Conjugation tables of ?śvall

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśvallāmi śvallāvaḥ śvallāmaḥ
Secondśvallasi śvallathaḥ śvallatha
Thirdśvallati śvallataḥ śvallanti


MiddleSingularDualPlural
Firstśvalle śvallāvahe śvallāmahe
Secondśvallase śvallethe śvalladhve
Thirdśvallate śvallete śvallante


PassiveSingularDualPlural
Firstśvallye śvallyāvahe śvallyāmahe
Secondśvallyase śvallyethe śvallyadhve
Thirdśvallyate śvallyete śvallyante


Imperfect

ActiveSingularDualPlural
Firstaśvallam aśvallāva aśvallāma
Secondaśvallaḥ aśvallatam aśvallata
Thirdaśvallat aśvallatām aśvallan


MiddleSingularDualPlural
Firstaśvalle aśvallāvahi aśvallāmahi
Secondaśvallathāḥ aśvallethām aśvalladhvam
Thirdaśvallata aśvalletām aśvallanta


PassiveSingularDualPlural
Firstaśvallye aśvallyāvahi aśvallyāmahi
Secondaśvallyathāḥ aśvallyethām aśvallyadhvam
Thirdaśvallyata aśvallyetām aśvallyanta


Optative

ActiveSingularDualPlural
Firstśvalleyam śvalleva śvallema
Secondśvalleḥ śvalletam śvalleta
Thirdśvallet śvalletām śvalleyuḥ


MiddleSingularDualPlural
Firstśvalleya śvallevahi śvallemahi
Secondśvallethāḥ śvalleyāthām śvalledhvam
Thirdśvalleta śvalleyātām śvalleran


PassiveSingularDualPlural
Firstśvallyeya śvallyevahi śvallyemahi
Secondśvallyethāḥ śvallyeyāthām śvallyedhvam
Thirdśvallyeta śvallyeyātām śvallyeran


Imperative

ActiveSingularDualPlural
Firstśvallāni śvallāva śvallāma
Secondśvalla śvallatam śvallata
Thirdśvallatu śvallatām śvallantu


MiddleSingularDualPlural
Firstśvallai śvallāvahai śvallāmahai
Secondśvallasva śvallethām śvalladhvam
Thirdśvallatām śvalletām śvallantām


PassiveSingularDualPlural
Firstśvallyai śvallyāvahai śvallyāmahai
Secondśvallyasva śvallyethām śvallyadhvam
Thirdśvallyatām śvallyetām śvallyantām


Future

ActiveSingularDualPlural
Firstśvalliṣyāmi śvalliṣyāvaḥ śvalliṣyāmaḥ
Secondśvalliṣyasi śvalliṣyathaḥ śvalliṣyatha
Thirdśvalliṣyati śvalliṣyataḥ śvalliṣyanti


MiddleSingularDualPlural
Firstśvalliṣye śvalliṣyāvahe śvalliṣyāmahe
Secondśvalliṣyase śvalliṣyethe śvalliṣyadhve
Thirdśvalliṣyate śvalliṣyete śvalliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvallitāsmi śvallitāsvaḥ śvallitāsmaḥ
Secondśvallitāsi śvallitāsthaḥ śvallitāstha
Thirdśvallitā śvallitārau śvallitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśvalla śaśvalliva śaśvallima
Secondśaśvallitha śaśvallathuḥ śaśvalla
Thirdśaśvalla śaśvallatuḥ śaśvalluḥ


MiddleSingularDualPlural
Firstśaśvalle śaśvallivahe śaśvallimahe
Secondśaśvalliṣe śaśvallāthe śaśvallidhve
Thirdśaśvalle śaśvallāte śaśvallire


Benedictive

ActiveSingularDualPlural
Firstśvallyāsam śvallyāsva śvallyāsma
Secondśvallyāḥ śvallyāstam śvallyāsta
Thirdśvallyāt śvallyāstām śvallyāsuḥ

Participles

Past Passive Participle
śvallita m. n. śvallitā f.

Past Active Participle
śvallitavat m. n. śvallitavatī f.

Present Active Participle
śvallat m. n. śvallantī f.

Present Middle Participle
śvallamāna m. n. śvallamānā f.

Present Passive Participle
śvallyamāna m. n. śvallyamānā f.

Future Active Participle
śvalliṣyat m. n. śvalliṣyantī f.

Future Middle Participle
śvalliṣyamāṇa m. n. śvalliṣyamāṇā f.

Future Passive Participle
śvallitavya m. n. śvallitavyā f.

Future Passive Participle
śvallya m. n. śvallyā f.

Future Passive Participle
śvallanīya m. n. śvallanīyā f.

Perfect Active Participle
śaśvallvas m. n. śaśvalluṣī f.

Perfect Middle Participle
śaśvallāna m. n. śaśvallānā f.

Indeclinable forms

Infinitive
śvallitum

Absolutive
śvallitvā

Absolutive
-śvallya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria