Conjugation tables of gam

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgacchāmi gacchāvaḥ gacchāmaḥ
Secondgacchasi gacchathaḥ gacchatha
Thirdgacchati gacchataḥ gacchanti


MiddleSingularDualPlural
Firstgacche gacchāvahe gacchāmahe
Secondgacchase gacchethe gacchadhve
Thirdgacchate gacchete gacchante


PassiveSingularDualPlural
Firstgamye gamyāvahe gamyāmahe
Secondgamyase gamyethe gamyadhve
Thirdgamyate gamyete gamyante


Imperfect

ActiveSingularDualPlural
Firstagaccham agacchāva agacchāma
Secondagacchaḥ agacchatam agacchata
Thirdagacchat agacchatām agacchan


MiddleSingularDualPlural
Firstagacche agacchāvahi agacchāmahi
Secondagacchathāḥ agacchethām agacchadhvam
Thirdagacchata agacchetām agacchanta


PassiveSingularDualPlural
Firstagamye agamyāvahi agamyāmahi
Secondagamyathāḥ agamyethām agamyadhvam
Thirdagamyata agamyetām agamyanta


Optative

ActiveSingularDualPlural
Firstgaccheyam gaccheva gacchema
Secondgaccheḥ gacchetam gaccheta
Thirdgacchet gacchetām gaccheyuḥ


MiddleSingularDualPlural
Firstgaccheya gacchevahi gacchemahi
Secondgacchethāḥ gaccheyāthām gacchedhvam
Thirdgaccheta gaccheyātām gaccheran


PassiveSingularDualPlural
Firstgamyeya gamyevahi gamyemahi
Secondgamyethāḥ gamyeyāthām gamyedhvam
Thirdgamyeta gamyeyātām gamyeran


Imperative

ActiveSingularDualPlural
Firstgacchāni gacchāva gacchāma
Secondgaccha gacchatam gacchata
Thirdgacchatu gacchatām gacchantu


MiddleSingularDualPlural
Firstgacchai gacchāvahai gacchāmahai
Secondgacchasva gacchethām gacchadhvam
Thirdgacchatām gacchetām gacchantām


PassiveSingularDualPlural
Firstgamyai gamyāvahai gamyāmahai
Secondgamyasva gamyethām gamyadhvam
Thirdgamyatām gamyetām gamyantām


Future

ActiveSingularDualPlural
Firstgamiṣyāmi gamiṣyāvaḥ gamiṣyāmaḥ
Secondgamiṣyasi gamiṣyathaḥ gamiṣyatha
Thirdgamiṣyati gamiṣyataḥ gamiṣyanti


MiddleSingularDualPlural
Firstgamiṣye gamiṣyāvahe gamiṣyāmahe
Secondgamiṣyase gamiṣyethe gamiṣyadhve
Thirdgamiṣyate gamiṣyete gamiṣyante


Conditional

ActiveSingularDualPlural
Firstagamiṣyam agamiṣyāva agamiṣyāma
Secondagamiṣyaḥ agamiṣyatam agamiṣyata
Thirdagamiṣyat agamiṣyatām agamiṣyan


MiddleSingularDualPlural
Firstagamiṣye agamiṣyāvahi agamiṣyāmahi
Secondagamiṣyathāḥ agamiṣyethām agamiṣyadhvam
Thirdagamiṣyata agamiṣyetām agamiṣyanta


Periphrastic Future

ActiveSingularDualPlural
Firstgantāsmi gantāsvaḥ gantāsmaḥ
Secondgantāsi gantāsthaḥ gantāstha
Thirdgantā gantārau gantāraḥ


Perfect

ActiveSingularDualPlural
Firstjagāma jagama jagmiva jagmima
Secondjagamitha jagantha jagmathuḥ jagma
Thirdjagāma jagmatuḥ jagmuḥ


MiddleSingularDualPlural
Firstjagme jagmivahe jagmimahe
Secondjagmiṣe jagmāthe jagmidhve
Thirdjagme jagmāte jagmire


Aorist

ActiveSingularDualPlural
Firstajīgamam agamam agamam ajīgamāva agamāva aganva ajīgamāma agamāma aganma
Secondajīgamaḥ agamaḥ agan ajīgamatam agamatam agantam ajīgamata agamata aganta
Thirdajīgamat agamat agan ajīgamatām agamatām agantām ajīgaman agman agaman


MiddleSingularDualPlural
Firstajīgame agame agami ajīgamāvahi agamāvahi aganvahi ajīgamāmahi agamāmahi aganmahi
Secondajīgamathāḥ agamathāḥ aganthāḥ ajīgamethām agamethām agamāthām ajīgamadhvam agamadhvam agandhvam
Thirdajīgamata agamata aganta ajīgametām agametām agamātām ajīgamanta agamanta agamata


PassiveSingularDualPlural
First
Second
Thirdagami


Injunctive

ActiveSingularDualPlural
Firstjīgamam gamam gamam jīgamāva gamāva ganva jīgamāma gamāma ganma
Secondjīgamaḥ gamaḥ gan jīgamatam gamatam gantam jīgamata gamata ganta
Thirdjīgamat gamat gan jīgamatām gamatām gantām jīgaman gman gaman


MiddleSingularDualPlural
Firstjīgame game gami jīgamāvahi gamāvahi ganvahi jīgamāmahi gamāmahi ganmahi
Secondjīgamathāḥ gamathāḥ ganthāḥ jīgamethām gamethām gamāthām jīgamadhvam gamadhvam gandhvam
Thirdjīgamata gamata ganta jīgametām gametām gamātām jīgamanta gamanta gamata


PassiveSingularDualPlural
First
Second
Thirdgāmi


Benedictive

ActiveSingularDualPlural
Firstgamyāsam gamyāsva gamyāsma
Secondgamyāḥ gamyāstam gamyāsta
Thirdgamyāt gamyāstām gamyāsuḥ

Participles

Past Passive Participle
gata m. n. gatā f.

Past Active Participle
gatavat m. n. gatavatī f.

Present Active Participle
gacchat m. n. gacchantī f.

Present Middle Participle
gacchamāna m. n. gacchamānā f.

Present Passive Participle
gamyamāna m. n. gamyamānā f.

Future Active Participle
gamiṣyat m. n. gamiṣyantī f.

Future Middle Participle
gamiṣyamāṇa m. n. gamiṣyamāṇā f.

Future Passive Participle
gantavya m. n. gantavyā f.

Future Passive Participle
gamya m. n. gamyā f.

Future Passive Participle
gamanīya m. n. gamanīyā f.

Perfect Active Participle
jagmivas m. n. jagmuṣī f.

Perfect Middle Participle
jagmāna m. n. jagmānā f.

Indeclinable forms

Infinitive
gantum

Absolutive
gatvā

Absolutive
-gamya

Absolutive
-gatya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstgamayāmi gamayāvaḥ gamayāmaḥ
Secondgamayasi gamayathaḥ gamayatha
Thirdgamayati gamayataḥ gamayanti


MiddleSingularDualPlural
Firstgamaye gamayāvahe gamayāmahe
Secondgamayase gamayethe gamayadhve
Thirdgamayate gamayete gamayante


PassiveSingularDualPlural
Firstgamye gamyāvahe gamyāmahe
Secondgamyase gamyethe gamyadhve
Thirdgamyate gamyete gamyante


Imperfect

ActiveSingularDualPlural
Firstagamayam agamayāva agamayāma
Secondagamayaḥ agamayatam agamayata
Thirdagamayat agamayatām agamayan


MiddleSingularDualPlural
Firstagamaye agamayāvahi agamayāmahi
Secondagamayathāḥ agamayethām agamayadhvam
Thirdagamayata agamayetām agamayanta


PassiveSingularDualPlural
Firstagamye agamyāvahi agamyāmahi
Secondagamyathāḥ agamyethām agamyadhvam
Thirdagamyata agamyetām agamyanta


Optative

ActiveSingularDualPlural
Firstgamayeyam gamayeva gamayema
Secondgamayeḥ gamayetam gamayeta
Thirdgamayet gamayetām gamayeyuḥ


MiddleSingularDualPlural
Firstgamayeya gamayevahi gamayemahi
Secondgamayethāḥ gamayeyāthām gamayedhvam
Thirdgamayeta gamayeyātām gamayeran


PassiveSingularDualPlural
Firstgamyeya gamyevahi gamyemahi
Secondgamyethāḥ gamyeyāthām gamyedhvam
Thirdgamyeta gamyeyātām gamyeran


Imperative

ActiveSingularDualPlural
Firstgamayāni gamayāva gamayāma
Secondgamaya gamayatam gamayata
Thirdgamayatu gamayatām gamayantu


MiddleSingularDualPlural
Firstgamayai gamayāvahai gamayāmahai
Secondgamayasva gamayethām gamayadhvam
Thirdgamayatām gamayetām gamayantām


PassiveSingularDualPlural
Firstgamyai gamyāvahai gamyāmahai
Secondgamyasva gamyethām gamyadhvam
Thirdgamyatām gamyetām gamyantām


Future

ActiveSingularDualPlural
Firstgamayiṣyāmi gamayiṣyāvaḥ gamayiṣyāmaḥ
Secondgamayiṣyasi gamayiṣyathaḥ gamayiṣyatha
Thirdgamayiṣyati gamayiṣyataḥ gamayiṣyanti


MiddleSingularDualPlural
Firstgamayiṣye gamayiṣyāvahe gamayiṣyāmahe
Secondgamayiṣyase gamayiṣyethe gamayiṣyadhve
Thirdgamayiṣyate gamayiṣyete gamayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgamayitāsmi gamayitāsvaḥ gamayitāsmaḥ
Secondgamayitāsi gamayitāsthaḥ gamayitāstha
Thirdgamayitā gamayitārau gamayitāraḥ

Participles

Past Passive Participle
gamita m. n. gamitā f.

Past Active Participle
gamitavat m. n. gamitavatī f.

Present Active Participle
gamayat m. n. gamayantī f.

Present Middle Participle
gamayamāna m. n. gamayamānā f.

Present Passive Participle
gamyamāna m. n. gamyamānā f.

Future Active Participle
gamayiṣyat m. n. gamayiṣyantī f.

Future Middle Participle
gamayiṣyamāṇa m. n. gamayiṣyamāṇā f.

Future Passive Participle
gamya m. n. gamyā f.

Future Passive Participle
gamanīya m. n. gamanīyā f.

Future Passive Participle
gamayitavya m. n. gamayitavyā f.

Indeclinable forms

Infinitive
gamayitum

Absolutive
gamayitvā

Absolutive
-gamayya

Periphrastic Perfect
gamayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstjaṅgamye jaṅgamyāvahe jaṅgamyāmahe
Secondjaṅgamyase jaṅgamyethe jaṅgamyadhve
Thirdjaṅgamyate jaṅgamyete jaṅgamyante


Imperfect

MiddleSingularDualPlural
Firstajaṅgamye ajaṅgamyāvahi ajaṅgamyāmahi
Secondajaṅgamyathāḥ ajaṅgamyethām ajaṅgamyadhvam
Thirdajaṅgamyata ajaṅgamyetām ajaṅgamyanta


Optative

MiddleSingularDualPlural
Firstjaṅgamyeya jaṅgamyevahi jaṅgamyemahi
Secondjaṅgamyethāḥ jaṅgamyeyāthām jaṅgamyedhvam
Thirdjaṅgamyeta jaṅgamyeyātām jaṅgamyeran


Imperative

MiddleSingularDualPlural
Firstjaṅgamyai jaṅgamyāvahai jaṅgamyāmahai
Secondjaṅgamyasva jaṅgamyethām jaṅgamyadhvam
Thirdjaṅgamyatām jaṅgamyetām jaṅgamyantām

Participles

Present Middle Participle
jaṅgamyamāna m. n. jaṅgamyamānā f.

Indeclinable forms

Periphrastic Perfect
jaṅgamyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstjigamṣāmi jigamiṣāmi jigamṣāvaḥ jigamiṣāvaḥ jigamṣāmaḥ jigamiṣāmaḥ
Secondjigamṣasi jigamiṣasi jigamṣathaḥ jigamiṣathaḥ jigamṣatha jigamiṣatha
Thirdjigamṣati jigamiṣati jigamṣataḥ jigamiṣataḥ jigamṣanti jigamiṣanti


MiddleSingularDualPlural
Firstjigamṣe jigamiṣe jigamṣāvahe jigamiṣāvahe jigamṣāmahe jigamiṣāmahe
Secondjigamṣase jigamiṣase jigamṣethe jigamiṣethe jigamṣadhve jigamiṣadhve
Thirdjigamṣate jigamiṣate jigamṣete jigamiṣete jigamṣante jigamiṣante


PassiveSingularDualPlural
Firstjigamṣye jigamiṣye jigamṣyāvahe jigamiṣyāvahe jigamṣyāmahe jigamiṣyāmahe
Secondjigamṣyase jigamiṣyase jigamṣyethe jigamiṣyethe jigamṣyadhve jigamiṣyadhve
Thirdjigamṣyate jigamiṣyate jigamṣyete jigamiṣyete jigamṣyante jigamiṣyante


Imperfect

ActiveSingularDualPlural
Firstajigamṣam ajigamiṣam ajigamṣāva ajigamiṣāva ajigamṣāma ajigamiṣāma
Secondajigamṣaḥ ajigamiṣaḥ ajigamṣatam ajigamiṣatam ajigamṣata ajigamiṣata
Thirdajigamṣat ajigamiṣat ajigamṣatām ajigamiṣatām ajigamṣan ajigamiṣan


MiddleSingularDualPlural
Firstajigamṣe ajigamiṣe ajigamṣāvahi ajigamiṣāvahi ajigamṣāmahi ajigamiṣāmahi
Secondajigamṣathāḥ ajigamiṣathāḥ ajigamṣethām ajigamiṣethām ajigamṣadhvam ajigamiṣadhvam
Thirdajigamṣata ajigamiṣata ajigamṣetām ajigamiṣetām ajigamṣanta ajigamiṣanta


PassiveSingularDualPlural
Firstajigamṣye ajigamiṣye ajigamṣyāvahi ajigamiṣyāvahi ajigamṣyāmahi ajigamiṣyāmahi
Secondajigamṣyathāḥ ajigamiṣyathāḥ ajigamṣyethām ajigamiṣyethām ajigamṣyadhvam ajigamiṣyadhvam
Thirdajigamṣyata ajigamiṣyata ajigamṣyetām ajigamiṣyetām ajigamṣyanta ajigamiṣyanta


Optative

ActiveSingularDualPlural
Firstjigamṣeyam jigamiṣeyam jigamṣeva jigamiṣeva jigamṣema jigamiṣema
Secondjigamṣeḥ jigamiṣeḥ jigamṣetam jigamiṣetam jigamṣeta jigamiṣeta
Thirdjigamṣet jigamiṣet jigamṣetām jigamiṣetām jigamṣeyuḥ jigamiṣeyuḥ


MiddleSingularDualPlural
Firstjigamṣeya jigamiṣeya jigamṣevahi jigamiṣevahi jigamṣemahi jigamiṣemahi
Secondjigamṣethāḥ jigamiṣethāḥ jigamṣeyāthām jigamiṣeyāthām jigamṣedhvam jigamiṣedhvam
Thirdjigamṣeta jigamiṣeta jigamṣeyātām jigamiṣeyātām jigamṣeran jigamiṣeran


PassiveSingularDualPlural
Firstjigamṣyeya jigamiṣyeya jigamṣyevahi jigamiṣyevahi jigamṣyemahi jigamiṣyemahi
Secondjigamṣyethāḥ jigamiṣyethāḥ jigamṣyeyāthām jigamiṣyeyāthām jigamṣyedhvam jigamiṣyedhvam
Thirdjigamṣyeta jigamiṣyeta jigamṣyeyātām jigamiṣyeyātām jigamṣyeran jigamiṣyeran


Imperative

ActiveSingularDualPlural
Firstjigamṣāṇi jigamiṣāṇi jigamṣāva jigamiṣāva jigamṣāma jigamiṣāma
Secondjigamṣa jigamiṣa jigamṣatam jigamiṣatam jigamṣata jigamiṣata
Thirdjigamṣatu jigamiṣatu jigamṣatām jigamiṣatām jigamṣantu jigamiṣantu


MiddleSingularDualPlural
Firstjigamṣai jigamiṣai jigamṣāvahai jigamiṣāvahai jigamṣāmahai jigamiṣāmahai
Secondjigamṣasva jigamiṣasva jigamṣethām jigamiṣethām jigamṣadhvam jigamiṣadhvam
Thirdjigamṣatām jigamiṣatām jigamṣetām jigamiṣetām jigamṣantām jigamiṣantām


PassiveSingularDualPlural
Firstjigamṣyai jigamiṣyai jigamṣyāvahai jigamiṣyāvahai jigamṣyāmahai jigamiṣyāmahai
Secondjigamṣyasva jigamiṣyasva jigamṣyethām jigamiṣyethām jigamṣyadhvam jigamiṣyadhvam
Thirdjigamṣyatām jigamiṣyatām jigamṣyetām jigamiṣyetām jigamṣyantām jigamiṣyantām


Future

ActiveSingularDualPlural
Firstjigamṣyāmi jigamiṣyāmi jigamṣyāvaḥ jigamiṣyāvaḥ jigamṣyāmaḥ jigamiṣyāmaḥ
Secondjigamṣyasi jigamiṣyasi jigamṣyathaḥ jigamiṣyathaḥ jigamṣyatha jigamiṣyatha
Thirdjigamṣyati jigamiṣyati jigamṣyataḥ jigamiṣyataḥ jigamṣyanti jigamiṣyanti


MiddleSingularDualPlural
Firstjigamṣye jigamiṣye jigamṣyāvahe jigamiṣyāvahe jigamṣyāmahe jigamiṣyāmahe
Secondjigamṣyase jigamiṣyase jigamṣyethe jigamiṣyethe jigamṣyadhve jigamiṣyadhve
Thirdjigamṣyate jigamiṣyate jigamṣyete jigamiṣyete jigamṣyante jigamiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjigamṣitāsmi jigamiṣitāsmi jigamṣitāsvaḥ jigamiṣitāsvaḥ jigamṣitāsmaḥ jigamiṣitāsmaḥ
Secondjigamṣitāsi jigamiṣitāsi jigamṣitāsthaḥ jigamiṣitāsthaḥ jigamṣitāstha jigamiṣitāstha
Thirdjigamṣitā jigamiṣitā jigamṣitārau jigamiṣitārau jigamṣitāraḥ jigamiṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjijigamṣa jijigamiṣa jijigamṣiva jijigamiṣiva jijigamṣima jijigamiṣima
Secondjijigamṣitha jijigamiṣitha jijigamṣathuḥ jijigamiṣathuḥ jijigamṣa jijigamiṣa
Thirdjijigamṣa jijigamiṣa jijigamṣatuḥ jijigamiṣatuḥ jijigamṣuḥ jijigamiṣuḥ


MiddleSingularDualPlural
Firstjijigamṣe jijigamiṣe jijigamṣivahe jijigamiṣivahe jijigamṣimahe jijigamiṣimahe
Secondjijigamṣiṣe jijigamiṣiṣe jijigamṣāthe jijigamiṣāthe jijigamṣidhve jijigamiṣidhve
Thirdjijigamṣe jijigamiṣe jijigamṣāte jijigamiṣāte jijigamṣire jijigamiṣire

Participles

Past Passive Participle
jigamiṣita m. n. jigamiṣitā f.

Past Passive Participle
jigamṣita m. n. jigamṣitā f.

Past Active Participle
jigamṣitavat m. n. jigamṣitavatī f.

Past Active Participle
jigamiṣitavat m. n. jigamiṣitavatī f.

Present Active Participle
jigamiṣat m. n. jigamiṣantī f.

Present Active Participle
jigamṣat m. n. jigamṣantī f.

Present Middle Participle
jigamṣamāṇa m. n. jigamṣamāṇā f.

Present Middle Participle
jigamiṣamāṇa m. n. jigamiṣamāṇā f.

Present Passive Participle
jigamiṣyamāṇa m. n. jigamiṣyamāṇā f.

Present Passive Participle
jigamṣyamāṇa m. n. jigamṣyamāṇā f.

Future Active Participle
jigamṣyat m. n. jigamṣyantī f.

Future Active Participle
jigamiṣyat m. n. jigamiṣyantī f.

Future Passive Participle
jigamṣaṇīya m. n. jigamṣaṇīyā f.

Future Passive Participle
jigamṣya m. n. jigamṣyā f.

Future Passive Participle
jigamṣitavya m. n. jigamṣitavyā f.

Future Passive Participle
jigamiṣaṇīya m. n. jigamiṣaṇīyā f.

Future Passive Participle
jigamiṣya m. n. jigamiṣyā f.

Future Passive Participle
jigamiṣitavya m. n. jigamiṣitavyā f.

Perfect Active Participle
jijigamiṣvas m. n. jijigamiṣuṣī f.

Perfect Active Participle
jijigamṣvas m. n. jijigamṣuṣī f.

Perfect Middle Participle
jijigamṣāṇa m. n. jijigamṣāṇā f.

Perfect Middle Participle
jijigamiṣāṇa m. n. jijigamiṣāṇā f.

Indeclinable forms

Infinitive
jigamṣitum

Infinitive
jigamiṣitum

Absolutive
jigamṣitvā

Absolutive
jigamiṣitvā

Absolutive
-jigamṣya

Absolutive
-jigamiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria