Conjugation tables of ?śvit

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśvetāmi śvetāvaḥ śvetāmaḥ
Secondśvetasi śvetathaḥ śvetatha
Thirdśvetati śvetataḥ śvetanti


MiddleSingularDualPlural
Firstśvete śvetāvahe śvetāmahe
Secondśvetase śvetethe śvetadhve
Thirdśvetate śvetete śvetante


PassiveSingularDualPlural
Firstśvitye śvityāvahe śvityāmahe
Secondśvityase śvityethe śvityadhve
Thirdśvityate śvityete śvityante


Imperfect

ActiveSingularDualPlural
Firstaśvetam aśvetāva aśvetāma
Secondaśvetaḥ aśvetatam aśvetata
Thirdaśvetat aśvetatām aśvetan


MiddleSingularDualPlural
Firstaśvete aśvetāvahi aśvetāmahi
Secondaśvetathāḥ aśvetethām aśvetadhvam
Thirdaśvetata aśvetetām aśvetanta


PassiveSingularDualPlural
Firstaśvitye aśvityāvahi aśvityāmahi
Secondaśvityathāḥ aśvityethām aśvityadhvam
Thirdaśvityata aśvityetām aśvityanta


Optative

ActiveSingularDualPlural
Firstśveteyam śveteva śvetema
Secondśveteḥ śvetetam śveteta
Thirdśvetet śvetetām śveteyuḥ


MiddleSingularDualPlural
Firstśveteya śvetevahi śvetemahi
Secondśvetethāḥ śveteyāthām śvetedhvam
Thirdśveteta śveteyātām śveteran


PassiveSingularDualPlural
Firstśvityeya śvityevahi śvityemahi
Secondśvityethāḥ śvityeyāthām śvityedhvam
Thirdśvityeta śvityeyātām śvityeran


Imperative

ActiveSingularDualPlural
Firstśvetāni śvetāva śvetāma
Secondśveta śvetatam śvetata
Thirdśvetatu śvetatām śvetantu


MiddleSingularDualPlural
Firstśvetai śvetāvahai śvetāmahai
Secondśvetasva śvetethām śvetadhvam
Thirdśvetatām śvetetām śvetantām


PassiveSingularDualPlural
Firstśvityai śvityāvahai śvityāmahai
Secondśvityasva śvityethām śvityadhvam
Thirdśvityatām śvityetām śvityantām


Future

ActiveSingularDualPlural
Firstśvetiṣyāmi śvetiṣyāvaḥ śvetiṣyāmaḥ
Secondśvetiṣyasi śvetiṣyathaḥ śvetiṣyatha
Thirdśvetiṣyati śvetiṣyataḥ śvetiṣyanti


MiddleSingularDualPlural
Firstśvetiṣye śvetiṣyāvahe śvetiṣyāmahe
Secondśvetiṣyase śvetiṣyethe śvetiṣyadhve
Thirdśvetiṣyate śvetiṣyete śvetiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvetitāsmi śvetitāsvaḥ śvetitāsmaḥ
Secondśvetitāsi śvetitāsthaḥ śvetitāstha
Thirdśvetitā śvetitārau śvetitāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśveta śiśvitiva śiśvitima
Secondśiśvetitha śiśvitathuḥ śiśvita
Thirdśiśveta śiśvitatuḥ śiśvituḥ


MiddleSingularDualPlural
Firstśiśvite śiśvitivahe śiśvitimahe
Secondśiśvitiṣe śiśvitāthe śiśvitidhve
Thirdśiśvite śiśvitāte śiśvitire


Benedictive

ActiveSingularDualPlural
Firstśvityāsam śvityāsva śvityāsma
Secondśvityāḥ śvityāstam śvityāsta
Thirdśvityāt śvityāstām śvityāsuḥ

Participles

Past Passive Participle
śvitta m. n. śvittā f.

Past Active Participle
śvittavat m. n. śvittavatī f.

Present Active Participle
śvetat m. n. śvetantī f.

Present Middle Participle
śvetamāna m. n. śvetamānā f.

Present Passive Participle
śvityamāna m. n. śvityamānā f.

Future Active Participle
śvetiṣyat m. n. śvetiṣyantī f.

Future Middle Participle
śvetiṣyamāṇa m. n. śvetiṣyamāṇā f.

Future Passive Participle
śvetitavya m. n. śvetitavyā f.

Future Passive Participle
śvetya m. n. śvetyā f.

Future Passive Participle
śvetanīya m. n. śvetanīyā f.

Perfect Active Participle
śiśvitvas m. n. śiśvituṣī f.

Perfect Middle Participle
śiśvitāna m. n. śiśvitānā f.

Indeclinable forms

Infinitive
śvetitum

Absolutive
śvittvā

Absolutive
-śvitya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria