Conjugation tables of ?śūṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśūṣāmi śūṣāvaḥ śūṣāmaḥ
Secondśūṣasi śūṣathaḥ śūṣatha
Thirdśūṣati śūṣataḥ śūṣanti


MiddleSingularDualPlural
Firstśūṣe śūṣāvahe śūṣāmahe
Secondśūṣase śūṣethe śūṣadhve
Thirdśūṣate śūṣete śūṣante


PassiveSingularDualPlural
Firstśūṣye śūṣyāvahe śūṣyāmahe
Secondśūṣyase śūṣyethe śūṣyadhve
Thirdśūṣyate śūṣyete śūṣyante


Imperfect

ActiveSingularDualPlural
Firstaśūṣam aśūṣāva aśūṣāma
Secondaśūṣaḥ aśūṣatam aśūṣata
Thirdaśūṣat aśūṣatām aśūṣan


MiddleSingularDualPlural
Firstaśūṣe aśūṣāvahi aśūṣāmahi
Secondaśūṣathāḥ aśūṣethām aśūṣadhvam
Thirdaśūṣata aśūṣetām aśūṣanta


PassiveSingularDualPlural
Firstaśūṣye aśūṣyāvahi aśūṣyāmahi
Secondaśūṣyathāḥ aśūṣyethām aśūṣyadhvam
Thirdaśūṣyata aśūṣyetām aśūṣyanta


Optative

ActiveSingularDualPlural
Firstśūṣeyam śūṣeva śūṣema
Secondśūṣeḥ śūṣetam śūṣeta
Thirdśūṣet śūṣetām śūṣeyuḥ


MiddleSingularDualPlural
Firstśūṣeya śūṣevahi śūṣemahi
Secondśūṣethāḥ śūṣeyāthām śūṣedhvam
Thirdśūṣeta śūṣeyātām śūṣeran


PassiveSingularDualPlural
Firstśūṣyeya śūṣyevahi śūṣyemahi
Secondśūṣyethāḥ śūṣyeyāthām śūṣyedhvam
Thirdśūṣyeta śūṣyeyātām śūṣyeran


Imperative

ActiveSingularDualPlural
Firstśūṣāṇi śūṣāva śūṣāma
Secondśūṣa śūṣatam śūṣata
Thirdśūṣatu śūṣatām śūṣantu


MiddleSingularDualPlural
Firstśūṣai śūṣāvahai śūṣāmahai
Secondśūṣasva śūṣethām śūṣadhvam
Thirdśūṣatām śūṣetām śūṣantām


PassiveSingularDualPlural
Firstśūṣyai śūṣyāvahai śūṣyāmahai
Secondśūṣyasva śūṣyethām śūṣyadhvam
Thirdśūṣyatām śūṣyetām śūṣyantām


Future

ActiveSingularDualPlural
Firstśūṣiṣyāmi śūṣiṣyāvaḥ śūṣiṣyāmaḥ
Secondśūṣiṣyasi śūṣiṣyathaḥ śūṣiṣyatha
Thirdśūṣiṣyati śūṣiṣyataḥ śūṣiṣyanti


MiddleSingularDualPlural
Firstśūṣiṣye śūṣiṣyāvahe śūṣiṣyāmahe
Secondśūṣiṣyase śūṣiṣyethe śūṣiṣyadhve
Thirdśūṣiṣyate śūṣiṣyete śūṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśūṣitāsmi śūṣitāsvaḥ śūṣitāsmaḥ
Secondśūṣitāsi śūṣitāsthaḥ śūṣitāstha
Thirdśūṣitā śūṣitārau śūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśūṣa śuśūṣiva śuśūṣima
Secondśuśūṣitha śuśūṣathuḥ śuśūṣa
Thirdśuśūṣa śuśūṣatuḥ śuśūṣuḥ


MiddleSingularDualPlural
Firstśuśūṣe śuśūṣivahe śuśūṣimahe
Secondśuśūṣiṣe śuśūṣāthe śuśūṣidhve
Thirdśuśūṣe śuśūṣāte śuśūṣire


Benedictive

ActiveSingularDualPlural
Firstśūṣyāsam śūṣyāsva śūṣyāsma
Secondśūṣyāḥ śūṣyāstam śūṣyāsta
Thirdśūṣyāt śūṣyāstām śūṣyāsuḥ

Participles

Past Passive Participle
śūṣṭa m. n. śūṣṭā f.

Past Active Participle
śūṣṭavat m. n. śūṣṭavatī f.

Present Active Participle
śūṣat m. n. śūṣantī f.

Present Middle Participle
śūṣamāṇa m. n. śūṣamāṇā f.

Present Passive Participle
śūṣyamāṇa m. n. śūṣyamāṇā f.

Future Active Participle
śūṣiṣyat m. n. śūṣiṣyantī f.

Future Middle Participle
śūṣiṣyamāṇa m. n. śūṣiṣyamāṇā f.

Future Passive Participle
śūṣitavya m. n. śūṣitavyā f.

Future Passive Participle
śūṣya m. n. śūṣyā f.

Future Passive Participle
śūṣaṇīya m. n. śūṣaṇīyā f.

Perfect Active Participle
śuśūṣvas m. n. śuśūṣuṣī f.

Perfect Middle Participle
śuśūṣāṇa m. n. śuśūṣāṇā f.

Indeclinable forms

Infinitive
śūṣitum

Absolutive
śūṣṭvā

Absolutive
-śūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria