Conjugation tables of śliṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśliṣyāmi śliṣyāvaḥ śliṣyāmaḥ
Secondśliṣyasi śliṣyathaḥ śliṣyatha
Thirdśliṣyati śliṣyataḥ śliṣyanti


PassiveSingularDualPlural
Firstśliṣye śliṣyāvahe śliṣyāmahe
Secondśliṣyase śliṣyethe śliṣyadhve
Thirdśliṣyate śliṣyete śliṣyante


Imperfect

ActiveSingularDualPlural
Firstaśliṣyam aśliṣyāva aśliṣyāma
Secondaśliṣyaḥ aśliṣyatam aśliṣyata
Thirdaśliṣyat aśliṣyatām aśliṣyan


PassiveSingularDualPlural
Firstaśliṣye aśliṣyāvahi aśliṣyāmahi
Secondaśliṣyathāḥ aśliṣyethām aśliṣyadhvam
Thirdaśliṣyata aśliṣyetām aśliṣyanta


Optative

ActiveSingularDualPlural
Firstśliṣyeyam śliṣyeva śliṣyema
Secondśliṣyeḥ śliṣyetam śliṣyeta
Thirdśliṣyet śliṣyetām śliṣyeyuḥ


PassiveSingularDualPlural
Firstśliṣyeya śliṣyevahi śliṣyemahi
Secondśliṣyethāḥ śliṣyeyāthām śliṣyedhvam
Thirdśliṣyeta śliṣyeyātām śliṣyeran


Imperative

ActiveSingularDualPlural
Firstśliṣyāṇi śliṣyāva śliṣyāma
Secondśliṣya śliṣyatam śliṣyata
Thirdśliṣyatu śliṣyatām śliṣyantu


PassiveSingularDualPlural
Firstśliṣyai śliṣyāvahai śliṣyāmahai
Secondśliṣyasva śliṣyethām śliṣyadhvam
Thirdśliṣyatām śliṣyetām śliṣyantām


Future

ActiveSingularDualPlural
Firstślekṣyāmi ślekṣyāvaḥ ślekṣyāmaḥ
Secondślekṣyasi ślekṣyathaḥ ślekṣyatha
Thirdślekṣyati ślekṣyataḥ ślekṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśleṣṭāsmi śleṣṭāsvaḥ śleṣṭāsmaḥ
Secondśleṣṭāsi śleṣṭāsthaḥ śleṣṭāstha
Thirdśleṣṭā śleṣṭārau śleṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśleṣa śiśliṣiva śiśliṣima
Secondśiśleṣitha śiśliṣathuḥ śiśliṣa
Thirdśiśleṣa śiśliṣatuḥ śiśliṣuḥ


Benedictive

ActiveSingularDualPlural
Firstśliṣyāsam śliṣyāsva śliṣyāsma
Secondśliṣyāḥ śliṣyāstam śliṣyāsta
Thirdśliṣyāt śliṣyāstām śliṣyāsuḥ

Participles

Past Passive Participle
śliṣṭa m. n. śliṣṭā f.

Past Active Participle
śliṣṭavat m. n. śliṣṭavatī f.

Present Active Participle
śliṣyat m. n. śliṣyantī f.

Present Passive Participle
śliṣyamāṇa m. n. śliṣyamāṇā f.

Future Active Participle
ślekṣyat m. n. ślekṣyantī f.

Future Passive Participle
śleṣṭavya m. n. śleṣṭavyā f.

Future Passive Participle
śleṣya m. n. śleṣyā f.

Future Passive Participle
śleṣaṇīya m. n. śleṣaṇīyā f.

Perfect Active Participle
śiśliṣvas m. n. śiśliṣuṣī f.

Indeclinable forms

Infinitive
śleṣṭum

Absolutive
śliṣṭvā

Absolutive
-śliṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśleṣayāmi śleṣayāvaḥ śleṣayāmaḥ
Secondśleṣayasi śleṣayathaḥ śleṣayatha
Thirdśleṣayati śleṣayataḥ śleṣayanti


MiddleSingularDualPlural
Firstśleṣaye śleṣayāvahe śleṣayāmahe
Secondśleṣayase śleṣayethe śleṣayadhve
Thirdśleṣayate śleṣayete śleṣayante


PassiveSingularDualPlural
Firstśleṣye śleṣyāvahe śleṣyāmahe
Secondśleṣyase śleṣyethe śleṣyadhve
Thirdśleṣyate śleṣyete śleṣyante


Imperfect

ActiveSingularDualPlural
Firstaśleṣayam aśleṣayāva aśleṣayāma
Secondaśleṣayaḥ aśleṣayatam aśleṣayata
Thirdaśleṣayat aśleṣayatām aśleṣayan


MiddleSingularDualPlural
Firstaśleṣaye aśleṣayāvahi aśleṣayāmahi
Secondaśleṣayathāḥ aśleṣayethām aśleṣayadhvam
Thirdaśleṣayata aśleṣayetām aśleṣayanta


PassiveSingularDualPlural
Firstaśleṣye aśleṣyāvahi aśleṣyāmahi
Secondaśleṣyathāḥ aśleṣyethām aśleṣyadhvam
Thirdaśleṣyata aśleṣyetām aśleṣyanta


Optative

ActiveSingularDualPlural
Firstśleṣayeyam śleṣayeva śleṣayema
Secondśleṣayeḥ śleṣayetam śleṣayeta
Thirdśleṣayet śleṣayetām śleṣayeyuḥ


MiddleSingularDualPlural
Firstśleṣayeya śleṣayevahi śleṣayemahi
Secondśleṣayethāḥ śleṣayeyāthām śleṣayedhvam
Thirdśleṣayeta śleṣayeyātām śleṣayeran


PassiveSingularDualPlural
Firstśleṣyeya śleṣyevahi śleṣyemahi
Secondśleṣyethāḥ śleṣyeyāthām śleṣyedhvam
Thirdśleṣyeta śleṣyeyātām śleṣyeran


Imperative

ActiveSingularDualPlural
Firstśleṣayāṇi śleṣayāva śleṣayāma
Secondśleṣaya śleṣayatam śleṣayata
Thirdśleṣayatu śleṣayatām śleṣayantu


MiddleSingularDualPlural
Firstśleṣayai śleṣayāvahai śleṣayāmahai
Secondśleṣayasva śleṣayethām śleṣayadhvam
Thirdśleṣayatām śleṣayetām śleṣayantām


PassiveSingularDualPlural
Firstśleṣyai śleṣyāvahai śleṣyāmahai
Secondśleṣyasva śleṣyethām śleṣyadhvam
Thirdśleṣyatām śleṣyetām śleṣyantām


Future

ActiveSingularDualPlural
Firstśleṣayiṣyāmi śleṣayiṣyāvaḥ śleṣayiṣyāmaḥ
Secondśleṣayiṣyasi śleṣayiṣyathaḥ śleṣayiṣyatha
Thirdśleṣayiṣyati śleṣayiṣyataḥ śleṣayiṣyanti


MiddleSingularDualPlural
Firstśleṣayiṣye śleṣayiṣyāvahe śleṣayiṣyāmahe
Secondśleṣayiṣyase śleṣayiṣyethe śleṣayiṣyadhve
Thirdśleṣayiṣyate śleṣayiṣyete śleṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśleṣayitāsmi śleṣayitāsvaḥ śleṣayitāsmaḥ
Secondśleṣayitāsi śleṣayitāsthaḥ śleṣayitāstha
Thirdśleṣayitā śleṣayitārau śleṣayitāraḥ

Participles

Past Passive Participle
śleṣita m. n. śleṣitā f.

Past Active Participle
śleṣitavat m. n. śleṣitavatī f.

Present Active Participle
śleṣayat m. n. śleṣayantī f.

Present Middle Participle
śleṣayamāṇa m. n. śleṣayamāṇā f.

Present Passive Participle
śleṣyamāṇa m. n. śleṣyamāṇā f.

Future Active Participle
śleṣayiṣyat m. n. śleṣayiṣyantī f.

Future Middle Participle
śleṣayiṣyamāṇa m. n. śleṣayiṣyamāṇā f.

Future Passive Participle
śleṣya m. n. śleṣyā f.

Future Passive Participle
śleṣaṇīya m. n. śleṣaṇīyā f.

Future Passive Participle
śleṣayitavya m. n. śleṣayitavyā f.

Indeclinable forms

Infinitive
śleṣayitum

Absolutive
śleṣayitvā

Absolutive
-śleṣya

Periphrastic Perfect
śleṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria