Conjugation tables of ?śvind

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśvindāmi śvindāvaḥ śvindāmaḥ
Secondśvindasi śvindathaḥ śvindatha
Thirdśvindati śvindataḥ śvindanti


MiddleSingularDualPlural
Firstśvinde śvindāvahe śvindāmahe
Secondśvindase śvindethe śvindadhve
Thirdśvindate śvindete śvindante


PassiveSingularDualPlural
Firstśvindye śvindyāvahe śvindyāmahe
Secondśvindyase śvindyethe śvindyadhve
Thirdśvindyate śvindyete śvindyante


Imperfect

ActiveSingularDualPlural
Firstaśvindam aśvindāva aśvindāma
Secondaśvindaḥ aśvindatam aśvindata
Thirdaśvindat aśvindatām aśvindan


MiddleSingularDualPlural
Firstaśvinde aśvindāvahi aśvindāmahi
Secondaśvindathāḥ aśvindethām aśvindadhvam
Thirdaśvindata aśvindetām aśvindanta


PassiveSingularDualPlural
Firstaśvindye aśvindyāvahi aśvindyāmahi
Secondaśvindyathāḥ aśvindyethām aśvindyadhvam
Thirdaśvindyata aśvindyetām aśvindyanta


Optative

ActiveSingularDualPlural
Firstśvindeyam śvindeva śvindema
Secondśvindeḥ śvindetam śvindeta
Thirdśvindet śvindetām śvindeyuḥ


MiddleSingularDualPlural
Firstśvindeya śvindevahi śvindemahi
Secondśvindethāḥ śvindeyāthām śvindedhvam
Thirdśvindeta śvindeyātām śvinderan


PassiveSingularDualPlural
Firstśvindyeya śvindyevahi śvindyemahi
Secondśvindyethāḥ śvindyeyāthām śvindyedhvam
Thirdśvindyeta śvindyeyātām śvindyeran


Imperative

ActiveSingularDualPlural
Firstśvindāni śvindāva śvindāma
Secondśvinda śvindatam śvindata
Thirdśvindatu śvindatām śvindantu


MiddleSingularDualPlural
Firstśvindai śvindāvahai śvindāmahai
Secondśvindasva śvindethām śvindadhvam
Thirdśvindatām śvindetām śvindantām


PassiveSingularDualPlural
Firstśvindyai śvindyāvahai śvindyāmahai
Secondśvindyasva śvindyethām śvindyadhvam
Thirdśvindyatām śvindyetām śvindyantām


Future

ActiveSingularDualPlural
Firstśvindiṣyāmi śvindiṣyāvaḥ śvindiṣyāmaḥ
Secondśvindiṣyasi śvindiṣyathaḥ śvindiṣyatha
Thirdśvindiṣyati śvindiṣyataḥ śvindiṣyanti


MiddleSingularDualPlural
Firstśvindiṣye śvindiṣyāvahe śvindiṣyāmahe
Secondśvindiṣyase śvindiṣyethe śvindiṣyadhve
Thirdśvindiṣyate śvindiṣyete śvindiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvinditāsmi śvinditāsvaḥ śvinditāsmaḥ
Secondśvinditāsi śvinditāsthaḥ śvinditāstha
Thirdśvinditā śvinditārau śvinditāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśvinda śiśvindiva śiśvindima
Secondśiśvinditha śiśvindathuḥ śiśvinda
Thirdśiśvinda śiśvindatuḥ śiśvinduḥ


MiddleSingularDualPlural
Firstśiśvinde śiśvindivahe śiśvindimahe
Secondśiśvindiṣe śiśvindāthe śiśvindidhve
Thirdśiśvinde śiśvindāte śiśvindire


Benedictive

ActiveSingularDualPlural
Firstśvindyāsam śvindyāsva śvindyāsma
Secondśvindyāḥ śvindyāstam śvindyāsta
Thirdśvindyāt śvindyāstām śvindyāsuḥ

Participles

Past Passive Participle
śvindita m. n. śvinditā f.

Past Active Participle
śvinditavat m. n. śvinditavatī f.

Present Active Participle
śvindat m. n. śvindantī f.

Present Middle Participle
śvindamāna m. n. śvindamānā f.

Present Passive Participle
śvindyamāna m. n. śvindyamānā f.

Future Active Participle
śvindiṣyat m. n. śvindiṣyantī f.

Future Middle Participle
śvindiṣyamāṇa m. n. śvindiṣyamāṇā f.

Future Passive Participle
śvinditavya m. n. śvinditavyā f.

Future Passive Participle
śvindya m. n. śvindyā f.

Future Passive Participle
śvindanīya m. n. śvindanīyā f.

Perfect Active Participle
śiśvindvas m. n. śiśvinduṣī f.

Perfect Middle Participle
śiśvindāna m. n. śiśvindānā f.

Indeclinable forms

Infinitive
śvinditum

Absolutive
śvinditvā

Absolutive
-śvindya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria