तिङन्तावली डम्ब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमडम्बयति डम्बयतः डम्बयन्ति
मध्यमडम्बयसि डम्बयथः डम्बयथ
उत्तमडम्बयामि डम्बयावः डम्बयामः


कर्मणिएकद्विबहु
प्रथमडम्ब्यते डम्ब्येते डम्ब्यन्ते
मध्यमडम्ब्यसे डम्ब्येथे डम्ब्यध्वे
उत्तमडम्ब्ये डम्ब्यावहे डम्ब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअडम्बयत् अडम्बयताम् अडम्बयन्
मध्यमअडम्बयः अडम्बयतम् अडम्बयत
उत्तमअडम्बयम् अडम्बयाव अडम्बयाम


कर्मणिएकद्विबहु
प्रथमअडम्ब्यत अडम्ब्येताम् अडम्ब्यन्त
मध्यमअडम्ब्यथाः अडम्ब्येथाम् अडम्ब्यध्वम्
उत्तमअडम्ब्ये अडम्ब्यावहि अडम्ब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमडम्बयेत् डम्बयेताम् डम्बयेयुः
मध्यमडम्बयेः डम्बयेतम् डम्बयेत
उत्तमडम्बयेयम् डम्बयेव डम्बयेम


कर्मणिएकद्विबहु
प्रथमडम्ब्येत डम्ब्येयाताम् डम्ब्येरन्
मध्यमडम्ब्येथाः डम्ब्येयाथाम् डम्ब्येध्वम्
उत्तमडम्ब्येय डम्ब्येवहि डम्ब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमडम्बयतु डम्बयताम् डम्बयन्तु
मध्यमडम्बय डम्बयतम् डम्बयत
उत्तमडम्बयानि डम्बयाव डम्बयाम


कर्मणिएकद्विबहु
प्रथमडम्ब्यताम् डम्ब्येताम् डम्ब्यन्ताम्
मध्यमडम्ब्यस्व डम्ब्येथाम् डम्ब्यध्वम्
उत्तमडम्ब्यै डम्ब्यावहै डम्ब्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमडम्बयिष्यते डम्बयिष्येते डम्बयिष्यन्ते
मध्यमडम्बयिष्यसे डम्बयिष्येथे डम्बयिष्यध्वे
उत्तमडम्बयिष्ये डम्बयिष्यावहे डम्बयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमडम्बयिता डम्बयितारौ डम्बयितारः
मध्यमडम्बयितासि डम्बयितास्थः डम्बयितास्थ
उत्तमडम्बयितास्मि डम्बयितास्वः डम्बयितास्मः

कृदन्त

क्त
डम्बित m. n. डम्बिता f.

क्तवतु
डम्बितवत् m. n. डम्बितवती f.

शतृ
डम्बयत् m. n. डम्बयन्ती f.

शानच् कर्मणि
डम्ब्यमान m. n. डम्ब्यमाना f.

लुडादेश आत्म
डम्बयिष्यमाण m. n. डम्बयिष्यमाणा f.

तव्य
डम्बयितव्य m. n. डम्बयितव्या f.

यत्
डम्ब्य m. n. डम्ब्या f.

अनीयर्
डम्बनीय m. n. डम्बनीया f.

अव्यय

तुमुन्
डम्बयितुम्

क्त्वा
डम्बयित्वा

ल्यप्
॰डम्ब्य

लिट्
डम्बयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria