Conjugation tables of ?śraṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśraṇayāmi śraṇayāvaḥ śraṇayāmaḥ
Secondśraṇayasi śraṇayathaḥ śraṇayatha
Thirdśraṇayati śraṇayataḥ śraṇayanti


MiddleSingularDualPlural
Firstśraṇaye śraṇayāvahe śraṇayāmahe
Secondśraṇayase śraṇayethe śraṇayadhve
Thirdśraṇayate śraṇayete śraṇayante


PassiveSingularDualPlural
Firstśraṇye śraṇyāvahe śraṇyāmahe
Secondśraṇyase śraṇyethe śraṇyadhve
Thirdśraṇyate śraṇyete śraṇyante


Imperfect

ActiveSingularDualPlural
Firstaśraṇayam aśraṇayāva aśraṇayāma
Secondaśraṇayaḥ aśraṇayatam aśraṇayata
Thirdaśraṇayat aśraṇayatām aśraṇayan


MiddleSingularDualPlural
Firstaśraṇaye aśraṇayāvahi aśraṇayāmahi
Secondaśraṇayathāḥ aśraṇayethām aśraṇayadhvam
Thirdaśraṇayata aśraṇayetām aśraṇayanta


PassiveSingularDualPlural
Firstaśraṇye aśraṇyāvahi aśraṇyāmahi
Secondaśraṇyathāḥ aśraṇyethām aśraṇyadhvam
Thirdaśraṇyata aśraṇyetām aśraṇyanta


Optative

ActiveSingularDualPlural
Firstśraṇayeyam śraṇayeva śraṇayema
Secondśraṇayeḥ śraṇayetam śraṇayeta
Thirdśraṇayet śraṇayetām śraṇayeyuḥ


MiddleSingularDualPlural
Firstśraṇayeya śraṇayevahi śraṇayemahi
Secondśraṇayethāḥ śraṇayeyāthām śraṇayedhvam
Thirdśraṇayeta śraṇayeyātām śraṇayeran


PassiveSingularDualPlural
Firstśraṇyeya śraṇyevahi śraṇyemahi
Secondśraṇyethāḥ śraṇyeyāthām śraṇyedhvam
Thirdśraṇyeta śraṇyeyātām śraṇyeran


Imperative

ActiveSingularDualPlural
Firstśraṇayāni śraṇayāva śraṇayāma
Secondśraṇaya śraṇayatam śraṇayata
Thirdśraṇayatu śraṇayatām śraṇayantu


MiddleSingularDualPlural
Firstśraṇayai śraṇayāvahai śraṇayāmahai
Secondśraṇayasva śraṇayethām śraṇayadhvam
Thirdśraṇayatām śraṇayetām śraṇayantām


PassiveSingularDualPlural
Firstśraṇyai śraṇyāvahai śraṇyāmahai
Secondśraṇyasva śraṇyethām śraṇyadhvam
Thirdśraṇyatām śraṇyetām śraṇyantām


Future

ActiveSingularDualPlural
Firstśraṇayiṣyāmi śraṇayiṣyāvaḥ śraṇayiṣyāmaḥ
Secondśraṇayiṣyasi śraṇayiṣyathaḥ śraṇayiṣyatha
Thirdśraṇayiṣyati śraṇayiṣyataḥ śraṇayiṣyanti


MiddleSingularDualPlural
Firstśraṇayiṣye śraṇayiṣyāvahe śraṇayiṣyāmahe
Secondśraṇayiṣyase śraṇayiṣyethe śraṇayiṣyadhve
Thirdśraṇayiṣyate śraṇayiṣyete śraṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśraṇayitāsmi śraṇayitāsvaḥ śraṇayitāsmaḥ
Secondśraṇayitāsi śraṇayitāsthaḥ śraṇayitāstha
Thirdśraṇayitā śraṇayitārau śraṇayitāraḥ

Participles

Past Passive Participle
śraṇita m. n. śraṇitā f.

Past Active Participle
śraṇitavat m. n. śraṇitavatī f.

Present Active Participle
śraṇayat m. n. śraṇayantī f.

Present Middle Participle
śraṇayamāna m. n. śraṇayamānā f.

Present Passive Participle
śraṇyamāna m. n. śraṇyamānā f.

Future Active Participle
śraṇayiṣyat m. n. śraṇayiṣyantī f.

Future Middle Participle
śraṇayiṣyamāṇa m. n. śraṇayiṣyamāṇā f.

Future Passive Participle
śraṇayitavya m. n. śraṇayitavyā f.

Future Passive Participle
śraṇya m. n. śraṇyā f.

Future Passive Participle
śraṇanīya m. n. śraṇanīyā f.

Indeclinable forms

Infinitive
śraṇayitum

Absolutive
śraṇayitvā

Absolutive
-śraṇayya

Periphrastic Perfect
śraṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria