Conjugation tables of śū

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśvayāmi śvayāvaḥ śvayāmaḥ
Secondśvayasi śvayathaḥ śvayatha
Thirdśvayati śvayataḥ śvayanti


PassiveSingularDualPlural
Firstśūye śūyāvahe śūyāmahe
Secondśūyase śūyethe śūyadhve
Thirdśūyate śūyete śūyante


Imperfect

ActiveSingularDualPlural
Firstaśvayam aśvayāva aśvayāma
Secondaśvayaḥ aśvayatam aśvayata
Thirdaśvayat aśvayatām aśvayan


PassiveSingularDualPlural
Firstaśūye aśūyāvahi aśūyāmahi
Secondaśūyathāḥ aśūyethām aśūyadhvam
Thirdaśūyata aśūyetām aśūyanta


Optative

ActiveSingularDualPlural
Firstśvayeyam śvayeva śvayema
Secondśvayeḥ śvayetam śvayeta
Thirdśvayet śvayetām śvayeyuḥ


PassiveSingularDualPlural
Firstśūyeya śūyevahi śūyemahi
Secondśūyethāḥ śūyeyāthām śūyedhvam
Thirdśūyeta śūyeyātām śūyeran


Imperative

ActiveSingularDualPlural
Firstśvayāni śvayāva śvayāma
Secondśvaya śvayatam śvayata
Thirdśvayatu śvayatām śvayantu


PassiveSingularDualPlural
Firstśūyai śūyāvahai śūyāmahai
Secondśūyasva śūyethām śūyadhvam
Thirdśūyatām śūyetām śūyantām


Future

ActiveSingularDualPlural
Firstśvayiṣyāmi śvayiṣyāvaḥ śvayiṣyāmaḥ
Secondśvayiṣyasi śvayiṣyathaḥ śvayiṣyatha
Thirdśvayiṣyati śvayiṣyataḥ śvayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśvayitāsmi śvayitāsvaḥ śvayitāsmaḥ
Secondśvayitāsi śvayitāsthaḥ śvayitāstha
Thirdśvayitā śvayitārau śvayitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśāva śuśava śiśvāya śiśvaya śuśuva śuśaviva śiśvyiva śiśvayiva śuśuma śuśavima śiśvyima śiśvayima
Secondśuśotha śuśavitha śiśvetha śiśvayitha śuśuvathuḥ śiśvyathuḥ śuśuva śiśvya
Thirdśuśāva śiśvāya śuśuvatuḥ śiśvyatuḥ śuśuvuḥ śiśvyuḥ


Aorist

ActiveSingularDualPlural
Firstaśvayiṣam aśvam aśvāva aśvayiṣva aśvāma aśvayiṣma
Secondaśvaḥ aśvayīḥ aśvayiṣṭam aśvatam aśvayiṣṭa aśvata
Thirdaśvayīt aśvat aśvayiṣṭām aśvatām aśvayiṣuḥ aśvan


Injunctive

ActiveSingularDualPlural
Firstśvayiṣam śvayiṣva śvayiṣma
Secondśvayīḥ śvayiṣṭam śvayiṣṭa
Thirdśvayīt śvayiṣṭām śvayiṣuḥ


Benedictive

ActiveSingularDualPlural
Firstśūyāsam śūyāsva śūyāsma
Secondśūyāḥ śūyāstam śūyāsta
Thirdśūyāt śūyāstām śūyāsuḥ

Participles

Past Passive Participle
śūna m. n. śūnā f.

Past Active Participle
śūnavat m. n. śūnavatī f.

Present Active Participle
śvayat m. n. śvayantī f.

Present Passive Participle
śūyamāna m. n. śūyamānā f.

Future Active Participle
śvayiṣyat m. n. śvayiṣyantī f.

Future Passive Participle
śvayitavya m. n. śvayitavyā f.

Future Passive Participle
śavya m. n. śavyā f.

Future Passive Participle
śavanīya m. n. śavanīyā f.

Perfect Active Participle
śiśvivas m. n. śiśvyuṣī f.

Perfect Active Participle
śuśūvas m. n. śuśūṣī f.

Indeclinable forms

Infinitive
śvayitum

Absolutive
śūtvā

Absolutive
-śūya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśvāyayāmi śvāyayāvaḥ śvāyayāmaḥ
Secondśvāyayasi śvāyayathaḥ śvāyayatha
Thirdśvāyayati śvāyayataḥ śvāyayanti


MiddleSingularDualPlural
Firstśvāyaye śvāyayāvahe śvāyayāmahe
Secondśvāyayase śvāyayethe śvāyayadhve
Thirdśvāyayate śvāyayete śvāyayante


PassiveSingularDualPlural
Firstśvāyye śvāyyāvahe śvāyyāmahe
Secondśvāyyase śvāyyethe śvāyyadhve
Thirdśvāyyate śvāyyete śvāyyante


Imperfect

ActiveSingularDualPlural
Firstaśvāyayam aśvāyayāva aśvāyayāma
Secondaśvāyayaḥ aśvāyayatam aśvāyayata
Thirdaśvāyayat aśvāyayatām aśvāyayan


MiddleSingularDualPlural
Firstaśvāyaye aśvāyayāvahi aśvāyayāmahi
Secondaśvāyayathāḥ aśvāyayethām aśvāyayadhvam
Thirdaśvāyayata aśvāyayetām aśvāyayanta


PassiveSingularDualPlural
Firstaśvāyye aśvāyyāvahi aśvāyyāmahi
Secondaśvāyyathāḥ aśvāyyethām aśvāyyadhvam
Thirdaśvāyyata aśvāyyetām aśvāyyanta


Optative

ActiveSingularDualPlural
Firstśvāyayeyam śvāyayeva śvāyayema
Secondśvāyayeḥ śvāyayetam śvāyayeta
Thirdśvāyayet śvāyayetām śvāyayeyuḥ


MiddleSingularDualPlural
Firstśvāyayeya śvāyayevahi śvāyayemahi
Secondśvāyayethāḥ śvāyayeyāthām śvāyayedhvam
Thirdśvāyayeta śvāyayeyātām śvāyayeran


PassiveSingularDualPlural
Firstśvāyyeya śvāyyevahi śvāyyemahi
Secondśvāyyethāḥ śvāyyeyāthām śvāyyedhvam
Thirdśvāyyeta śvāyyeyātām śvāyyeran


Imperative

ActiveSingularDualPlural
Firstśvāyayāni śvāyayāva śvāyayāma
Secondśvāyaya śvāyayatam śvāyayata
Thirdśvāyayatu śvāyayatām śvāyayantu


MiddleSingularDualPlural
Firstśvāyayai śvāyayāvahai śvāyayāmahai
Secondśvāyayasva śvāyayethām śvāyayadhvam
Thirdśvāyayatām śvāyayetām śvāyayantām


PassiveSingularDualPlural
Firstśvāyyai śvāyyāvahai śvāyyāmahai
Secondśvāyyasva śvāyyethām śvāyyadhvam
Thirdśvāyyatām śvāyyetām śvāyyantām


Future

ActiveSingularDualPlural
Firstśvāyayiṣyāmi śvāyayiṣyāvaḥ śvāyayiṣyāmaḥ
Secondśvāyayiṣyasi śvāyayiṣyathaḥ śvāyayiṣyatha
Thirdśvāyayiṣyati śvāyayiṣyataḥ śvāyayiṣyanti


MiddleSingularDualPlural
Firstśvāyayiṣye śvāyayiṣyāvahe śvāyayiṣyāmahe
Secondśvāyayiṣyase śvāyayiṣyethe śvāyayiṣyadhve
Thirdśvāyayiṣyate śvāyayiṣyete śvāyayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvāyayitāsmi śvāyayitāsvaḥ śvāyayitāsmaḥ
Secondśvāyayitāsi śvāyayitāsthaḥ śvāyayitāstha
Thirdśvāyayitā śvāyayitārau śvāyayitāraḥ

Participles

Past Passive Participle
śvāyita m. n. śvāyitā f.

Past Active Participle
śvāyitavat m. n. śvāyitavatī f.

Present Active Participle
śvāyayat m. n. śvāyayantī f.

Present Middle Participle
śvāyayamāna m. n. śvāyayamānā f.

Present Passive Participle
śvāyyamāna m. n. śvāyyamānā f.

Future Active Participle
śvāyayiṣyat m. n. śvāyayiṣyantī f.

Future Middle Participle
śvāyayiṣyamāṇa m. n. śvāyayiṣyamāṇā f.

Future Passive Participle
śvāyya m. n. śvāyyā f.

Future Passive Participle
śvāyanīya m. n. śvāyanīyā f.

Future Passive Participle
śvāyayitavya m. n. śvāyayitavyā f.

Indeclinable forms

Infinitive
śvāyayitum

Absolutive
śvāyayitvā

Absolutive
-śvāyya

Periphrastic Perfect
śvāyayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstśiśvayiṣāmi śiśvayiṣāvaḥ śiśvayiṣāmaḥ
Secondśiśvayiṣasi śiśvayiṣathaḥ śiśvayiṣatha
Thirdśiśvayiṣati śiśvayiṣataḥ śiśvayiṣanti


PassiveSingularDualPlural
Firstśiśvayiṣye śiśvayiṣyāvahe śiśvayiṣyāmahe
Secondśiśvayiṣyase śiśvayiṣyethe śiśvayiṣyadhve
Thirdśiśvayiṣyate śiśvayiṣyete śiśvayiṣyante


Imperfect

ActiveSingularDualPlural
Firstaśiśvayiṣam aśiśvayiṣāva aśiśvayiṣāma
Secondaśiśvayiṣaḥ aśiśvayiṣatam aśiśvayiṣata
Thirdaśiśvayiṣat aśiśvayiṣatām aśiśvayiṣan


PassiveSingularDualPlural
Firstaśiśvayiṣye aśiśvayiṣyāvahi aśiśvayiṣyāmahi
Secondaśiśvayiṣyathāḥ aśiśvayiṣyethām aśiśvayiṣyadhvam
Thirdaśiśvayiṣyata aśiśvayiṣyetām aśiśvayiṣyanta


Optative

ActiveSingularDualPlural
Firstśiśvayiṣeyam śiśvayiṣeva śiśvayiṣema
Secondśiśvayiṣeḥ śiśvayiṣetam śiśvayiṣeta
Thirdśiśvayiṣet śiśvayiṣetām śiśvayiṣeyuḥ


PassiveSingularDualPlural
Firstśiśvayiṣyeya śiśvayiṣyevahi śiśvayiṣyemahi
Secondśiśvayiṣyethāḥ śiśvayiṣyeyāthām śiśvayiṣyedhvam
Thirdśiśvayiṣyeta śiśvayiṣyeyātām śiśvayiṣyeran


Imperative

ActiveSingularDualPlural
Firstśiśvayiṣāṇi śiśvayiṣāva śiśvayiṣāma
Secondśiśvayiṣa śiśvayiṣatam śiśvayiṣata
Thirdśiśvayiṣatu śiśvayiṣatām śiśvayiṣantu


PassiveSingularDualPlural
Firstśiśvayiṣyai śiśvayiṣyāvahai śiśvayiṣyāmahai
Secondśiśvayiṣyasva śiśvayiṣyethām śiśvayiṣyadhvam
Thirdśiśvayiṣyatām śiśvayiṣyetām śiśvayiṣyantām


Future

ActiveSingularDualPlural
Firstśiśvayiṣyāmi śiśvayiṣyāvaḥ śiśvayiṣyāmaḥ
Secondśiśvayiṣyasi śiśvayiṣyathaḥ śiśvayiṣyatha
Thirdśiśvayiṣyati śiśvayiṣyataḥ śiśvayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśiśvayiṣitāsmi śiśvayiṣitāsvaḥ śiśvayiṣitāsmaḥ
Secondśiśvayiṣitāsi śiśvayiṣitāsthaḥ śiśvayiṣitāstha
Thirdśiśvayiṣitā śiśvayiṣitārau śiśvayiṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśiśvayiṣa śiśiśvayiṣiva śiśiśvayiṣima
Secondśiśiśvayiṣitha śiśiśvayiṣathuḥ śiśiśvayiṣa
Thirdśiśiśvayiṣa śiśiśvayiṣatuḥ śiśiśvayiṣuḥ

Participles

Past Passive Participle
śiśvayiṣita m. n. śiśvayiṣitā f.

Past Active Participle
śiśvayiṣitavat m. n. śiśvayiṣitavatī f.

Present Active Participle
śiśvayiṣat m. n. śiśvayiṣantī f.

Present Passive Participle
śiśvayiṣyamāṇa m. n. śiśvayiṣyamāṇā f.

Future Active Participle
śiśvayiṣyat m. n. śiśvayiṣyantī f.

Future Passive Participle
śiśvayiṣaṇīya m. n. śiśvayiṣaṇīyā f.

Future Passive Participle
śiśvayiṣya m. n. śiśvayiṣyā f.

Future Passive Participle
śiśvayiṣitavya m. n. śiśvayiṣitavyā f.

Perfect Active Participle
śiśiśvayiṣvas m. n. śiśiśvayiṣuṣī f.

Indeclinable forms

Infinitive
śiśvayiṣitum

Absolutive
śiśvayiṣitvā

Absolutive
-śiśvayiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria