तिङन्तावली ढौक्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमढौकते ढौकेते ढौकन्ते
मध्यमढौकसे ढौकेथे ढौकध्वे
उत्तमढौके ढौकावहे ढौकामहे


कर्मणिएकद्विबहु
प्रथमढौक्यते ढौक्येते ढौक्यन्ते
मध्यमढौक्यसे ढौक्येथे ढौक्यध्वे
उत्तमढौक्ये ढौक्यावहे ढौक्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअढौकत अढौकेताम् अढौकन्त
मध्यमअढौकथाः अढौकेथाम् अढौकध्वम्
उत्तमअढौके अढौकावहि अढौकामहि


कर्मणिएकद्विबहु
प्रथमअढौक्यत अढौक्येताम् अढौक्यन्त
मध्यमअढौक्यथाः अढौक्येथाम् अढौक्यध्वम्
उत्तमअढौक्ये अढौक्यावहि अढौक्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमढौकेत ढौकेयाताम् ढौकेरन्
मध्यमढौकेथाः ढौकेयाथाम् ढौकेध्वम्
उत्तमढौकेय ढौकेवहि ढौकेमहि


कर्मणिएकद्विबहु
प्रथमढौक्येत ढौक्येयाताम् ढौक्येरन्
मध्यमढौक्येथाः ढौक्येयाथाम् ढौक्येध्वम्
उत्तमढौक्येय ढौक्येवहि ढौक्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमढौकताम् ढौकेताम् ढौकन्ताम्
मध्यमढौकस्व ढौकेथाम् ढौकध्वम्
उत्तमढौकै ढौकावहै ढौकामहै


कर्मणिएकद्विबहु
प्रथमढौक्यताम् ढौक्येताम् ढौक्यन्ताम्
मध्यमढौक्यस्व ढौक्येथाम् ढौक्यध्वम्
उत्तमढौक्यै ढौक्यावहै ढौक्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमढौकिष्यते ढौकिष्येते ढौकिष्यन्ते
मध्यमढौकिष्यसे ढौकिष्येथे ढौकिष्यध्वे
उत्तमढौकिष्ये ढौकिष्यावहे ढौकिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमढौकिता ढौकितारौ ढौकितारः
मध्यमढौकितासि ढौकितास्थः ढौकितास्थ
उत्तमढौकितास्मि ढौकितास्वः ढौकितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमडुढौके डुढौकाते डुढौकिरे
मध्यमडुढौकिषे डुढौकाथे डुढौकिध्वे
उत्तमडुढौके डुढौकिवहे डुढौकिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमढौक्यात् ढौक्यास्ताम् ढौक्यासुः
मध्यमढौक्याः ढौक्यास्तम् ढौक्यास्त
उत्तमढौक्यासम् ढौक्यास्व ढौक्यास्म

कृदन्त

क्त
ढौकित m. n. ढौकिता f.

क्तवतु
ढौकितवत् m. n. ढौकितवती f.

शानच्
ढौकमान m. n. ढौकमाना f.

शानच् कर्मणि
ढौक्यमान m. n. ढौक्यमाना f.

लुडादेश आत्म
ढौकिष्यमाण m. n. ढौकिष्यमाणा f.

तव्य
ढौकितव्य m. n. ढौकितव्या f.

यत्
ढौक्य m. n. ढौक्या f.

अनीयर्
ढौकनीय m. n. ढौकनीया f.

लिडादेश आत्म
डुढौकान m. n. डुढौकाना f.

अव्यय

तुमुन्
ढौकितुम्

क्त्वा
ढौकित्वा

ल्यप्
॰ढौक्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria