Conjugation tables of śīk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśīkayāmi śīkayāvaḥ śīkayāmaḥ
Secondśīkayasi śīkayathaḥ śīkayatha
Thirdśīkayati śīkayataḥ śīkayanti


MiddleSingularDualPlural
Firstśīkaye śīkayāvahe śīkayāmahe
Secondśīkayase śīkayethe śīkayadhve
Thirdśīkayate śīkayete śīkayante


PassiveSingularDualPlural
Firstśīkye śīkyāvahe śīkyāmahe
Secondśīkyase śīkyethe śīkyadhve
Thirdśīkyate śīkyete śīkyante


Imperfect

ActiveSingularDualPlural
Firstaśīkayam aśīkayāva aśīkayāma
Secondaśīkayaḥ aśīkayatam aśīkayata
Thirdaśīkayat aśīkayatām aśīkayan


MiddleSingularDualPlural
Firstaśīkaye aśīkayāvahi aśīkayāmahi
Secondaśīkayathāḥ aśīkayethām aśīkayadhvam
Thirdaśīkayata aśīkayetām aśīkayanta


PassiveSingularDualPlural
Firstaśīkye aśīkyāvahi aśīkyāmahi
Secondaśīkyathāḥ aśīkyethām aśīkyadhvam
Thirdaśīkyata aśīkyetām aśīkyanta


Optative

ActiveSingularDualPlural
Firstśīkayeyam śīkayeva śīkayema
Secondśīkayeḥ śīkayetam śīkayeta
Thirdśīkayet śīkayetām śīkayeyuḥ


MiddleSingularDualPlural
Firstśīkayeya śīkayevahi śīkayemahi
Secondśīkayethāḥ śīkayeyāthām śīkayedhvam
Thirdśīkayeta śīkayeyātām śīkayeran


PassiveSingularDualPlural
Firstśīkyeya śīkyevahi śīkyemahi
Secondśīkyethāḥ śīkyeyāthām śīkyedhvam
Thirdśīkyeta śīkyeyātām śīkyeran


Imperative

ActiveSingularDualPlural
Firstśīkayāni śīkayāva śīkayāma
Secondśīkaya śīkayatam śīkayata
Thirdśīkayatu śīkayatām śīkayantu


MiddleSingularDualPlural
Firstśīkayai śīkayāvahai śīkayāmahai
Secondśīkayasva śīkayethām śīkayadhvam
Thirdśīkayatām śīkayetām śīkayantām


PassiveSingularDualPlural
Firstśīkyai śīkyāvahai śīkyāmahai
Secondśīkyasva śīkyethām śīkyadhvam
Thirdśīkyatām śīkyetām śīkyantām


Future

ActiveSingularDualPlural
Firstśīkayiṣyāmi śīkayiṣyāvaḥ śīkayiṣyāmaḥ
Secondśīkayiṣyasi śīkayiṣyathaḥ śīkayiṣyatha
Thirdśīkayiṣyati śīkayiṣyataḥ śīkayiṣyanti


MiddleSingularDualPlural
Firstśīkayiṣye śīkayiṣyāvahe śīkayiṣyāmahe
Secondśīkayiṣyase śīkayiṣyethe śīkayiṣyadhve
Thirdśīkayiṣyate śīkayiṣyete śīkayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśīkayitāsmi śīkayitāsvaḥ śīkayitāsmaḥ
Secondśīkayitāsi śīkayitāsthaḥ śīkayitāstha
Thirdśīkayitā śīkayitārau śīkayitāraḥ

Participles

Past Passive Participle
śīkita m. n. śīkitā f.

Past Active Participle
śīkitavat m. n. śīkitavatī f.

Present Active Participle
śīkayat m. n. śīkayantī f.

Present Middle Participle
śīkayamāna m. n. śīkayamānā f.

Present Passive Participle
śīkyamāna m. n. śīkyamānā f.

Future Active Participle
śīkayiṣyat m. n. śīkayiṣyantī f.

Future Middle Participle
śīkayiṣyamāṇa m. n. śīkayiṣyamāṇā f.

Future Passive Participle
śīkayitavya m. n. śīkayitavyā f.

Future Passive Participle
śīkya m. n. śīkyā f.

Future Passive Participle
śīkanīya m. n. śīkanīyā f.

Indeclinable forms

Infinitive
śīkayitum

Absolutive
śīkayitvā

Absolutive
-śīkya

Periphrastic Perfect
śīkayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśīkayāmi śīkayāvaḥ śīkayāmaḥ
Secondśīkayasi śīkayathaḥ śīkayatha
Thirdśīkayati śīkayataḥ śīkayanti


MiddleSingularDualPlural
Firstśīkaye śīkayāvahe śīkayāmahe
Secondśīkayase śīkayethe śīkayadhve
Thirdśīkayate śīkayete śīkayante


PassiveSingularDualPlural
Firstśīkye śīkyāvahe śīkyāmahe
Secondśīkyase śīkyethe śīkyadhve
Thirdśīkyate śīkyete śīkyante


Imperfect

ActiveSingularDualPlural
Firstaśīkayam aśīkayāva aśīkayāma
Secondaśīkayaḥ aśīkayatam aśīkayata
Thirdaśīkayat aśīkayatām aśīkayan


MiddleSingularDualPlural
Firstaśīkaye aśīkayāvahi aśīkayāmahi
Secondaśīkayathāḥ aśīkayethām aśīkayadhvam
Thirdaśīkayata aśīkayetām aśīkayanta


PassiveSingularDualPlural
Firstaśīkye aśīkyāvahi aśīkyāmahi
Secondaśīkyathāḥ aśīkyethām aśīkyadhvam
Thirdaśīkyata aśīkyetām aśīkyanta


Optative

ActiveSingularDualPlural
Firstśīkayeyam śīkayeva śīkayema
Secondśīkayeḥ śīkayetam śīkayeta
Thirdśīkayet śīkayetām śīkayeyuḥ


MiddleSingularDualPlural
Firstśīkayeya śīkayevahi śīkayemahi
Secondśīkayethāḥ śīkayeyāthām śīkayedhvam
Thirdśīkayeta śīkayeyātām śīkayeran


PassiveSingularDualPlural
Firstśīkyeya śīkyevahi śīkyemahi
Secondśīkyethāḥ śīkyeyāthām śīkyedhvam
Thirdśīkyeta śīkyeyātām śīkyeran


Imperative

ActiveSingularDualPlural
Firstśīkayāni śīkayāva śīkayāma
Secondśīkaya śīkayatam śīkayata
Thirdśīkayatu śīkayatām śīkayantu


MiddleSingularDualPlural
Firstśīkayai śīkayāvahai śīkayāmahai
Secondśīkayasva śīkayethām śīkayadhvam
Thirdśīkayatām śīkayetām śīkayantām


PassiveSingularDualPlural
Firstśīkyai śīkyāvahai śīkyāmahai
Secondśīkyasva śīkyethām śīkyadhvam
Thirdśīkyatām śīkyetām śīkyantām


Future

ActiveSingularDualPlural
Firstśīkayiṣyāmi śīkayiṣyāvaḥ śīkayiṣyāmaḥ
Secondśīkayiṣyasi śīkayiṣyathaḥ śīkayiṣyatha
Thirdśīkayiṣyati śīkayiṣyataḥ śīkayiṣyanti


MiddleSingularDualPlural
Firstśīkayiṣye śīkayiṣyāvahe śīkayiṣyāmahe
Secondśīkayiṣyase śīkayiṣyethe śīkayiṣyadhve
Thirdśīkayiṣyate śīkayiṣyete śīkayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśīkayitāsmi śīkayitāsvaḥ śīkayitāsmaḥ
Secondśīkayitāsi śīkayitāsthaḥ śīkayitāstha
Thirdśīkayitā śīkayitārau śīkayitāraḥ

Participles

Past Passive Participle
śīkita m. n. śīkitā f.

Past Active Participle
śīkitavat m. n. śīkitavatī f.

Present Active Participle
śīkayat m. n. śīkayantī f.

Present Middle Participle
śīkayamāna m. n. śīkayamānā f.

Present Passive Participle
śīkyamāna m. n. śīkyamānā f.

Future Active Participle
śīkayiṣyat m. n. śīkayiṣyantī f.

Future Middle Participle
śīkayiṣyamāṇa m. n. śīkayiṣyamāṇā f.

Future Passive Participle
śīkya m. n. śīkyā f.

Future Passive Participle
śīkanīya m. n. śīkanīyā f.

Future Passive Participle
śīkayitavya m. n. śīkayitavyā f.

Indeclinable forms

Infinitive
śīkayitum

Absolutive
śīkayitvā

Absolutive
-śīkya

Periphrastic Perfect
śīkayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria