Conjugation tables of ?śoṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśoṇāmi śoṇāvaḥ śoṇāmaḥ
Secondśoṇasi śoṇathaḥ śoṇatha
Thirdśoṇati śoṇataḥ śoṇanti


MiddleSingularDualPlural
Firstśoṇe śoṇāvahe śoṇāmahe
Secondśoṇase śoṇethe śoṇadhve
Thirdśoṇate śoṇete śoṇante


PassiveSingularDualPlural
Firstśoṇye śoṇyāvahe śoṇyāmahe
Secondśoṇyase śoṇyethe śoṇyadhve
Thirdśoṇyate śoṇyete śoṇyante


Imperfect

ActiveSingularDualPlural
Firstaśoṇam aśoṇāva aśoṇāma
Secondaśoṇaḥ aśoṇatam aśoṇata
Thirdaśoṇat aśoṇatām aśoṇan


MiddleSingularDualPlural
Firstaśoṇe aśoṇāvahi aśoṇāmahi
Secondaśoṇathāḥ aśoṇethām aśoṇadhvam
Thirdaśoṇata aśoṇetām aśoṇanta


PassiveSingularDualPlural
Firstaśoṇye aśoṇyāvahi aśoṇyāmahi
Secondaśoṇyathāḥ aśoṇyethām aśoṇyadhvam
Thirdaśoṇyata aśoṇyetām aśoṇyanta


Optative

ActiveSingularDualPlural
Firstśoṇeyam śoṇeva śoṇema
Secondśoṇeḥ śoṇetam śoṇeta
Thirdśoṇet śoṇetām śoṇeyuḥ


MiddleSingularDualPlural
Firstśoṇeya śoṇevahi śoṇemahi
Secondśoṇethāḥ śoṇeyāthām śoṇedhvam
Thirdśoṇeta śoṇeyātām śoṇeran


PassiveSingularDualPlural
Firstśoṇyeya śoṇyevahi śoṇyemahi
Secondśoṇyethāḥ śoṇyeyāthām śoṇyedhvam
Thirdśoṇyeta śoṇyeyātām śoṇyeran


Imperative

ActiveSingularDualPlural
Firstśoṇāni śoṇāva śoṇāma
Secondśoṇa śoṇatam śoṇata
Thirdśoṇatu śoṇatām śoṇantu


MiddleSingularDualPlural
Firstśoṇai śoṇāvahai śoṇāmahai
Secondśoṇasva śoṇethām śoṇadhvam
Thirdśoṇatām śoṇetām śoṇantām


PassiveSingularDualPlural
Firstśoṇyai śoṇyāvahai śoṇyāmahai
Secondśoṇyasva śoṇyethām śoṇyadhvam
Thirdśoṇyatām śoṇyetām śoṇyantām


Future

ActiveSingularDualPlural
Firstśoṇiṣyāmi śoṇiṣyāvaḥ śoṇiṣyāmaḥ
Secondśoṇiṣyasi śoṇiṣyathaḥ śoṇiṣyatha
Thirdśoṇiṣyati śoṇiṣyataḥ śoṇiṣyanti


MiddleSingularDualPlural
Firstśoṇiṣye śoṇiṣyāvahe śoṇiṣyāmahe
Secondśoṇiṣyase śoṇiṣyethe śoṇiṣyadhve
Thirdśoṇiṣyate śoṇiṣyete śoṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśoṇitāsmi śoṇitāsvaḥ śoṇitāsmaḥ
Secondśoṇitāsi śoṇitāsthaḥ śoṇitāstha
Thirdśoṇitā śoṇitārau śoṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśoṇa śaśoṇiva śaśoṇima
Secondśaśoṇitha śaśoṇathuḥ śaśoṇa
Thirdśaśoṇa śaśoṇatuḥ śaśoṇuḥ


MiddleSingularDualPlural
Firstśaśoṇe śaśoṇivahe śaśoṇimahe
Secondśaśoṇiṣe śaśoṇāthe śaśoṇidhve
Thirdśaśoṇe śaśoṇāte śaśoṇire


Benedictive

ActiveSingularDualPlural
Firstśoṇyāsam śoṇyāsva śoṇyāsma
Secondśoṇyāḥ śoṇyāstam śoṇyāsta
Thirdśoṇyāt śoṇyāstām śoṇyāsuḥ

Participles

Past Passive Participle
śoṇta m. n. śoṇtā f.

Past Active Participle
śoṇtavat m. n. śoṇtavatī f.

Present Active Participle
śoṇat m. n. śoṇantī f.

Present Middle Participle
śoṇamāna m. n. śoṇamānā f.

Present Passive Participle
śoṇyamāna m. n. śoṇyamānā f.

Future Active Participle
śoṇiṣyat m. n. śoṇiṣyantī f.

Future Middle Participle
śoṇiṣyamāṇa m. n. śoṇiṣyamāṇā f.

Future Passive Participle
śoṇitavya m. n. śoṇitavyā f.

Future Passive Participle
śoṇya m. n. śoṇyā f.

Future Passive Participle
śoṇanīya m. n. śoṇanīyā f.

Perfect Active Participle
śaśoṇvas m. n. śaśoṇuṣī f.

Perfect Middle Participle
śaśoṇāna m. n. śaśoṇānā f.

Indeclinable forms

Infinitive
śoṇitum

Absolutive
śoṇtvā

Absolutive
-śoṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria