तिङन्तावली डी

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमडयते डयेते डयन्ते
मध्यमडयसे डयेथे डयध्वे
उत्तमडये डयावहे डयामहे


कर्मणिएकद्विबहु
प्रथमडीयते डीयेते डीयन्ते
मध्यमडीयसे डीयेथे डीयध्वे
उत्तमडीये डीयावहे डीयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअडयत अडयेताम् अडयन्त
मध्यमअडयथाः अडयेथाम् अडयध्वम्
उत्तमअडये अडयावहि अडयामहि


कर्मणिएकद्विबहु
प्रथमअडीयत अडीयेताम् अडीयन्त
मध्यमअडीयथाः अडीयेथाम् अडीयध्वम्
उत्तमअडीये अडीयावहि अडीयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमडयेत डयेयाताम् डयेरन्
मध्यमडयेथाः डयेयाथाम् डयेध्वम्
उत्तमडयेय डयेवहि डयेमहि


कर्मणिएकद्विबहु
प्रथमडीयेत डीयेयाताम् डीयेरन्
मध्यमडीयेथाः डीयेयाथाम् डीयेध्वम्
उत्तमडीयेय डीयेवहि डीयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमडयताम् डयेताम् डयन्ताम्
मध्यमडयस्व डयेथाम् डयध्वम्
उत्तमडयै डयावहै डयामहै


कर्मणिएकद्विबहु
प्रथमडीयताम् डीयेताम् डीयन्ताम्
मध्यमडीयस्व डीयेथाम् डीयध्वम्
उत्तमडीयै डीयावहै डीयामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमडयिष्यते डयिष्येते डयिष्यन्ते
मध्यमडयिष्यसे डयिष्येथे डयिष्यध्वे
उत्तमडयिष्ये डयिष्यावहे डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमडयिता डयितारौ डयितारः
मध्यमडयितासि डयितास्थः डयितास्थ
उत्तमडयितास्मि डयितास्वः डयितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमडिड्ये डिड्याते डिड्यिरे
मध्यमडिड्यिषे डिड्याथे डिड्यिध्वे
उत्तमडिड्ये डिड्यिवहे डिड्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमडीयात् डीयास्ताम् डीयासुः
मध्यमडीयाः डीयास्तम् डीयास्त
उत्तमडीयासम् डीयास्व डीयास्म

कृदन्त

क्त
डीन m. n. डीना f.

क्तवतु
डीनवत् m. n. डीनवती f.

शानच्
डयमान m. n. डयमाना f.

शानच् कर्मणि
डीयमान m. n. डीयमाना f.

लुडादेश आत्म
डयिष्यमाण m. n. डयिष्यमाणा f.

तव्य
डयितव्य m. n. डयितव्या f.

यत्
डेय m. n. डेया f.

अनीयर्
डयनीय m. n. डयनीया f.

लिडादेश आत्म
डिड्यान m. n. डिड्याना f.

अव्यय

तुमुन्
डीतुम्

क्त्वा
डीत्वा

ल्यप्
॰डीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria