Conjugation tables of śvas_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśvasimi śvasivaḥ śvasimaḥ
Secondśvasiṣi śvasithaḥ śvasitha
Thirdśvasiti śvasitaḥ śvasanti


PassiveSingularDualPlural
Firstśvasye śvasyāvahe śvasyāmahe
Secondśvasyase śvasyethe śvasyadhve
Thirdśvasyate śvasyete śvasyante


Imperfect

ActiveSingularDualPlural
Firstaśvasam aśvasiva aśvasima
Secondaśvasīḥ aśvasaḥ aśvasitam aśvasita
Thirdaśvasīt aśvasat aśvasitām aśvasan


PassiveSingularDualPlural
Firstaśvasye aśvasyāvahi aśvasyāmahi
Secondaśvasyathāḥ aśvasyethām aśvasyadhvam
Thirdaśvasyata aśvasyetām aśvasyanta


Optative

ActiveSingularDualPlural
Firstśvasyām śvasyāva śvasyāma
Secondśvasyāḥ śvasyātam śvasyāta
Thirdśvasyāt śvasyātām śvasyuḥ


PassiveSingularDualPlural
Firstśvasyeya śvasyevahi śvasyemahi
Secondśvasyethāḥ śvasyeyāthām śvasyedhvam
Thirdśvasyeta śvasyeyātām śvasyeran


Imperative

ActiveSingularDualPlural
Firstśvasāni śvasāva śvasāma
Secondśvasihi śvasitam śvasita
Thirdśvasitu śvasitām śvasantu


PassiveSingularDualPlural
Firstśvasyai śvasyāvahai śvasyāmahai
Secondśvasyasva śvasyethām śvasyadhvam
Thirdśvasyatām śvasyetām śvasyantām


Future

ActiveSingularDualPlural
Firstśvasiṣyāmi śvasiṣyāvaḥ śvasiṣyāmaḥ
Secondśvasiṣyasi śvasiṣyathaḥ śvasiṣyatha
Thirdśvasiṣyati śvasiṣyataḥ śvasiṣyanti


MiddleSingularDualPlural
Firstśvasiṣye śvasiṣyāvahe śvasiṣyāmahe
Secondśvasiṣyase śvasiṣyethe śvasiṣyadhve
Thirdśvasiṣyate śvasiṣyete śvasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvasitāsmi śvasitāsvaḥ śvasitāsmaḥ
Secondśvasitāsi śvasitāsthaḥ śvasitāstha
Thirdśvasitā śvasitārau śvasitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśvāsa śaśvasa śaśvasiva śaśvasima
Secondśaśvasitha śaśvasathuḥ śaśvasa
Thirdśaśvāsa śaśvasatuḥ śaśvasuḥ


MiddleSingularDualPlural
Firstśaśvase śaśvasivahe śaśvasimahe
Secondśaśvasiṣe śaśvasāthe śaśvasidhve
Thirdśaśvase śaśvasāte śaśvasire


Benedictive

ActiveSingularDualPlural
Firstśvasyāsam śvasyāsva śvasyāsma
Secondśvasyāḥ śvasyāstam śvasyāsta
Thirdśvasyāt śvasyāstām śvasyāsuḥ

Participles

Past Passive Participle
śvasita m. n. śvasitā f.

Past Active Participle
śvasitavat m. n. śvasitavatī f.

Present Active Participle
śvasat m. n. śvasatī f.

Present Passive Participle
śvasyamāna m. n. śvasyamānā f.

Future Active Participle
śvasiṣyat m. n. śvasiṣyantī f.

Future Middle Participle
śvasiṣyamāṇa m. n. śvasiṣyamāṇā f.

Future Passive Participle
śvasitavya m. n. śvasitavyā f.

Future Passive Participle
śvāsya m. n. śvāsyā f.

Future Passive Participle
śvasanīya m. n. śvasanīyā f.

Perfect Active Participle
śaśvasvas m. n. śaśvasuṣī f.

Perfect Middle Participle
śaśvasāna m. n. śaśvasānā f.

Indeclinable forms

Infinitive
śvasitum

Absolutive
śvasitvā

Absolutive
-śvasya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśvāsayāmi śvāsayāvaḥ śvāsayāmaḥ
Secondśvāsayasi śvāsayathaḥ śvāsayatha
Thirdśvāsayati śvāsayataḥ śvāsayanti


MiddleSingularDualPlural
Firstśvāsaye śvāsayāvahe śvāsayāmahe
Secondśvāsayase śvāsayethe śvāsayadhve
Thirdśvāsayate śvāsayete śvāsayante


PassiveSingularDualPlural
Firstśvāsye śvāsyāvahe śvāsyāmahe
Secondśvāsyase śvāsyethe śvāsyadhve
Thirdśvāsyate śvāsyete śvāsyante


Imperfect

ActiveSingularDualPlural
Firstaśvāsayam aśvāsayāva aśvāsayāma
Secondaśvāsayaḥ aśvāsayatam aśvāsayata
Thirdaśvāsayat aśvāsayatām aśvāsayan


MiddleSingularDualPlural
Firstaśvāsaye aśvāsayāvahi aśvāsayāmahi
Secondaśvāsayathāḥ aśvāsayethām aśvāsayadhvam
Thirdaśvāsayata aśvāsayetām aśvāsayanta


PassiveSingularDualPlural
Firstaśvāsye aśvāsyāvahi aśvāsyāmahi
Secondaśvāsyathāḥ aśvāsyethām aśvāsyadhvam
Thirdaśvāsyata aśvāsyetām aśvāsyanta


Optative

ActiveSingularDualPlural
Firstśvāsayeyam śvāsayeva śvāsayema
Secondśvāsayeḥ śvāsayetam śvāsayeta
Thirdśvāsayet śvāsayetām śvāsayeyuḥ


MiddleSingularDualPlural
Firstśvāsayeya śvāsayevahi śvāsayemahi
Secondśvāsayethāḥ śvāsayeyāthām śvāsayedhvam
Thirdśvāsayeta śvāsayeyātām śvāsayeran


PassiveSingularDualPlural
Firstśvāsyeya śvāsyevahi śvāsyemahi
Secondśvāsyethāḥ śvāsyeyāthām śvāsyedhvam
Thirdśvāsyeta śvāsyeyātām śvāsyeran


Imperative

ActiveSingularDualPlural
Firstśvāsayāni śvāsayāva śvāsayāma
Secondśvāsaya śvāsayatam śvāsayata
Thirdśvāsayatu śvāsayatām śvāsayantu


MiddleSingularDualPlural
Firstśvāsayai śvāsayāvahai śvāsayāmahai
Secondśvāsayasva śvāsayethām śvāsayadhvam
Thirdśvāsayatām śvāsayetām śvāsayantām


PassiveSingularDualPlural
Firstśvāsyai śvāsyāvahai śvāsyāmahai
Secondśvāsyasva śvāsyethām śvāsyadhvam
Thirdśvāsyatām śvāsyetām śvāsyantām


Future

ActiveSingularDualPlural
Firstśvāsayiṣyāmi śvāsayiṣyāvaḥ śvāsayiṣyāmaḥ
Secondśvāsayiṣyasi śvāsayiṣyathaḥ śvāsayiṣyatha
Thirdśvāsayiṣyati śvāsayiṣyataḥ śvāsayiṣyanti


MiddleSingularDualPlural
Firstśvāsayiṣye śvāsayiṣyāvahe śvāsayiṣyāmahe
Secondśvāsayiṣyase śvāsayiṣyethe śvāsayiṣyadhve
Thirdśvāsayiṣyate śvāsayiṣyete śvāsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvāsayitāsmi śvāsayitāsvaḥ śvāsayitāsmaḥ
Secondśvāsayitāsi śvāsayitāsthaḥ śvāsayitāstha
Thirdśvāsayitā śvāsayitārau śvāsayitāraḥ

Participles

Past Passive Participle
śvāsita m. n. śvāsitā f.

Past Active Participle
śvāsitavat m. n. śvāsitavatī f.

Present Active Participle
śvāsayat m. n. śvāsayantī f.

Present Middle Participle
śvāsayamāna m. n. śvāsayamānā f.

Present Passive Participle
śvāsyamāna m. n. śvāsyamānā f.

Future Active Participle
śvāsayiṣyat m. n. śvāsayiṣyantī f.

Future Middle Participle
śvāsayiṣyamāṇa m. n. śvāsayiṣyamāṇā f.

Future Passive Participle
śvāsya m. n. śvāsyā f.

Future Passive Participle
śvāsanīya m. n. śvāsanīyā f.

Future Passive Participle
śvāsayitavya m. n. śvāsayitavyā f.

Indeclinable forms

Infinitive
śvāsayitum

Absolutive
śvāsayitvā

Absolutive
-śvāsya

Periphrastic Perfect
śvāsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria