Conjugation tables of śvit_1

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstśvete śvetāvahe śvetāmahe
Secondśvetase śvetethe śvetadhve
Thirdśvetate śvetete śvetante


Imperfect

MiddleSingularDualPlural
Firstaśvete aśvetāvahi aśvetāmahi
Secondaśvetathāḥ aśvetethām aśvetadhvam
Thirdaśvetata aśvetetām aśvetanta


Optative

MiddleSingularDualPlural
Firstśveteya śvetevahi śvetemahi
Secondśvetethāḥ śveteyāthām śvetedhvam
Thirdśveteta śveteyātām śveteran


Imperative

MiddleSingularDualPlural
Firstśvetai śvetāvahai śvetāmahai
Secondśvetasva śvetethām śvetadhvam
Thirdśvetatām śvetetām śvetantām


Future

MiddleSingularDualPlural
Firstśvetiṣye śvetiṣyāvahe śvetiṣyāmahe
Secondśvetiṣyase śvetiṣyethe śvetiṣyadhve
Thirdśvetiṣyate śvetiṣyete śvetiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvetitāsmi śvetitāsvaḥ śvetitāsmaḥ
Secondśvetitāsi śvetitāsthaḥ śvetitāstha
Thirdśvetitā śvetitārau śvetitāraḥ


Perfect

MiddleSingularDualPlural
Firstśiśvite śiśvitivahe śiśvitimahe
Secondśiśvitiṣe śiśvitāthe śiśvitidhve
Thirdśiśvite śiśvitāte śiśvitire


Benedictive

ActiveSingularDualPlural
Firstśvityāsam śvityāsva śvityāsma
Secondśvityāḥ śvityāstam śvityāsta
Thirdśvityāt śvityāstām śvityāsuḥ

Participles

Present Middle Participle
śvetamāna m. n. śvetamānā f.

Future Middle Participle
śvetiṣyamāṇa m. n. śvetiṣyamāṇā f.

Perfect Middle Participle
śiśvitāna m. n. śiśvitānā f.

Indeclinable forms

Infinitive
śvetitum

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria