तिङन्तावली

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऋच्छति ऋच्छतः ऋच्छन्ति
मध्यमऋच्छसि ऋच्छथः ऋच्छथ
उत्तमऋच्छामि ऋच्छावः ऋच्छामः


आत्मनेपदेएकद्विबहु
प्रथमऋच्छते ऋच्छेते ऋच्छन्ते
मध्यमऋच्छसे ऋच्छेथे ऋच्छध्वे
उत्तमऋच्छे ऋच्छावहे ऋच्छामहे


कर्मणिएकद्विबहु
प्रथमअर्यते अर्येते अर्यन्ते
मध्यमअर्यसे अर्येथे अर्यध्वे
उत्तमअर्ये अर्यावहे अर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्च्छत् आर्च्छताम् आर्च्छन्
मध्यमआर्च्छः आर्च्छतम् आर्च्छत
उत्तमआर्च्छम् आर्च्छाव आर्च्छाम


आत्मनेपदेएकद्विबहु
प्रथमआर्च्छत आर्च्छेताम् आर्च्छन्त
मध्यमआर्च्छथाः आर्च्छेथाम् आर्च्छध्वम्
उत्तमआर्च्छे आर्च्छावहि आर्च्छामहि


कर्मणिएकद्विबहु
प्रथमआर्यत आर्येताम् आर्यन्त
मध्यमआर्यथाः आर्येथाम् आर्यध्वम्
उत्तमआर्ये आर्यावहि आर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऋच्छेत् ऋच्छेताम् ऋच्छेयुः
मध्यमऋच्छेः ऋच्छेतम् ऋच्छेत
उत्तमऋच्छेयम् ऋच्छेव ऋच्छेम


आत्मनेपदेएकद्विबहु
प्रथमऋच्छेत ऋच्छेयाताम् ऋच्छेरन्
मध्यमऋच्छेथाः ऋच्छेयाथाम् ऋच्छेध्वम्
उत्तमऋच्छेय ऋच्छेवहि ऋच्छेमहि


कर्मणिएकद्विबहु
प्रथमअर्येत अर्येयाताम् अर्येरन्
मध्यमअर्येथाः अर्येयाथाम् अर्येध्वम्
उत्तमअर्येय अर्येवहि अर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऋच्छतु ऋच्छताम् ऋच्छन्तु
मध्यमऋच्छ ऋच्छतम् ऋच्छत
उत्तमऋच्छानि ऋच्छाव ऋच्छाम


आत्मनेपदेएकद्विबहु
प्रथमऋच्छताम् ऋच्छेताम् ऋच्छन्ताम्
मध्यमऋच्छस्व ऋच्छेथाम् ऋच्छध्वम्
उत्तमऋच्छै ऋच्छावहै ऋच्छामहै


कर्मणिएकद्विबहु
प्रथमअर्यताम् अर्येताम् अर्यन्ताम्
मध्यमअर्यस्व अर्येथाम् अर्यध्वम्
उत्तमअर्यै अर्यावहै अर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअरिष्यति अरिष्यतः अरिष्यन्ति
मध्यमअरिष्यसि अरिष्यथः अरिष्यथ
उत्तमअरिष्यामि अरिष्यावः अरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअरिष्यते अरिष्येते अरिष्यन्ते
मध्यमअरिष्यसे अरिष्येथे अरिष्यध्वे
उत्तमअरिष्ये अरिष्यावहे अरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्ता अर्तारौ अर्तारः
मध्यमअर्तासि अर्तास्थः अर्तास्थ
उत्तमअर्तास्मि अर्तास्वः अर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअर अरतुः अरुः
मध्यमअरिथ अरथुः अर
उत्तमअर अरिव अरिम


आत्मनेपदेएकद्विबहु
प्रथमअरे अराते अरिरे
मध्यमअरिषे अराथे अरिध्वे
उत्तमअरे अरिवहे अरिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमआरत् आरताम् आरन्
मध्यमआरः आरतम् आरत
उत्तमआरम् आराव आराम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्यात् अर्यास्ताम् अर्यासुः
मध्यमअर्याः अर्यास्तम् अर्यास्त
उत्तमअर्यासम् अर्यास्व अर्यास्म

कृदन्त

क्त
ऋत m. n. ऋता f.

क्तवतु
ऋतवत् m. n. ऋतवती f.

शतृ
ऋच्छत् m. n. ऋच्छन्ती f.

शानच्
ऋच्छमान m. n. ऋच्छमाना f.

शानच् कर्मणि
अर्यमाण m. n. अर्यमाणा f.

लुडादेश पर
अरिष्यत् m. n. अरिष्यन्ती f.

लुडादेश आत्म
अरिष्यमाण m. n. अरिष्यमाणा f.

तव्य
अर्तव्य m. n. अर्तव्या f.

यत्
आर्य m. n. आर्या f.

अनीयर्
अरणीय m. n. अरणीया f.

यत्
अर्य m. n. अर्या f.

लिडादेश पर
अरिवस् m. n. अरुषी f.

लिडादेश आत्म
अराण m. n. अराणा f.

अव्यय

तुमुन्
अर्तुम्

क्त्वा
ऋत्वा

ल्यप्
॰ऋत्य

लिट्
अराम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमअर्पयति अर्पयतः अर्पयन्ति
मध्यमअर्पयसि अर्पयथः अर्पयथ
उत्तमअर्पयामि अर्पयावः अर्पयामः


आत्मनेपदेएकद्विबहु
प्रथमअर्पयते अर्पयेते अर्पयन्ते
मध्यमअर्पयसे अर्पयेथे अर्पयध्वे
उत्तमअर्पये अर्पयावहे अर्पयामहे


कर्मणिएकद्विबहु
प्रथमअर्प्यते अर्प्येते अर्प्यन्ते
मध्यमअर्प्यसे अर्प्येथे अर्प्यध्वे
उत्तमअर्प्ये अर्प्यावहे अर्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआर्पयत् आर्पयताम् आर्पयन्
मध्यमआर्पयः आर्पयतम् आर्पयत
उत्तमआर्पयम् आर्पयाव आर्पयाम


आत्मनेपदेएकद्विबहु
प्रथमआर्पयत आर्पयेताम् आर्पयन्त
मध्यमआर्पयथाः आर्पयेथाम् आर्पयध्वम्
उत्तमआर्पये आर्पयावहि आर्पयामहि


कर्मणिएकद्विबहु
प्रथमआर्प्यत आर्प्येताम् आर्प्यन्त
मध्यमआर्प्यथाः आर्प्येथाम् आर्प्यध्वम्
उत्तमआर्प्ये आर्प्यावहि आर्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअर्पयेत् अर्पयेताम् अर्पयेयुः
मध्यमअर्पयेः अर्पयेतम् अर्पयेत
उत्तमअर्पयेयम् अर्पयेव अर्पयेम


आत्मनेपदेएकद्विबहु
प्रथमअर्पयेत अर्पयेयाताम् अर्पयेरन्
मध्यमअर्पयेथाः अर्पयेयाथाम् अर्पयेध्वम्
उत्तमअर्पयेय अर्पयेवहि अर्पयेमहि


कर्मणिएकद्विबहु
प्रथमअर्प्येत अर्प्येयाताम् अर्प्येरन्
मध्यमअर्प्येथाः अर्प्येयाथाम् अर्प्येध्वम्
उत्तमअर्प्येय अर्प्येवहि अर्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअर्पयतु अर्पयताम् अर्पयन्तु
मध्यमअर्पय अर्पयतम् अर्पयत
उत्तमअर्पयाणि अर्पयाव अर्पयाम


आत्मनेपदेएकद्विबहु
प्रथमअर्पयताम् अर्पयेताम् अर्पयन्ताम्
मध्यमअर्पयस्व अर्पयेथाम् अर्पयध्वम्
उत्तमअर्पयै अर्पयावहै अर्पयामहै


कर्मणिएकद्विबहु
प्रथमअर्प्यताम् अर्प्येताम् अर्प्यन्ताम्
मध्यमअर्प्यस्व अर्प्येथाम् अर्प्यध्वम्
उत्तमअर्प्यै अर्प्यावहै अर्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअर्पयिष्यति अर्पयिष्यतः अर्पयिष्यन्ति
मध्यमअर्पयिष्यसि अर्पयिष्यथः अर्पयिष्यथ
उत्तमअर्पयिष्यामि अर्पयिष्यावः अर्पयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअर्पयिष्यते अर्पयिष्येते अर्पयिष्यन्ते
मध्यमअर्पयिष्यसे अर्पयिष्येथे अर्पयिष्यध्वे
उत्तमअर्पयिष्ये अर्पयिष्यावहे अर्पयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअर्पयिता अर्पयितारौ अर्पयितारः
मध्यमअर्पयितासि अर्पयितास्थः अर्पयितास्थ
उत्तमअर्पयितास्मि अर्पयितास्वः अर्पयितास्मः

कृदन्त

क्त
अर्पित m. n. अर्पिता f.

क्तवतु
अर्पितवत् m. n. अर्पितवती f.

शतृ
अर्पयत् m. n. अर्पयन्ती f.

शानच्
अर्पयमाण m. n. अर्पयमाणा f.

शानच् कर्मणि
अर्प्यमाण m. n. अर्प्यमाणा f.

लुडादेश पर
अर्पयिष्यत् m. n. अर्पयिष्यन्ती f.

लुडादेश आत्म
अर्पयिष्यमाण m. n. अर्पयिष्यमाणा f.

यत्
अर्प्य m. n. अर्प्या f.

अनीयर्
अर्पणीय m. n. अर्पणीया f.

तव्य
अर्पयितव्य m. n. अर्पयितव्या f.

अव्यय

तुमुन्
अर्पयितुम्

क्त्वा
अर्पयित्वा

ल्यप्
॰अर्पय्य

लिट्
अर्पयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमअरिरिषति अरिरिषतः अरिरिषन्ति
मध्यमअरिरिषसि अरिरिषथः अरिरिषथ
उत्तमअरिरिषामि अरिरिषावः अरिरिषामः


कर्मणिएकद्विबहु
प्रथमअरिरिष्यते अरिरिष्येते अरिरिष्यन्ते
मध्यमअरिरिष्यसे अरिरिष्येथे अरिरिष्यध्वे
उत्तमअरिरिष्ये अरिरिष्यावहे अरिरिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआरिरिषत् आरिरिषताम् आरिरिषन्
मध्यमआरिरिषः आरिरिषतम् आरिरिषत
उत्तमआरिरिषम् आरिरिषाव आरिरिषाम


कर्मणिएकद्विबहु
प्रथमआरिरिष्यत आरिरिष्येताम् आरिरिष्यन्त
मध्यमआरिरिष्यथाः आरिरिष्येथाम् आरिरिष्यध्वम्
उत्तमआरिरिष्ये आरिरिष्यावहि आरिरिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअरिरिषेत् अरिरिषेताम् अरिरिषेयुः
मध्यमअरिरिषेः अरिरिषेतम् अरिरिषेत
उत्तमअरिरिषेयम् अरिरिषेव अरिरिषेम


कर्मणिएकद्विबहु
प्रथमअरिरिष्येत अरिरिष्येयाताम् अरिरिष्येरन्
मध्यमअरिरिष्येथाः अरिरिष्येयाथाम् अरिरिष्येध्वम्
उत्तमअरिरिष्येय अरिरिष्येवहि अरिरिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअरिरिषतु अरिरिषताम् अरिरिषन्तु
मध्यमअरिरिष अरिरिषतम् अरिरिषत
उत्तमअरिरिषाणि अरिरिषाव अरिरिषाम


कर्मणिएकद्विबहु
प्रथमअरिरिष्यताम् अरिरिष्येताम् अरिरिष्यन्ताम्
मध्यमअरिरिष्यस्व अरिरिष्येथाम् अरिरिष्यध्वम्
उत्तमअरिरिष्यै अरिरिष्यावहै अरिरिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअरिरिष्यति अरिरिष्यतः अरिरिष्यन्ति
मध्यमअरिरिष्यसि अरिरिष्यथः अरिरिष्यथ
उत्तमअरिरिष्यामि अरिरिष्यावः अरिरिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमअरिरिषिता अरिरिषितारौ अरिरिषितारः
मध्यमअरिरिषितासि अरिरिषितास्थः अरिरिषितास्थ
उत्तमअरिरिषितास्मि अरिरिषितास्वः अरिरिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनरिरेष अनरिरिषतुः अनरिरिषुः
मध्यमअनरिरेषिथ अनरिरिषथुः अनरिरिष
उत्तमअनरिरेष अनरिरिषिव अनरिरिषिम

कृदन्त

क्त
अरिरिषित m. n. अरिरिषिता f.

क्तवतु
अरिरिषितवत् m. n. अरिरिषितवती f.

शतृ
अरिरिषत् m. n. अरिरिषन्ती f.

शानच् कर्मणि
अरिरिष्यमाण m. n. अरिरिष्यमाणा f.

लुडादेश पर
अरिरिष्यत् m. n. अरिरिष्यन्ती f.

अनीयर्
अरिरिषणीय m. n. अरिरिषणीया f.

यत्
अरिरिष्य m. n. अरिरिष्या f.

तव्य
अरिरिषितव्य m. n. अरिरिषितव्या f.

लिडादेश पर
अनरिरिष्वस् m. n. अनरिरिषुषी f.

अव्यय

तुमुन्
अरिरिषितुम्

क्त्वा
अरिरिषित्वा

ल्यप्
॰अरिरिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria