तिङन्तावली ?डिप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमडेपयति डेपयतः डेपयन्ति
मध्यमडेपयसि डेपयथः डेपयथ
उत्तमडेपयामि डेपयावः डेपयामः


आत्मनेपदेएकद्विबहु
प्रथमडेपयते डेपयेते डेपयन्ते
मध्यमडेपयसे डेपयेथे डेपयध्वे
उत्तमडेपये डेपयावहे डेपयामहे


कर्मणिएकद्विबहु
प्रथमडेप्यते डेप्येते डेप्यन्ते
मध्यमडेप्यसे डेप्येथे डेप्यध्वे
उत्तमडेप्ये डेप्यावहे डेप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअडेपयत् अडेपयताम् अडेपयन्
मध्यमअडेपयः अडेपयतम् अडेपयत
उत्तमअडेपयम् अडेपयाव अडेपयाम


आत्मनेपदेएकद्विबहु
प्रथमअडेपयत अडेपयेताम् अडेपयन्त
मध्यमअडेपयथाः अडेपयेथाम् अडेपयध्वम्
उत्तमअडेपये अडेपयावहि अडेपयामहि


कर्मणिएकद्विबहु
प्रथमअडेप्यत अडेप्येताम् अडेप्यन्त
मध्यमअडेप्यथाः अडेप्येथाम् अडेप्यध्वम्
उत्तमअडेप्ये अडेप्यावहि अडेप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमडेपयेत् डेपयेताम् डेपयेयुः
मध्यमडेपयेः डेपयेतम् डेपयेत
उत्तमडेपयेयम् डेपयेव डेपयेम


आत्मनेपदेएकद्विबहु
प्रथमडेपयेत डेपयेयाताम् डेपयेरन्
मध्यमडेपयेथाः डेपयेयाथाम् डेपयेध्वम्
उत्तमडेपयेय डेपयेवहि डेपयेमहि


कर्मणिएकद्विबहु
प्रथमडेप्येत डेप्येयाताम् डेप्येरन्
मध्यमडेप्येथाः डेप्येयाथाम् डेप्येध्वम्
उत्तमडेप्येय डेप्येवहि डेप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमडेपयतु डेपयताम् डेपयन्तु
मध्यमडेपय डेपयतम् डेपयत
उत्तमडेपयानि डेपयाव डेपयाम


आत्मनेपदेएकद्विबहु
प्रथमडेपयताम् डेपयेताम् डेपयन्ताम्
मध्यमडेपयस्व डेपयेथाम् डेपयध्वम्
उत्तमडेपयै डेपयावहै डेपयामहै


कर्मणिएकद्विबहु
प्रथमडेप्यताम् डेप्येताम् डेप्यन्ताम्
मध्यमडेप्यस्व डेप्येथाम् डेप्यध्वम्
उत्तमडेप्यै डेप्यावहै डेप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमडेपयिष्यति डेपयिष्यतः डेपयिष्यन्ति
मध्यमडेपयिष्यसि डेपयिष्यथः डेपयिष्यथ
उत्तमडेपयिष्यामि डेपयिष्यावः डेपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमडेपयिष्यते डेपयिष्येते डेपयिष्यन्ते
मध्यमडेपयिष्यसे डेपयिष्येथे डेपयिष्यध्वे
उत्तमडेपयिष्ये डेपयिष्यावहे डेपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमडेपयिता डेपयितारौ डेपयितारः
मध्यमडेपयितासि डेपयितास्थः डेपयितास्थ
उत्तमडेपयितास्मि डेपयितास्वः डेपयितास्मः

कृदन्त

क्त
डेपित m. n. डेपिता f.

क्तवतु
डेपितवत् m. n. डेपितवती f.

शतृ
डेपयत् m. n. डेपयन्ती f.

शानच्
डेपयमान m. n. डेपयमाना f.

शानच् कर्मणि
डेप्यमान m. n. डेप्यमाना f.

लुडादेश पर
डेपयिष्यत् m. n. डेपयिष्यन्ती f.

लुडादेश आत्म
डेपयिष्यमाण m. n. डेपयिष्यमाणा f.

तव्य
डेपयितव्य m. n. डेपयितव्या f.

यत्
डेप्य m. n. डेप्या f.

अनीयर्
डेपनीय m. n. डेपनीया f.

अव्यय

तुमुन्
डेपयितुम्

क्त्वा
डेपयित्वा

ल्यप्
॰डेपय्य

लिट्
डेपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria