Conjugation tables of śyā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśyāyāmi śyāyāvaḥ śyāyāmaḥ
Secondśyāyasi śyāyathaḥ śyāyatha
Thirdśyāyati śyāyataḥ śyāyanti


MiddleSingularDualPlural
Firstśyāye śyāyāvahe śyāyāmahe
Secondśyāyase śyāyethe śyāyadhve
Thirdśyāyate śyāyete śyāyante


PassiveSingularDualPlural
Firstśīye śīyāvahe śīyāmahe
Secondśīyase śīyethe śīyadhve
Thirdśīyate śīyete śīyante


Imperfect

ActiveSingularDualPlural
Firstaśyāyam aśyāyāva aśyāyāma
Secondaśyāyaḥ aśyāyatam aśyāyata
Thirdaśyāyat aśyāyatām aśyāyan


MiddleSingularDualPlural
Firstaśyāye aśyāyāvahi aśyāyāmahi
Secondaśyāyathāḥ aśyāyethām aśyāyadhvam
Thirdaśyāyata aśyāyetām aśyāyanta


PassiveSingularDualPlural
Firstaśīye aśīyāvahi aśīyāmahi
Secondaśīyathāḥ aśīyethām aśīyadhvam
Thirdaśīyata aśīyetām aśīyanta


Optative

ActiveSingularDualPlural
Firstśyāyeyam śyāyeva śyāyema
Secondśyāyeḥ śyāyetam śyāyeta
Thirdśyāyet śyāyetām śyāyeyuḥ


MiddleSingularDualPlural
Firstśyāyeya śyāyevahi śyāyemahi
Secondśyāyethāḥ śyāyeyāthām śyāyedhvam
Thirdśyāyeta śyāyeyātām śyāyeran


PassiveSingularDualPlural
Firstśīyeya śīyevahi śīyemahi
Secondśīyethāḥ śīyeyāthām śīyedhvam
Thirdśīyeta śīyeyātām śīyeran


Imperative

ActiveSingularDualPlural
Firstśyāyāni śyāyāva śyāyāma
Secondśyāya śyāyatam śyāyata
Thirdśyāyatu śyāyatām śyāyantu


MiddleSingularDualPlural
Firstśyāyai śyāyāvahai śyāyāmahai
Secondśyāyasva śyāyethām śyāyadhvam
Thirdśyāyatām śyāyetām śyāyantām


PassiveSingularDualPlural
Firstśīyai śīyāvahai śīyāmahai
Secondśīyasva śīyethām śīyadhvam
Thirdśīyatām śīyetām śīyantām


Future

ActiveSingularDualPlural
Firstśyāsyāmi śyāsyāvaḥ śyāsyāmaḥ
Secondśyāsyasi śyāsyathaḥ śyāsyatha
Thirdśyāsyati śyāsyataḥ śyāsyanti


MiddleSingularDualPlural
Firstśyāsye śyāsyāvahe śyāsyāmahe
Secondśyāsyase śyāsyethe śyāsyadhve
Thirdśyāsyate śyāsyete śyāsyante


Periphrastic Future

ActiveSingularDualPlural
Firstśyātāsmi śyātāsvaḥ śyātāsmaḥ
Secondśyātāsi śyātāsthaḥ śyātāstha
Thirdśyātā śyātārau śyātāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśyau śaśyiva śaśyima
Secondśaśyitha śaśyātha śaśyathuḥ śaśya
Thirdśaśyau śaśyatuḥ śaśyuḥ


MiddleSingularDualPlural
Firstśaśye śaśyivahe śaśyimahe
Secondśaśyiṣe śaśyāthe śaśyidhve
Thirdśaśye śaśyāte śaśyire


Benedictive

ActiveSingularDualPlural
Firstśīyāsam śīyāsva śīyāsma
Secondśīyāḥ śīyāstam śīyāsta
Thirdśīyāt śīyāstām śīyāsuḥ

Participles

Past Passive Participle
śīta m. n. śītā f.

Past Active Participle
śītavat m. n. śītavatī f.

Present Active Participle
śyāyat m. n. śyāyantī f.

Present Middle Participle
śyāyamāna m. n. śyāyamānā f.

Present Passive Participle
śīyamāna m. n. śīyamānā f.

Future Active Participle
śyāsyat m. n. śyāsyantī f.

Future Middle Participle
śyāsyamāna m. n. śyāsyamānā f.

Future Passive Participle
śyātavya m. n. śyātavyā f.

Future Passive Participle
śyeya m. n. śyeyā f.

Future Passive Participle
śyānīya m. n. śyānīyā f.

Perfect Active Participle
śaśyivas m. n. śaśyuṣī f.

Perfect Middle Participle
śaśyāna m. n. śaśyānā f.

Indeclinable forms

Infinitive
śyātum

Absolutive
śītvā

Absolutive
-śīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria