Conjugation tables of ?śvātr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśvātrāmi śvātrāvaḥ śvātrāmaḥ
Secondśvātrasi śvātrathaḥ śvātratha
Thirdśvātrati śvātrataḥ śvātranti


MiddleSingularDualPlural
Firstśvātre śvātrāvahe śvātrāmahe
Secondśvātrase śvātrethe śvātradhve
Thirdśvātrate śvātrete śvātrante


PassiveSingularDualPlural
Firstśvātrye śvātryāvahe śvātryāmahe
Secondśvātryase śvātryethe śvātryadhve
Thirdśvātryate śvātryete śvātryante


Imperfect

ActiveSingularDualPlural
Firstaśvātram aśvātrāva aśvātrāma
Secondaśvātraḥ aśvātratam aśvātrata
Thirdaśvātrat aśvātratām aśvātran


MiddleSingularDualPlural
Firstaśvātre aśvātrāvahi aśvātrāmahi
Secondaśvātrathāḥ aśvātrethām aśvātradhvam
Thirdaśvātrata aśvātretām aśvātranta


PassiveSingularDualPlural
Firstaśvātrye aśvātryāvahi aśvātryāmahi
Secondaśvātryathāḥ aśvātryethām aśvātryadhvam
Thirdaśvātryata aśvātryetām aśvātryanta


Optative

ActiveSingularDualPlural
Firstśvātreyam śvātreva śvātrema
Secondśvātreḥ śvātretam śvātreta
Thirdśvātret śvātretām śvātreyuḥ


MiddleSingularDualPlural
Firstśvātreya śvātrevahi śvātremahi
Secondśvātrethāḥ śvātreyāthām śvātredhvam
Thirdśvātreta śvātreyātām śvātreran


PassiveSingularDualPlural
Firstśvātryeya śvātryevahi śvātryemahi
Secondśvātryethāḥ śvātryeyāthām śvātryedhvam
Thirdśvātryeta śvātryeyātām śvātryeran


Imperative

ActiveSingularDualPlural
Firstśvātrāṇi śvātrāva śvātrāma
Secondśvātra śvātratam śvātrata
Thirdśvātratu śvātratām śvātrantu


MiddleSingularDualPlural
Firstśvātrai śvātrāvahai śvātrāmahai
Secondśvātrasva śvātrethām śvātradhvam
Thirdśvātratām śvātretām śvātrantām


PassiveSingularDualPlural
Firstśvātryai śvātryāvahai śvātryāmahai
Secondśvātryasva śvātryethām śvātryadhvam
Thirdśvātryatām śvātryetām śvātryantām


Future

ActiveSingularDualPlural
Firstśvātriṣyāmi śvātriṣyāvaḥ śvātriṣyāmaḥ
Secondśvātriṣyasi śvātriṣyathaḥ śvātriṣyatha
Thirdśvātriṣyati śvātriṣyataḥ śvātriṣyanti


MiddleSingularDualPlural
Firstśvātriṣye śvātriṣyāvahe śvātriṣyāmahe
Secondśvātriṣyase śvātriṣyethe śvātriṣyadhve
Thirdśvātriṣyate śvātriṣyete śvātriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvātritāsmi śvātritāsvaḥ śvātritāsmaḥ
Secondśvātritāsi śvātritāsthaḥ śvātritāstha
Thirdśvātritā śvātritārau śvātritāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśvātra śaśvātriva śaśvātrima
Secondśaśvātritha śaśvātrathuḥ śaśvātra
Thirdśaśvātra śaśvātratuḥ śaśvātruḥ


MiddleSingularDualPlural
Firstśaśvātre śaśvātrivahe śaśvātrimahe
Secondśaśvātriṣe śaśvātrāthe śaśvātridhve
Thirdśaśvātre śaśvātrāte śaśvātrire


Benedictive

ActiveSingularDualPlural
Firstśvātryāsam śvātryāsva śvātryāsma
Secondśvātryāḥ śvātryāstam śvātryāsta
Thirdśvātryāt śvātryāstām śvātryāsuḥ

Participles

Past Passive Participle
śvātrita m. n. śvātritā f.

Past Active Participle
śvātritavat m. n. śvātritavatī f.

Present Active Participle
śvātrat m. n. śvātrantī f.

Present Middle Participle
śvātramāṇa m. n. śvātramāṇā f.

Present Passive Participle
śvātryamāṇa m. n. śvātryamāṇā f.

Future Active Participle
śvātriṣyat m. n. śvātriṣyantī f.

Future Middle Participle
śvātriṣyamāṇa m. n. śvātriṣyamāṇā f.

Future Passive Participle
śvātritavya m. n. śvātritavyā f.

Future Passive Participle
śvātrya m. n. śvātryā f.

Future Passive Participle
śvātraṇīya m. n. śvātraṇīyā f.

Perfect Active Participle
śaśvātrvas m. n. śaśvātruṣī f.

Perfect Middle Participle
śaśvātrāṇa m. n. śaśvātrāṇā f.

Indeclinable forms

Infinitive
śvātritum

Absolutive
śvātritvā

Absolutive
-śvātrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria