Conjugation tables of ?śī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśīyāmi śīyāvaḥ śīyāmaḥ
Secondśīyasi śīyathaḥ śīyatha
Thirdśīyati śīyataḥ śīyanti


MiddleSingularDualPlural
Firstśīye śīyāvahe śīyāmahe
Secondśīyase śīyethe śīyadhve
Thirdśīyate śīyete śīyante


PassiveSingularDualPlural
Firstśīye śīyāvahe śīyāmahe
Secondśīyase śīyethe śīyadhve
Thirdśīyate śīyete śīyante


Imperfect

ActiveSingularDualPlural
Firstaśīyam aśīyāva aśīyāma
Secondaśīyaḥ aśīyatam aśīyata
Thirdaśīyat aśīyatām aśīyan


MiddleSingularDualPlural
Firstaśīye aśīyāvahi aśīyāmahi
Secondaśīyathāḥ aśīyethām aśīyadhvam
Thirdaśīyata aśīyetām aśīyanta


PassiveSingularDualPlural
Firstaśīye aśīyāvahi aśīyāmahi
Secondaśīyathāḥ aśīyethām aśīyadhvam
Thirdaśīyata aśīyetām aśīyanta


Optative

ActiveSingularDualPlural
Firstśīyeyam śīyeva śīyema
Secondśīyeḥ śīyetam śīyeta
Thirdśīyet śīyetām śīyeyuḥ


MiddleSingularDualPlural
Firstśīyeya śīyevahi śīyemahi
Secondśīyethāḥ śīyeyāthām śīyedhvam
Thirdśīyeta śīyeyātām śīyeran


PassiveSingularDualPlural
Firstśīyeya śīyevahi śīyemahi
Secondśīyethāḥ śīyeyāthām śīyedhvam
Thirdśīyeta śīyeyātām śīyeran


Imperative

ActiveSingularDualPlural
Firstśīyāni śīyāva śīyāma
Secondśīya śīyatam śīyata
Thirdśīyatu śīyatām śīyantu


MiddleSingularDualPlural
Firstśīyai śīyāvahai śīyāmahai
Secondśīyasva śīyethām śīyadhvam
Thirdśīyatām śīyetām śīyantām


PassiveSingularDualPlural
Firstśīyai śīyāvahai śīyāmahai
Secondśīyasva śīyethām śīyadhvam
Thirdśīyatām śīyetām śīyantām


Future

ActiveSingularDualPlural
Firstśeṣyāmi śeṣyāvaḥ śeṣyāmaḥ
Secondśeṣyasi śeṣyathaḥ śeṣyatha
Thirdśeṣyati śeṣyataḥ śeṣyanti


MiddleSingularDualPlural
Firstśeṣye śeṣyāvahe śeṣyāmahe
Secondśeṣyase śeṣyethe śeṣyadhve
Thirdśeṣyate śeṣyete śeṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśetāsmi śetāsvaḥ śetāsmaḥ
Secondśetāsi śetāsthaḥ śetāstha
Thirdśetā śetārau śetāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśāya śiśaya śiśyiva śiśayiva śiśyima śiśayima
Secondśiśetha śiśayitha śiśyathuḥ śiśya
Thirdśiśāya śiśyatuḥ śiśyuḥ


MiddleSingularDualPlural
Firstśiśye śiśyivahe śiśyimahe
Secondśiśyiṣe śiśyāthe śiśyidhve
Thirdśiśye śiśyāte śiśyire


Benedictive

ActiveSingularDualPlural
Firstśīyāsam śīyāsva śīyāsma
Secondśīyāḥ śīyāstam śīyāsta
Thirdśīyāt śīyāstām śīyāsuḥ

Participles

Past Passive Participle
śīta m. n. śītā f.

Past Active Participle
śītavat m. n. śītavatī f.

Present Active Participle
śīyat m. n. śīyantī f.

Present Middle Participle
śīyamāna m. n. śīyamānā f.

Present Passive Participle
śīyamāna m. n. śīyamānā f.

Future Active Participle
śeṣyat m. n. śeṣyantī f.

Future Middle Participle
śeṣyamāṇa m. n. śeṣyamāṇā f.

Future Passive Participle
śetavya m. n. śetavyā f.

Future Passive Participle
śeya m. n. śeyā f.

Future Passive Participle
śayanīya m. n. śayanīyā f.

Perfect Active Participle
śiśīvas m. n. śiśyuṣī f.

Perfect Middle Participle
śiśyāna m. n. śiśyānā f.

Indeclinable forms

Infinitive
śetum

Absolutive
śītvā

Absolutive
-śīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria