Conjugation tables of ?śūrp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśūrpayāmi śūrpayāvaḥ śūrpayāmaḥ
Secondśūrpayasi śūrpayathaḥ śūrpayatha
Thirdśūrpayati śūrpayataḥ śūrpayanti


MiddleSingularDualPlural
Firstśūrpaye śūrpayāvahe śūrpayāmahe
Secondśūrpayase śūrpayethe śūrpayadhve
Thirdśūrpayate śūrpayete śūrpayante


PassiveSingularDualPlural
Firstśūrpye śūrpyāvahe śūrpyāmahe
Secondśūrpyase śūrpyethe śūrpyadhve
Thirdśūrpyate śūrpyete śūrpyante


Imperfect

ActiveSingularDualPlural
Firstaśūrpayam aśūrpayāva aśūrpayāma
Secondaśūrpayaḥ aśūrpayatam aśūrpayata
Thirdaśūrpayat aśūrpayatām aśūrpayan


MiddleSingularDualPlural
Firstaśūrpaye aśūrpayāvahi aśūrpayāmahi
Secondaśūrpayathāḥ aśūrpayethām aśūrpayadhvam
Thirdaśūrpayata aśūrpayetām aśūrpayanta


PassiveSingularDualPlural
Firstaśūrpye aśūrpyāvahi aśūrpyāmahi
Secondaśūrpyathāḥ aśūrpyethām aśūrpyadhvam
Thirdaśūrpyata aśūrpyetām aśūrpyanta


Optative

ActiveSingularDualPlural
Firstśūrpayeyam śūrpayeva śūrpayema
Secondśūrpayeḥ śūrpayetam śūrpayeta
Thirdśūrpayet śūrpayetām śūrpayeyuḥ


MiddleSingularDualPlural
Firstśūrpayeya śūrpayevahi śūrpayemahi
Secondśūrpayethāḥ śūrpayeyāthām śūrpayedhvam
Thirdśūrpayeta śūrpayeyātām śūrpayeran


PassiveSingularDualPlural
Firstśūrpyeya śūrpyevahi śūrpyemahi
Secondśūrpyethāḥ śūrpyeyāthām śūrpyedhvam
Thirdśūrpyeta śūrpyeyātām śūrpyeran


Imperative

ActiveSingularDualPlural
Firstśūrpayāṇi śūrpayāva śūrpayāma
Secondśūrpaya śūrpayatam śūrpayata
Thirdśūrpayatu śūrpayatām śūrpayantu


MiddleSingularDualPlural
Firstśūrpayai śūrpayāvahai śūrpayāmahai
Secondśūrpayasva śūrpayethām śūrpayadhvam
Thirdśūrpayatām śūrpayetām śūrpayantām


PassiveSingularDualPlural
Firstśūrpyai śūrpyāvahai śūrpyāmahai
Secondśūrpyasva śūrpyethām śūrpyadhvam
Thirdśūrpyatām śūrpyetām śūrpyantām


Future

ActiveSingularDualPlural
Firstśūrpayiṣyāmi śūrpayiṣyāvaḥ śūrpayiṣyāmaḥ
Secondśūrpayiṣyasi śūrpayiṣyathaḥ śūrpayiṣyatha
Thirdśūrpayiṣyati śūrpayiṣyataḥ śūrpayiṣyanti


MiddleSingularDualPlural
Firstśūrpayiṣye śūrpayiṣyāvahe śūrpayiṣyāmahe
Secondśūrpayiṣyase śūrpayiṣyethe śūrpayiṣyadhve
Thirdśūrpayiṣyate śūrpayiṣyete śūrpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśūrpayitāsmi śūrpayitāsvaḥ śūrpayitāsmaḥ
Secondśūrpayitāsi śūrpayitāsthaḥ śūrpayitāstha
Thirdśūrpayitā śūrpayitārau śūrpayitāraḥ

Participles

Past Passive Participle
śūrpita m. n. śūrpitā f.

Past Active Participle
śūrpitavat m. n. śūrpitavatī f.

Present Active Participle
śūrpayat m. n. śūrpayantī f.

Present Middle Participle
śūrpayamāṇa m. n. śūrpayamāṇā f.

Present Passive Participle
śūrpyamāṇa m. n. śūrpyamāṇā f.

Future Active Participle
śūrpayiṣyat m. n. śūrpayiṣyantī f.

Future Middle Participle
śūrpayiṣyamāṇa m. n. śūrpayiṣyamāṇā f.

Future Passive Participle
śūrpayitavya m. n. śūrpayitavyā f.

Future Passive Participle
śūrpya m. n. śūrpyā f.

Future Passive Participle
śūrpaṇīya m. n. śūrpaṇīyā f.

Indeclinable forms

Infinitive
śūrpayitum

Absolutive
śūrpayitvā

Absolutive
-śūrpya

Periphrastic Perfect
śūrpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria