Conjugation tables of ?śvañc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśvañcāmi śvañcāvaḥ śvañcāmaḥ
Secondśvañcasi śvañcathaḥ śvañcatha
Thirdśvañcati śvañcataḥ śvañcanti


MiddleSingularDualPlural
Firstśvañce śvañcāvahe śvañcāmahe
Secondśvañcase śvañcethe śvañcadhve
Thirdśvañcate śvañcete śvañcante


PassiveSingularDualPlural
Firstśvacye śvacyāvahe śvacyāmahe
Secondśvacyase śvacyethe śvacyadhve
Thirdśvacyate śvacyete śvacyante


Imperfect

ActiveSingularDualPlural
Firstaśvañcam aśvañcāva aśvañcāma
Secondaśvañcaḥ aśvañcatam aśvañcata
Thirdaśvañcat aśvañcatām aśvañcan


MiddleSingularDualPlural
Firstaśvañce aśvañcāvahi aśvañcāmahi
Secondaśvañcathāḥ aśvañcethām aśvañcadhvam
Thirdaśvañcata aśvañcetām aśvañcanta


PassiveSingularDualPlural
Firstaśvacye aśvacyāvahi aśvacyāmahi
Secondaśvacyathāḥ aśvacyethām aśvacyadhvam
Thirdaśvacyata aśvacyetām aśvacyanta


Optative

ActiveSingularDualPlural
Firstśvañceyam śvañceva śvañcema
Secondśvañceḥ śvañcetam śvañceta
Thirdśvañcet śvañcetām śvañceyuḥ


MiddleSingularDualPlural
Firstśvañceya śvañcevahi śvañcemahi
Secondśvañcethāḥ śvañceyāthām śvañcedhvam
Thirdśvañceta śvañceyātām śvañceran


PassiveSingularDualPlural
Firstśvacyeya śvacyevahi śvacyemahi
Secondśvacyethāḥ śvacyeyāthām śvacyedhvam
Thirdśvacyeta śvacyeyātām śvacyeran


Imperative

ActiveSingularDualPlural
Firstśvañcāni śvañcāva śvañcāma
Secondśvañca śvañcatam śvañcata
Thirdśvañcatu śvañcatām śvañcantu


MiddleSingularDualPlural
Firstśvañcai śvañcāvahai śvañcāmahai
Secondśvañcasva śvañcethām śvañcadhvam
Thirdśvañcatām śvañcetām śvañcantām


PassiveSingularDualPlural
Firstśvacyai śvacyāvahai śvacyāmahai
Secondśvacyasva śvacyethām śvacyadhvam
Thirdśvacyatām śvacyetām śvacyantām


Future

ActiveSingularDualPlural
Firstśvañciṣyāmi śvañciṣyāvaḥ śvañciṣyāmaḥ
Secondśvañciṣyasi śvañciṣyathaḥ śvañciṣyatha
Thirdśvañciṣyati śvañciṣyataḥ śvañciṣyanti


MiddleSingularDualPlural
Firstśvañciṣye śvañciṣyāvahe śvañciṣyāmahe
Secondśvañciṣyase śvañciṣyethe śvañciṣyadhve
Thirdśvañciṣyate śvañciṣyete śvañciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvañcitāsmi śvañcitāsvaḥ śvañcitāsmaḥ
Secondśvañcitāsi śvañcitāsthaḥ śvañcitāstha
Thirdśvañcitā śvañcitārau śvañcitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśvañca śaśvañciva śaśvañcima
Secondśaśvañcitha śaśvañcathuḥ śaśvañca
Thirdśaśvañca śaśvañcatuḥ śaśvañcuḥ


MiddleSingularDualPlural
Firstśaśvañce śaśvañcivahe śaśvañcimahe
Secondśaśvañciṣe śaśvañcāthe śaśvañcidhve
Thirdśaśvañce śaśvañcāte śaśvañcire


Benedictive

ActiveSingularDualPlural
Firstśvacyāsam śvacyāsva śvacyāsma
Secondśvacyāḥ śvacyāstam śvacyāsta
Thirdśvacyāt śvacyāstām śvacyāsuḥ

Participles

Past Passive Participle
śvañcita m. n. śvañcitā f.

Past Active Participle
śvañcitavat m. n. śvañcitavatī f.

Present Active Participle
śvañcat m. n. śvañcantī f.

Present Middle Participle
śvañcamāna m. n. śvañcamānā f.

Present Passive Participle
śvacyamāna m. n. śvacyamānā f.

Future Active Participle
śvañciṣyat m. n. śvañciṣyantī f.

Future Middle Participle
śvañciṣyamāṇa m. n. śvañciṣyamāṇā f.

Future Passive Participle
śvañcitavya m. n. śvañcitavyā f.

Future Passive Participle
śvaṅkya m. n. śvaṅkyā f.

Future Passive Participle
śvañcanīya m. n. śvañcanīyā f.

Perfect Active Participle
śaśvañcvas m. n. śaśvañcuṣī f.

Perfect Middle Participle
śaśvañcāna m. n. śaśvañcānā f.

Indeclinable forms

Infinitive
śvañcitum

Absolutive
śvañcitvā

Absolutive
-śvacya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria