्चयिष्यामि
अर्चयिष्यावः
अर्चयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अर्चयिष्यते
अर्चयिष्येते
अर्चयिष्यन्ते
मध्यम
अर्चयिष्यसे
अर्चयिष्येथे
अर्चयिष्यध्वे
उत्तम
अर्चयिष्ये
अर्चयिष्यावहे
अर्चयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्चयिता
अर्चयितारौ
अर्चयितारः
मध्यम
अर्चयितासि
अर्चयितास्थः
अर्चयितास्थ
उत्तम
अर्चयितास्मि
अर्चयितास्वः
अर्चयितास्मः
कृदन्त
क्त
अर्चित
m.
n.
अर्चिता
f.
क्तवतु
अर्चितवत्
m.
n.
अर्चितवती
f.
शतृ
अर्चयत्
m.
n.
अर्चयन्ती
f.
शानच्
अर्चयमान
m.
n.
अर्चयमाना
f.
शानच् कर्मणि
अर्च्यमान
m.
n.
अर्च्यमाना
f.
लुडादेश पर
अर्चयिष्यत्
m.
n.
अर्चयिष्यन्ती
f.
लुडादेश आत्म
अर्चयिष्यमाण
m.
n.
अर्चयिष्यमाणा
f.
यत्
अर्च्य
m.
n.
अर्च्या
f.
अनीयर्
अर्चनीय
m.
n.
अर्चनीया
f.
तव्य
अर्चयितव्य
m.
n.
अर्चयितव्या
f.
अव्यय
तुमुन्
अर्चयितुम्
क्त्वा
अर्चयित्वा
ल्यप्
॰अर्चय्य
लिट्
अर्चयाम्
सन्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्चिचिषति
अर्चिचिषतः
अर्चिचिषन्ति
मध्यम
अर्चिचिषसि
अर्चिचिषथः
अर्चिचिषथ
उत्तम
अर्चिचिषामि
अर्चिचिषावः
अर्चिचिषामः
कर्मणि
एक
द्वि
बहु
प्रथम
अर्चिचिष्यते
अर्चिचिष्येते
अर्चिचिष्यन्ते
मध्यम
अर्चिचिष्यसे
अर्चिचिष्येथे
अर्चिचिष्यध्वे
उत्तम
अर्चिचिष्ये
अर्चिचिष्यावहे
अर्चिचिष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आर्चिचिषत्
आर्चिचिषताम्
आर्चिचिषन्
मध्यम
आर्चिचिषः
आर्चिचिषतम्
आर्चिचिषत
उत्तम
आर्चिचिषम्
आर्चिचिषाव
आर्चिचिषाम
कर्मणि
एक
द्वि
बहु
प्रथम
आर्चिचिष्यत
आर्चिचिष्येताम्
आर्चिचिष्यन्त
मध्यम
आर्चिचिष्यथाः
आर्चिचिष्येथाम्
आर्चिचिष्यध्वम्
उत्तम
आर्चिचिष्ये
आर्चिचिष्यावहि
आर्चिचिष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्चिचिषेत्
अर्चिचिषेताम्
अर्चिचिषेयुः
मध्यम
अर्चिचिषेः
अर्चिचिषेतम्
अर्चिचिषेत
उत्तम
अर्चिचिषेयम्
अर्चिचिषेव
अर्चिचिषेम
कर्मणि
एक
द्वि
बहु
प्रथम
अर्चिचिष्येत
अर्चिचिष्येयाताम्
अर्चिचिष्येरन्
मध्यम
अर्चिचिष्येथाः
अर्चिचिष्येयाथाम्
अर्चिचिष्येध्वम्
उत्तम
अर्चिचिष्येय
अर्चिचिष्येवहि
अर्चिचिष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्चिचिषतु
अर्चिचिषताम्
अर्चिचिषन्तु
मध्यम
अर्चिचिष
अर्चिचिषतम्
अर्चिचिषत
उत्तम
अर्चिचिषाणि
अर्चिचिषाव
अर्चिचिषाम
कर्मणि
एक
द्वि
बहु
प्रथम
अर्चिचिष्यताम्
अर्चिचिष्येताम्
अर्चिचिष्यन्ताम्
मध्यम
अर्चिचिष्यस्व
अर्चिचिष्येथाम्
अर्चिचिष्यध्वम्
उत्तम
अर्चिचिष्यै
अर्चिचिष्यावहै
अर्चिचिष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्चिचिषिष्यति
अर्चिचिषिष्यतः
अर्चिचिषिष्यन्ति
मध्यम
अर्चिचिषिष्यसि
अर्चिचिषिष्यथः
अर्चिचिषिष्यथ
उत्तम
अर्चिचिषिष्यामि
अर्चिचिषिष्यावः
अर्चिचिषिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अर्चिचिषिता
अर्चिचिषितारौ
अर्चिचिषितारः
मध्यम
अर्चिचिषितासि
अर्चिचिषितास्थः
अर्चिचिषितास्थ
उत्तम
अर्चिचिषितास्मि
अर्चिचिषितास्वः
अर्चिचिषितास्मः
कृदन्त
क्त
अर्चिचिषित
m.
n.
अर्चिचिषिता
f.
क्तवतु
अर्चिचिषितवत्
m.
n.
अर्चिचिषितवती
f.
शतृ
अर्चिचिषत्
m.
n.
अर्चिचिषन्ती
f.
शानच् कर्मणि
अर्चिचिष्यमाण
m.
n.
अर्चिचिष्यमाणा
f.
लुडादेश पर
अर्चिचिषिष्यत्
m.
n.
अर्चिचिषिष्यन्ती
f.
तव्य
अर्चिचिषितव्य
m.
n.
अर्चिचिषितव्या
f.
अनीयर्
अर्चिचिषणीय
m.
n.
अर्चिचिषणीया
f.
यत्
अर्चिचिष्य
m.
n.
अर्चिचिष्या
f.
अव्यय
तुमुन्
अर्चिचिषितुम्
क्त्वा
अर्चिचिषित्वा
ल्यप्
॰अर्चिचिष्य
लिट्
अर्चिचिषाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025