Conjugation tables of ?śvabhr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśvabhrayāmi śvabhrayāvaḥ śvabhrayāmaḥ
Secondśvabhrayasi śvabhrayathaḥ śvabhrayatha
Thirdśvabhrayati śvabhrayataḥ śvabhrayanti


MiddleSingularDualPlural
Firstśvabhraye śvabhrayāvahe śvabhrayāmahe
Secondśvabhrayase śvabhrayethe śvabhrayadhve
Thirdśvabhrayate śvabhrayete śvabhrayante


PassiveSingularDualPlural
Firstśvabhrye śvabhryāvahe śvabhryāmahe
Secondśvabhryase śvabhryethe śvabhryadhve
Thirdśvabhryate śvabhryete śvabhryante


Imperfect

ActiveSingularDualPlural
Firstaśvabhrayam aśvabhrayāva aśvabhrayāma
Secondaśvabhrayaḥ aśvabhrayatam aśvabhrayata
Thirdaśvabhrayat aśvabhrayatām aśvabhrayan


MiddleSingularDualPlural
Firstaśvabhraye aśvabhrayāvahi aśvabhrayāmahi
Secondaśvabhrayathāḥ aśvabhrayethām aśvabhrayadhvam
Thirdaśvabhrayata aśvabhrayetām aśvabhrayanta


PassiveSingularDualPlural
Firstaśvabhrye aśvabhryāvahi aśvabhryāmahi
Secondaśvabhryathāḥ aśvabhryethām aśvabhryadhvam
Thirdaśvabhryata aśvabhryetām aśvabhryanta


Optative

ActiveSingularDualPlural
Firstśvabhrayeyam śvabhrayeva śvabhrayema
Secondśvabhrayeḥ śvabhrayetam śvabhrayeta
Thirdśvabhrayet śvabhrayetām śvabhrayeyuḥ


MiddleSingularDualPlural
Firstśvabhrayeya śvabhrayevahi śvabhrayemahi
Secondśvabhrayethāḥ śvabhrayeyāthām śvabhrayedhvam
Thirdśvabhrayeta śvabhrayeyātām śvabhrayeran


PassiveSingularDualPlural
Firstśvabhryeya śvabhryevahi śvabhryemahi
Secondśvabhryethāḥ śvabhryeyāthām śvabhryedhvam
Thirdśvabhryeta śvabhryeyātām śvabhryeran


Imperative

ActiveSingularDualPlural
Firstśvabhrayāṇi śvabhrayāva śvabhrayāma
Secondśvabhraya śvabhrayatam śvabhrayata
Thirdśvabhrayatu śvabhrayatām śvabhrayantu


MiddleSingularDualPlural
Firstśvabhrayai śvabhrayāvahai śvabhrayāmahai
Secondśvabhrayasva śvabhrayethām śvabhrayadhvam
Thirdśvabhrayatām śvabhrayetām śvabhrayantām


PassiveSingularDualPlural
Firstśvabhryai śvabhryāvahai śvabhryāmahai
Secondśvabhryasva śvabhryethām śvabhryadhvam
Thirdśvabhryatām śvabhryetām śvabhryantām


Future

ActiveSingularDualPlural
Firstśvabhrayiṣyāmi śvabhrayiṣyāvaḥ śvabhrayiṣyāmaḥ
Secondśvabhrayiṣyasi śvabhrayiṣyathaḥ śvabhrayiṣyatha
Thirdśvabhrayiṣyati śvabhrayiṣyataḥ śvabhrayiṣyanti


MiddleSingularDualPlural
Firstśvabhrayiṣye śvabhrayiṣyāvahe śvabhrayiṣyāmahe
Secondśvabhrayiṣyase śvabhrayiṣyethe śvabhrayiṣyadhve
Thirdśvabhrayiṣyate śvabhrayiṣyete śvabhrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvabhrayitāsmi śvabhrayitāsvaḥ śvabhrayitāsmaḥ
Secondśvabhrayitāsi śvabhrayitāsthaḥ śvabhrayitāstha
Thirdśvabhrayitā śvabhrayitārau śvabhrayitāraḥ

Participles

Past Passive Participle
śvabhrita m. n. śvabhritā f.

Past Active Participle
śvabhritavat m. n. śvabhritavatī f.

Present Active Participle
śvabhrayat m. n. śvabhrayantī f.

Present Middle Participle
śvabhrayamāṇa m. n. śvabhrayamāṇā f.

Present Passive Participle
śvabhryamāṇa m. n. śvabhryamāṇā f.

Future Active Participle
śvabhrayiṣyat m. n. śvabhrayiṣyantī f.

Future Middle Participle
śvabhrayiṣyamāṇa m. n. śvabhrayiṣyamāṇā f.

Future Passive Participle
śvabhrayitavya m. n. śvabhrayitavyā f.

Future Passive Participle
śvabhrya m. n. śvabhryā f.

Future Passive Participle
śvabhraṇīya m. n. śvabhraṇīyā f.

Indeclinable forms

Infinitive
śvabhrayitum

Absolutive
śvabhrayitvā

Absolutive
-śvabhrya

Periphrastic Perfect
śvabhrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria