Conjugation tables of ?śvañj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśvañjāmi śvañjāvaḥ śvañjāmaḥ
Secondśvañjasi śvañjathaḥ śvañjatha
Thirdśvañjati śvañjataḥ śvañjanti


MiddleSingularDualPlural
Firstśvañje śvañjāvahe śvañjāmahe
Secondśvañjase śvañjethe śvañjadhve
Thirdśvañjate śvañjete śvañjante


PassiveSingularDualPlural
Firstśvajye śvajyāvahe śvajyāmahe
Secondśvajyase śvajyethe śvajyadhve
Thirdśvajyate śvajyete śvajyante


Imperfect

ActiveSingularDualPlural
Firstaśvañjam aśvañjāva aśvañjāma
Secondaśvañjaḥ aśvañjatam aśvañjata
Thirdaśvañjat aśvañjatām aśvañjan


MiddleSingularDualPlural
Firstaśvañje aśvañjāvahi aśvañjāmahi
Secondaśvañjathāḥ aśvañjethām aśvañjadhvam
Thirdaśvañjata aśvañjetām aśvañjanta


PassiveSingularDualPlural
Firstaśvajye aśvajyāvahi aśvajyāmahi
Secondaśvajyathāḥ aśvajyethām aśvajyadhvam
Thirdaśvajyata aśvajyetām aśvajyanta


Optative

ActiveSingularDualPlural
Firstśvañjeyam śvañjeva śvañjema
Secondśvañjeḥ śvañjetam śvañjeta
Thirdśvañjet śvañjetām śvañjeyuḥ


MiddleSingularDualPlural
Firstśvañjeya śvañjevahi śvañjemahi
Secondśvañjethāḥ śvañjeyāthām śvañjedhvam
Thirdśvañjeta śvañjeyātām śvañjeran


PassiveSingularDualPlural
Firstśvajyeya śvajyevahi śvajyemahi
Secondśvajyethāḥ śvajyeyāthām śvajyedhvam
Thirdśvajyeta śvajyeyātām śvajyeran


Imperative

ActiveSingularDualPlural
Firstśvañjāni śvañjāva śvañjāma
Secondśvañja śvañjatam śvañjata
Thirdśvañjatu śvañjatām śvañjantu


MiddleSingularDualPlural
Firstśvañjai śvañjāvahai śvañjāmahai
Secondśvañjasva śvañjethām śvañjadhvam
Thirdśvañjatām śvañjetām śvañjantām


PassiveSingularDualPlural
Firstśvajyai śvajyāvahai śvajyāmahai
Secondśvajyasva śvajyethām śvajyadhvam
Thirdśvajyatām śvajyetām śvajyantām


Future

ActiveSingularDualPlural
Firstśvañjiṣyāmi śvañjiṣyāvaḥ śvañjiṣyāmaḥ
Secondśvañjiṣyasi śvañjiṣyathaḥ śvañjiṣyatha
Thirdśvañjiṣyati śvañjiṣyataḥ śvañjiṣyanti


MiddleSingularDualPlural
Firstśvañjiṣye śvañjiṣyāvahe śvañjiṣyāmahe
Secondśvañjiṣyase śvañjiṣyethe śvañjiṣyadhve
Thirdśvañjiṣyate śvañjiṣyete śvañjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvañjitāsmi śvañjitāsvaḥ śvañjitāsmaḥ
Secondśvañjitāsi śvañjitāsthaḥ śvañjitāstha
Thirdśvañjitā śvañjitārau śvañjitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśvañja śaśvañjiva śaśvañjima
Secondśaśvañjitha śaśvañjathuḥ śaśvañja
Thirdśaśvañja śaśvañjatuḥ śaśvañjuḥ


MiddleSingularDualPlural
Firstśaśvañje śaśvañjivahe śaśvañjimahe
Secondśaśvañjiṣe śaśvañjāthe śaśvañjidhve
Thirdśaśvañje śaśvañjāte śaśvañjire


Benedictive

ActiveSingularDualPlural
Firstśvajyāsam śvajyāsva śvajyāsma
Secondśvajyāḥ śvajyāstam śvajyāsta
Thirdśvajyāt śvajyāstām śvajyāsuḥ

Participles

Past Passive Participle
śvañjita m. n. śvañjitā f.

Past Active Participle
śvañjitavat m. n. śvañjitavatī f.

Present Active Participle
śvañjat m. n. śvañjantī f.

Present Middle Participle
śvañjamāna m. n. śvañjamānā f.

Present Passive Participle
śvajyamāna m. n. śvajyamānā f.

Future Active Participle
śvañjiṣyat m. n. śvañjiṣyantī f.

Future Middle Participle
śvañjiṣyamāṇa m. n. śvañjiṣyamāṇā f.

Future Passive Participle
śvañjitavya m. n. śvañjitavyā f.

Future Passive Participle
śvaṅgya m. n. śvaṅgyā f.

Future Passive Participle
śvañjanīya m. n. śvañjanīyā f.

Perfect Active Participle
śaśvañjvas m. n. śaśvañjuṣī f.

Perfect Middle Participle
śaśvañjāna m. n. śaśvañjānā f.

Indeclinable forms

Infinitive
śvañjitum

Absolutive
śvañjitvā

Absolutive
-śvajya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria