Conjugation tables of śrambh

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstśrambhe śrambhāvahe śrambhāmahe
Secondśrambhase śrambhethe śrambhadhve
Thirdśrambhate śrambhete śrambhante


Imperfect

MiddleSingularDualPlural
Firstaśrambhe aśrambhāvahi aśrambhāmahi
Secondaśrambhathāḥ aśrambhethām aśrambhadhvam
Thirdaśrambhata aśrambhetām aśrambhanta


Optative

MiddleSingularDualPlural
Firstśrambheya śrambhevahi śrambhemahi
Secondśrambhethāḥ śrambheyāthām śrambhedhvam
Thirdśrambheta śrambheyātām śrambheran


Imperative

MiddleSingularDualPlural
Firstśrambhai śrambhāvahai śrambhāmahai
Secondśrambhasva śrambhethām śrambhadhvam
Thirdśrambhatām śrambhetām śrambhantām


Future

MiddleSingularDualPlural
Firstśrambhiṣye śrambhiṣyāvahe śrambhiṣyāmahe
Secondśrambhiṣyase śrambhiṣyethe śrambhiṣyadhve
Thirdśrambhiṣyate śrambhiṣyete śrambhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśrambhitāsmi śrambhitāsvaḥ śrambhitāsmaḥ
Secondśrambhitāsi śrambhitāsthaḥ śrambhitāstha
Thirdśrambhitā śrambhitārau śrambhitāraḥ


Perfect

MiddleSingularDualPlural
Firstśaśrambhe śaśrambhivahe śaśrambhimahe
Secondśaśrambhiṣe śaśrambhāthe śaśrambhidhve
Thirdśaśrambhe śaśrambhāte śaśrambhire


Benedictive

ActiveSingularDualPlural
Firstśrabhyāsam śrabhyāsva śrabhyāsma
Secondśrabhyāḥ śrabhyāstam śrabhyāsta
Thirdśrabhyāt śrabhyāstām śrabhyāsuḥ

Participles

Past Passive Participle
śrambhita m. n. śrambhitā f.

Past Passive Participle
śrabdha m. n. śrabdhā f.

Past Active Participle
śrabdhavat m. n. śrabdhavatī f.

Past Active Participle
śrambhitavat m. n. śrambhitavatī f.

Present Middle Participle
śrambhamāṇa m. n. śrambhamāṇā f.

Future Middle Participle
śrambhiṣyamāṇa m. n. śrambhiṣyamāṇā f.

Perfect Middle Participle
śaśrambhāṇa m. n. śaśrambhāṇā f.

Indeclinable forms

Infinitive
śrambhitum

Absolutive
śrambhitvā

Absolutive
śrabdhvā

Absolutive
-śrabhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria