Conjugation tables of śram

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśrāmyāmi śrāmyāvaḥ śrāmyāmaḥ
Secondśrāmyasi śrāmyathaḥ śrāmyatha
Thirdśrāmyati śrāmyataḥ śrāmyanti


MiddleSingularDualPlural
Firstśrāmye śrāmyāvahe śrāmyāmahe
Secondśrāmyase śrāmyethe śrāmyadhve
Thirdśrāmyate śrāmyete śrāmyante


PassiveSingularDualPlural
Firstśramye śramyāvahe śramyāmahe
Secondśramyase śramyethe śramyadhve
Thirdśramyate śramyete śramyante


Imperfect

ActiveSingularDualPlural
Firstaśrāmyam aśrāmyāva aśrāmyāma
Secondaśrāmyaḥ aśrāmyatam aśrāmyata
Thirdaśrāmyat aśrāmyatām aśrāmyan


MiddleSingularDualPlural
Firstaśrāmye aśrāmyāvahi aśrāmyāmahi
Secondaśrāmyathāḥ aśrāmyethām aśrāmyadhvam
Thirdaśrāmyata aśrāmyetām aśrāmyanta


PassiveSingularDualPlural
Firstaśramye aśramyāvahi aśramyāmahi
Secondaśramyathāḥ aśramyethām aśramyadhvam
Thirdaśramyata aśramyetām aśramyanta


Optative

ActiveSingularDualPlural
Firstśrāmyeyam śrāmyeva śrāmyema
Secondśrāmyeḥ śrāmyetam śrāmyeta
Thirdśrāmyet śrāmyetām śrāmyeyuḥ


MiddleSingularDualPlural
Firstśrāmyeya śrāmyevahi śrāmyemahi
Secondśrāmyethāḥ śrāmyeyāthām śrāmyedhvam
Thirdśrāmyeta śrāmyeyātām śrāmyeran


PassiveSingularDualPlural
Firstśramyeya śramyevahi śramyemahi
Secondśramyethāḥ śramyeyāthām śramyedhvam
Thirdśramyeta śramyeyātām śramyeran


Imperative

ActiveSingularDualPlural
Firstśrāmyāṇi śrāmyāva śrāmyāma
Secondśrāmya śrāmyatam śrāmyata
Thirdśrāmyatu śrāmyatām śrāmyantu


MiddleSingularDualPlural
Firstśrāmyai śrāmyāvahai śrāmyāmahai
Secondśrāmyasva śrāmyethām śrāmyadhvam
Thirdśrāmyatām śrāmyetām śrāmyantām


PassiveSingularDualPlural
Firstśramyai śramyāvahai śramyāmahai
Secondśramyasva śramyethām śramyadhvam
Thirdśramyatām śramyetām śramyantām


Future

ActiveSingularDualPlural
Firstśramiṣyāmi śramiṣyāvaḥ śramiṣyāmaḥ
Secondśramiṣyasi śramiṣyathaḥ śramiṣyatha
Thirdśramiṣyati śramiṣyataḥ śramiṣyanti


MiddleSingularDualPlural
Firstśramiṣye śramiṣyāvahe śramiṣyāmahe
Secondśramiṣyase śramiṣyethe śramiṣyadhve
Thirdśramiṣyate śramiṣyete śramiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśramitāsmi śramitāsvaḥ śramitāsmaḥ
Secondśramitāsi śramitāsthaḥ śramitāstha
Thirdśramitā śramitārau śramitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśrāma śaśrama śremiva śremima
Secondśremitha śaśrantha śremathuḥ śrema
Thirdśaśrāma śrematuḥ śremuḥ


MiddleSingularDualPlural
Firstśreme śremivahe śremimahe
Secondśremiṣe śremāthe śremidhve
Thirdśreme śremāte śremire


Aorist

ActiveSingularDualPlural
Firstaśramam aśramāva aśramāma
Secondaśramaḥ aśramatam aśramata
Thirdaśramat aśramatām aśraman


Injunctive

ActiveSingularDualPlural
Firstśramam śramāva śramāma
Secondśramaḥ śramatam śramata
Thirdśramat śramatām śraman


Benedictive

ActiveSingularDualPlural
Firstśramyāsam śramyāsva śramyāsma
Secondśramyāḥ śramyāstam śramyāsta
Thirdśramyāt śramyāstām śramyāsuḥ

Participles

Past Passive Participle
śrānta m. n. śrāntā f.

Past Active Participle
śrāntavat m. n. śrāntavatī f.

Present Active Participle
śrāmyat m. n. śrāmyantī f.

Present Middle Participle
śrāmyamāṇa m. n. śrāmyamāṇā f.

Present Passive Participle
śramyamāṇa m. n. śramyamāṇā f.

Future Active Participle
śramiṣyat m. n. śramiṣyantī f.

Future Middle Participle
śramiṣyamāṇa m. n. śramiṣyamāṇā f.

Future Passive Participle
śramitavya m. n. śramitavyā f.

Future Passive Participle
śramya m. n. śramyā f.

Future Passive Participle
śramaṇīya m. n. śramaṇīyā f.

Perfect Active Participle
śremivas m. n. śremuṣī f.

Perfect Middle Participle
śremāṇa m. n. śremāṇā f.

Indeclinable forms

Infinitive
śramitum

Absolutive
śrāntvā

Absolutive
śramitvā

Absolutive
-śramya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśrāmayāmi śrāmayāvaḥ śrāmayāmaḥ
Secondśrāmayasi śrāmayathaḥ śrāmayatha
Thirdśrāmayati śrāmayataḥ śrāmayanti


MiddleSingularDualPlural
Firstśrāmaye śrāmayāvahe śrāmayāmahe
Secondśrāmayase śrāmayethe śrāmayadhve
Thirdśrāmayate śrāmayete śrāmayante


PassiveSingularDualPlural
Firstśrāmye śrāmyāvahe śrāmyāmahe
Secondśrāmyase śrāmyethe śrāmyadhve
Thirdśrāmyate śrāmyete śrāmyante


Imperfect

ActiveSingularDualPlural
Firstaśrāmayam aśrāmayāva aśrāmayāma
Secondaśrāmayaḥ aśrāmayatam aśrāmayata
Thirdaśrāmayat aśrāmayatām aśrāmayan


MiddleSingularDualPlural
Firstaśrāmaye aśrāmayāvahi aśrāmayāmahi
Secondaśrāmayathāḥ aśrāmayethām aśrāmayadhvam
Thirdaśrāmayata aśrāmayetām aśrāmayanta


PassiveSingularDualPlural
Firstaśrāmye aśrāmyāvahi aśrāmyāmahi
Secondaśrāmyathāḥ aśrāmyethām aśrāmyadhvam
Thirdaśrāmyata aśrāmyetām aśrāmyanta


Optative

ActiveSingularDualPlural
Firstśrāmayeyam śrāmayeva śrāmayema
Secondśrāmayeḥ śrāmayetam śrāmayeta
Thirdśrāmayet śrāmayetām śrāmayeyuḥ


MiddleSingularDualPlural
Firstśrāmayeya śrāmayevahi śrāmayemahi
Secondśrāmayethāḥ śrāmayeyāthām śrāmayedhvam
Thirdśrāmayeta śrāmayeyātām śrāmayeran


PassiveSingularDualPlural
Firstśrāmyeya śrāmyevahi śrāmyemahi
Secondśrāmyethāḥ śrāmyeyāthām śrāmyedhvam
Thirdśrāmyeta śrāmyeyātām śrāmyeran


Imperative

ActiveSingularDualPlural
Firstśrāmayāṇi śrāmayāva śrāmayāma
Secondśrāmaya śrāmayatam śrāmayata
Thirdśrāmayatu śrāmayatām śrāmayantu


MiddleSingularDualPlural
Firstśrāmayai śrāmayāvahai śrāmayāmahai
Secondśrāmayasva śrāmayethām śrāmayadhvam
Thirdśrāmayatām śrāmayetām śrāmayantām


PassiveSingularDualPlural
Firstśrāmyai śrāmyāvahai śrāmyāmahai
Secondśrāmyasva śrāmyethām śrāmyadhvam
Thirdśrāmyatām śrāmyetām śrāmyantām


Future

ActiveSingularDualPlural
Firstśrāmayiṣyāmi śrāmayiṣyāvaḥ śrāmayiṣyāmaḥ
Secondśrāmayiṣyasi śrāmayiṣyathaḥ śrāmayiṣyatha
Thirdśrāmayiṣyati śrāmayiṣyataḥ śrāmayiṣyanti


MiddleSingularDualPlural
Firstśrāmayiṣye śrāmayiṣyāvahe śrāmayiṣyāmahe
Secondśrāmayiṣyase śrāmayiṣyethe śrāmayiṣyadhve
Thirdśrāmayiṣyate śrāmayiṣyete śrāmayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśrāmayitāsmi śrāmayitāsvaḥ śrāmayitāsmaḥ
Secondśrāmayitāsi śrāmayitāsthaḥ śrāmayitāstha
Thirdśrāmayitā śrāmayitārau śrāmayitāraḥ

Participles

Past Passive Participle
śrāmita m. n. śrāmitā f.

Past Active Participle
śrāmitavat m. n. śrāmitavatī f.

Present Active Participle
śrāmayat m. n. śrāmayantī f.

Present Middle Participle
śrāmayamāṇa m. n. śrāmayamāṇā f.

Present Passive Participle
śrāmyamāṇa m. n. śrāmyamāṇā f.

Future Active Participle
śrāmayiṣyat m. n. śrāmayiṣyantī f.

Future Middle Participle
śrāmayiṣyamāṇa m. n. śrāmayiṣyamāṇā f.

Future Passive Participle
śrāmya m. n. śrāmyā f.

Future Passive Participle
śrāmaṇīya m. n. śrāmaṇīyā f.

Future Passive Participle
śrāmayitavya m. n. śrāmayitavyā f.

Indeclinable forms

Infinitive
śrāmayitum

Absolutive
śrāmayitvā

Absolutive
-śrāmya

Periphrastic Perfect
śrāmayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria