Conjugation tables of ?śraṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśraṇāmi śraṇāvaḥ śraṇāmaḥ
Secondśraṇasi śraṇathaḥ śraṇatha
Thirdśraṇati śraṇataḥ śraṇanti


MiddleSingularDualPlural
Firstśraṇe śraṇāvahe śraṇāmahe
Secondśraṇase śraṇethe śraṇadhve
Thirdśraṇate śraṇete śraṇante


PassiveSingularDualPlural
Firstśraṇye śraṇyāvahe śraṇyāmahe
Secondśraṇyase śraṇyethe śraṇyadhve
Thirdśraṇyate śraṇyete śraṇyante


Imperfect

ActiveSingularDualPlural
Firstaśraṇam aśraṇāva aśraṇāma
Secondaśraṇaḥ aśraṇatam aśraṇata
Thirdaśraṇat aśraṇatām aśraṇan


MiddleSingularDualPlural
Firstaśraṇe aśraṇāvahi aśraṇāmahi
Secondaśraṇathāḥ aśraṇethām aśraṇadhvam
Thirdaśraṇata aśraṇetām aśraṇanta


PassiveSingularDualPlural
Firstaśraṇye aśraṇyāvahi aśraṇyāmahi
Secondaśraṇyathāḥ aśraṇyethām aśraṇyadhvam
Thirdaśraṇyata aśraṇyetām aśraṇyanta


Optative

ActiveSingularDualPlural
Firstśraṇeyam śraṇeva śraṇema
Secondśraṇeḥ śraṇetam śraṇeta
Thirdśraṇet śraṇetām śraṇeyuḥ


MiddleSingularDualPlural
Firstśraṇeya śraṇevahi śraṇemahi
Secondśraṇethāḥ śraṇeyāthām śraṇedhvam
Thirdśraṇeta śraṇeyātām śraṇeran


PassiveSingularDualPlural
Firstśraṇyeya śraṇyevahi śraṇyemahi
Secondśraṇyethāḥ śraṇyeyāthām śraṇyedhvam
Thirdśraṇyeta śraṇyeyātām śraṇyeran


Imperative

ActiveSingularDualPlural
Firstśraṇāni śraṇāva śraṇāma
Secondśraṇa śraṇatam śraṇata
Thirdśraṇatu śraṇatām śraṇantu


MiddleSingularDualPlural
Firstśraṇai śraṇāvahai śraṇāmahai
Secondśraṇasva śraṇethām śraṇadhvam
Thirdśraṇatām śraṇetām śraṇantām


PassiveSingularDualPlural
Firstśraṇyai śraṇyāvahai śraṇyāmahai
Secondśraṇyasva śraṇyethām śraṇyadhvam
Thirdśraṇyatām śraṇyetām śraṇyantām


Future

ActiveSingularDualPlural
Firstśraṇiṣyāmi śraṇiṣyāvaḥ śraṇiṣyāmaḥ
Secondśraṇiṣyasi śraṇiṣyathaḥ śraṇiṣyatha
Thirdśraṇiṣyati śraṇiṣyataḥ śraṇiṣyanti


MiddleSingularDualPlural
Firstśraṇiṣye śraṇiṣyāvahe śraṇiṣyāmahe
Secondśraṇiṣyase śraṇiṣyethe śraṇiṣyadhve
Thirdśraṇiṣyate śraṇiṣyete śraṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśraṇitāsmi śraṇitāsvaḥ śraṇitāsmaḥ
Secondśraṇitāsi śraṇitāsthaḥ śraṇitāstha
Thirdśraṇitā śraṇitārau śraṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśrāṇa śaśraṇa śreṇiva śreṇima
Secondśreṇitha śaśraṇtha śreṇathuḥ śreṇa
Thirdśaśrāṇa śreṇatuḥ śreṇuḥ


MiddleSingularDualPlural
Firstśreṇe śreṇivahe śreṇimahe
Secondśreṇiṣe śreṇāthe śreṇidhve
Thirdśreṇe śreṇāte śreṇire


Benedictive

ActiveSingularDualPlural
Firstśraṇyāsam śraṇyāsva śraṇyāsma
Secondśraṇyāḥ śraṇyāstam śraṇyāsta
Thirdśraṇyāt śraṇyāstām śraṇyāsuḥ

Participles

Past Passive Participle
śraṇta m. n. śraṇtā f.

Past Active Participle
śraṇtavat m. n. śraṇtavatī f.

Present Active Participle
śraṇat m. n. śraṇantī f.

Present Middle Participle
śraṇamāna m. n. śraṇamānā f.

Present Passive Participle
śraṇyamāna m. n. śraṇyamānā f.

Future Active Participle
śraṇiṣyat m. n. śraṇiṣyantī f.

Future Middle Participle
śraṇiṣyamāṇa m. n. śraṇiṣyamāṇā f.

Future Passive Participle
śraṇitavya m. n. śraṇitavyā f.

Future Passive Participle
śrāṇya m. n. śrāṇyā f.

Future Passive Participle
śraṇanīya m. n. śraṇanīyā f.

Perfect Active Participle
śreṇivas m. n. śreṇuṣī f.

Perfect Middle Participle
śreṇāna m. n. śreṇānā f.

Indeclinable forms

Infinitive
śraṇitum

Absolutive
śraṇtvā

Absolutive
-śraṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria