Conjugation tables of ?ślākh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstślākhāmi ślākhāvaḥ ślākhāmaḥ
Secondślākhasi ślākhathaḥ ślākhatha
Thirdślākhati ślākhataḥ ślākhanti


MiddleSingularDualPlural
Firstślākhe ślākhāvahe ślākhāmahe
Secondślākhase ślākhethe ślākhadhve
Thirdślākhate ślākhete ślākhante


PassiveSingularDualPlural
Firstślākhye ślākhyāvahe ślākhyāmahe
Secondślākhyase ślākhyethe ślākhyadhve
Thirdślākhyate ślākhyete ślākhyante


Imperfect

ActiveSingularDualPlural
Firstaślākham aślākhāva aślākhāma
Secondaślākhaḥ aślākhatam aślākhata
Thirdaślākhat aślākhatām aślākhan


MiddleSingularDualPlural
Firstaślākhe aślākhāvahi aślākhāmahi
Secondaślākhathāḥ aślākhethām aślākhadhvam
Thirdaślākhata aślākhetām aślākhanta


PassiveSingularDualPlural
Firstaślākhye aślākhyāvahi aślākhyāmahi
Secondaślākhyathāḥ aślākhyethām aślākhyadhvam
Thirdaślākhyata aślākhyetām aślākhyanta


Optative

ActiveSingularDualPlural
Firstślākheyam ślākheva ślākhema
Secondślākheḥ ślākhetam ślākheta
Thirdślākhet ślākhetām ślākheyuḥ


MiddleSingularDualPlural
Firstślākheya ślākhevahi ślākhemahi
Secondślākhethāḥ ślākheyāthām ślākhedhvam
Thirdślākheta ślākheyātām ślākheran


PassiveSingularDualPlural
Firstślākhyeya ślākhyevahi ślākhyemahi
Secondślākhyethāḥ ślākhyeyāthām ślākhyedhvam
Thirdślākhyeta ślākhyeyātām ślākhyeran


Imperative

ActiveSingularDualPlural
Firstślākhāni ślākhāva ślākhāma
Secondślākha ślākhatam ślākhata
Thirdślākhatu ślākhatām ślākhantu


MiddleSingularDualPlural
Firstślākhai ślākhāvahai ślākhāmahai
Secondślākhasva ślākhethām ślākhadhvam
Thirdślākhatām ślākhetām ślākhantām


PassiveSingularDualPlural
Firstślākhyai ślākhyāvahai ślākhyāmahai
Secondślākhyasva ślākhyethām ślākhyadhvam
Thirdślākhyatām ślākhyetām ślākhyantām


Future

ActiveSingularDualPlural
Firstślākhiṣyāmi ślākhiṣyāvaḥ ślākhiṣyāmaḥ
Secondślākhiṣyasi ślākhiṣyathaḥ ślākhiṣyatha
Thirdślākhiṣyati ślākhiṣyataḥ ślākhiṣyanti


MiddleSingularDualPlural
Firstślākhiṣye ślākhiṣyāvahe ślākhiṣyāmahe
Secondślākhiṣyase ślākhiṣyethe ślākhiṣyadhve
Thirdślākhiṣyate ślākhiṣyete ślākhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstślākhitāsmi ślākhitāsvaḥ ślākhitāsmaḥ
Secondślākhitāsi ślākhitāsthaḥ ślākhitāstha
Thirdślākhitā ślākhitārau ślākhitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaślākha śaślākhiva śaślākhima
Secondśaślākhitha śaślākhathuḥ śaślākha
Thirdśaślākha śaślākhatuḥ śaślākhuḥ


MiddleSingularDualPlural
Firstśaślākhe śaślākhivahe śaślākhimahe
Secondśaślākhiṣe śaślākhāthe śaślākhidhve
Thirdśaślākhe śaślākhāte śaślākhire


Benedictive

ActiveSingularDualPlural
Firstślākhyāsam ślākhyāsva ślākhyāsma
Secondślākhyāḥ ślākhyāstam ślākhyāsta
Thirdślākhyāt ślākhyāstām ślākhyāsuḥ

Participles

Past Passive Participle
ślākhta m. n. ślākhtā f.

Past Active Participle
ślākhtavat m. n. ślākhtavatī f.

Present Active Participle
ślākhat m. n. ślākhantī f.

Present Middle Participle
ślākhamāna m. n. ślākhamānā f.

Present Passive Participle
ślākhyamāna m. n. ślākhyamānā f.

Future Active Participle
ślākhiṣyat m. n. ślākhiṣyantī f.

Future Middle Participle
ślākhiṣyamāṇa m. n. ślākhiṣyamāṇā f.

Future Passive Participle
ślākhitavya m. n. ślākhitavyā f.

Future Passive Participle
ślākhya m. n. ślākhyā f.

Future Passive Participle
ślākhanīya m. n. ślākhanīyā f.

Perfect Active Participle
śaślākhvas m. n. śaślākhuṣī f.

Perfect Middle Participle
śaślākhāna m. n. śaślākhānā f.

Indeclinable forms

Infinitive
ślākhitum

Absolutive
ślākhtvā

Absolutive
-ślākhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria