Conjugation tables of śī_1

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstśaye śevahe śemahe
Secondśeṣe śayāthe śedhve
Thirdśete śayāte śerate


PassiveSingularDualPlural
Firstśayye śayyāvahe śayyāmahe
Secondśayyase śayyethe śayyadhve
Thirdśayyate śayyete śayyante


Imperfect

MiddleSingularDualPlural
Firstaśayi aśevahi aśemahi
Secondaśethāḥ aśayāthām aśedhvam
Thirdaśeta aśayātām aśerata


PassiveSingularDualPlural
Firstaśayye aśayyāvahi aśayyāmahi
Secondaśayyathāḥ aśayyethām aśayyadhvam
Thirdaśayyata aśayyetām aśayyanta


Optative

MiddleSingularDualPlural
Firstśayīya śayīvahi śayīmahi
Secondśayīthāḥ śayīyāthām śayīdhvam
Thirdśayīta śayīyātām śayīran


PassiveSingularDualPlural
Firstśayyeya śayyevahi śayyemahi
Secondśayyethāḥ śayyeyāthām śayyedhvam
Thirdśayyeta śayyeyātām śayyeran


Imperative

MiddleSingularDualPlural
Firstśayai śayāvahai śayāmahai
Secondśeṣva śayāthām śedhvam
Thirdśetām śayātām śeratām


PassiveSingularDualPlural
Firstśayyai śayyāvahai śayyāmahai
Secondśayyasva śayyethām śayyadhvam
Thirdśayyatām śayyetām śayyantām


Future

MiddleSingularDualPlural
Firstśeṣye śayiṣye śeṣyāvahe śayiṣyāvahe śeṣyāmahe śayiṣyāmahe
Secondśeṣyase śayiṣyase śeṣyethe śayiṣyethe śeṣyadhve śayiṣyadhve
Thirdśeṣyate śayiṣyate śeṣyete śayiṣyete śeṣyante śayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśetāsmi śayitāsmi śetāsvaḥ śayitāsvaḥ śetāsmaḥ śayitāsmaḥ
Secondśetāsi śayitāsi śetāsthaḥ śayitāsthaḥ śetāstha śayitāstha
Thirdśetā śayitā śetārau śayitārau śetāraḥ śayitāraḥ


Perfect

MiddleSingularDualPlural
Firstśiśye śiśyivahe śiśyimahe
Secondśiśyiṣe śiśyāthe śiśyidhve
Thirdśiśye śiśyāte śiśyire


Aorist

MiddleSingularDualPlural
Firstaśayiṣi aśayiṣvahi aśayiṣmahi
Secondaśayiṣṭhāḥ aśayiṣāthām aśayidhvam
Thirdaśayiṣṭa aśayiṣātām aśayiṣata


Injunctive

MiddleSingularDualPlural
Firstśayiṣi śayiṣvahi śayiṣmahi
Secondśayiṣṭhāḥ śayiṣāthām śayidhvam
Thirdśayiṣṭa śayiṣātām śayiṣata


Benedictive

ActiveSingularDualPlural
Firstśayyāsam śayyāsva śayyāsma
Secondśayyāḥ śayyāstam śayyāsta
Thirdśayyāt śayyāstām śayyāsuḥ

Participles

Past Passive Participle
śayita m. n. śayitā f.

Past Active Participle
śayitavat m. n. śayitavatī f.

Present Middle Participle
śayāna m. n. śayānā f.

Present Passive Participle
śayyamāna m. n. śayyamānā f.

Future Middle Participle
śayiṣyamāṇa m. n. śayiṣyamāṇā f.

Future Middle Participle
śeṣyamāṇa m. n. śeṣyamāṇā f.

Future Passive Participle
śetavya m. n. śetavyā f.

Future Passive Participle
śayitavya m. n. śayitavyā f.

Future Passive Participle
śeya m. n. śeyā f.

Future Passive Participle
śayanīya m. n. śayanīyā f.

Perfect Middle Participle
śiśyāna m. n. śiśyānā f.

Indeclinable forms

Infinitive
śetum

Infinitive
śayitum

Absolutive
śayitvā

Absolutive
-śayya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśāyayāmi śāyayāvaḥ śāyayāmaḥ
Secondśāyayasi śāyayathaḥ śāyayatha
Thirdśāyayati śāyayataḥ śāyayanti


MiddleSingularDualPlural
Firstśāyaye śāyayāvahe śāyayāmahe
Secondśāyayase śāyayethe śāyayadhve
Thirdśāyayate śāyayete śāyayante


PassiveSingularDualPlural
Firstśāyye śāyyāvahe śāyyāmahe
Secondśāyyase śāyyethe śāyyadhve
Thirdśāyyate śāyyete śāyyante


Imperfect

ActiveSingularDualPlural
Firstaśāyayam aśāyayāva aśāyayāma
Secondaśāyayaḥ aśāyayatam aśāyayata
Thirdaśāyayat aśāyayatām aśāyayan


MiddleSingularDualPlural
Firstaśāyaye aśāyayāvahi aśāyayāmahi
Secondaśāyayathāḥ aśāyayethām aśāyayadhvam
Thirdaśāyayata aśāyayetām aśāyayanta


PassiveSingularDualPlural
Firstaśāyye aśāyyāvahi aśāyyāmahi
Secondaśāyyathāḥ aśāyyethām aśāyyadhvam
Thirdaśāyyata aśāyyetām aśāyyanta


Optative

ActiveSingularDualPlural
Firstśāyayeyam śāyayeva śāyayema
Secondśāyayeḥ śāyayetam śāyayeta
Thirdśāyayet śāyayetām śāyayeyuḥ


MiddleSingularDualPlural
Firstśāyayeya śāyayevahi śāyayemahi
Secondśāyayethāḥ śāyayeyāthām śāyayedhvam
Thirdśāyayeta śāyayeyātām śāyayeran


PassiveSingularDualPlural
Firstśāyyeya śāyyevahi śāyyemahi
Secondśāyyethāḥ śāyyeyāthām śāyyedhvam
Thirdśāyyeta śāyyeyātām śāyyeran


Imperative

ActiveSingularDualPlural
Firstśāyayāni śāyayāva śāyayāma
Secondśāyaya śāyayatam śāyayata
Thirdśāyayatu śāyayatām śāyayantu


MiddleSingularDualPlural
Firstśāyayai śāyayāvahai śāyayāmahai
Secondśāyayasva śāyayethām śāyayadhvam
Thirdśāyayatām śāyayetām śāyayantām


PassiveSingularDualPlural
Firstśāyyai śāyyāvahai śāyyāmahai
Secondśāyyasva śāyyethām śāyyadhvam
Thirdśāyyatām śāyyetām śāyyantām


Future

ActiveSingularDualPlural
Firstśāyayiṣyāmi śāyayiṣyāvaḥ śāyayiṣyāmaḥ
Secondśāyayiṣyasi śāyayiṣyathaḥ śāyayiṣyatha
Thirdśāyayiṣyati śāyayiṣyataḥ śāyayiṣyanti


MiddleSingularDualPlural
Firstśāyayiṣye śāyayiṣyāvahe śāyayiṣyāmahe
Secondśāyayiṣyase śāyayiṣyethe śāyayiṣyadhve
Thirdśāyayiṣyate śāyayiṣyete śāyayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśāyayitāsmi śāyayitāsvaḥ śāyayitāsmaḥ
Secondśāyayitāsi śāyayitāsthaḥ śāyayitāstha
Thirdśāyayitā śāyayitārau śāyayitāraḥ

Participles

Past Passive Participle
śāyita m. n. śāyitā f.

Past Active Participle
śāyitavat m. n. śāyitavatī f.

Present Active Participle
śāyayat m. n. śāyayantī f.

Present Middle Participle
śāyayamāna m. n. śāyayamānā f.

Present Passive Participle
śāyyamāna m. n. śāyyamānā f.

Future Active Participle
śāyayiṣyat m. n. śāyayiṣyantī f.

Future Middle Participle
śāyayiṣyamāṇa m. n. śāyayiṣyamāṇā f.

Future Passive Participle
śāyya m. n. śāyyā f.

Future Passive Participle
śāyanīya m. n. śāyanīyā f.

Future Passive Participle
śāyayitavya m. n. śāyayitavyā f.

Indeclinable forms

Infinitive
śāyayitum

Absolutive
śāyayitvā

Absolutive
-śāyya

Periphrastic Perfect
śāyayām

Desiderative Conjugation

Present

MiddleSingularDualPlural
Firstśiśayiṣe śiśayiṣāvahe śiśayiṣāmahe
Secondśiśayiṣase śiśayiṣethe śiśayiṣadhve
Thirdśiśayiṣate śiśayiṣete śiśayiṣante


PassiveSingularDualPlural
Firstśiśayiṣye śiśayiṣyāvahe śiśayiṣyāmahe
Secondśiśayiṣyase śiśayiṣyethe śiśayiṣyadhve
Thirdśiśayiṣyate śiśayiṣyete śiśayiṣyante


Imperfect

MiddleSingularDualPlural
Firstaśiśayiṣe aśiśayiṣāvahi aśiśayiṣāmahi
Secondaśiśayiṣathāḥ aśiśayiṣethām aśiśayiṣadhvam
Thirdaśiśayiṣata aśiśayiṣetām aśiśayiṣanta


PassiveSingularDualPlural
Firstaśiśayiṣye aśiśayiṣyāvahi aśiśayiṣyāmahi
Secondaśiśayiṣyathāḥ aśiśayiṣyethām aśiśayiṣyadhvam
Thirdaśiśayiṣyata aśiśayiṣyetām aśiśayiṣyanta


Optative

MiddleSingularDualPlural
Firstśiśayiṣeya śiśayiṣevahi śiśayiṣemahi
Secondśiśayiṣethāḥ śiśayiṣeyāthām śiśayiṣedhvam
Thirdśiśayiṣeta śiśayiṣeyātām śiśayiṣeran


PassiveSingularDualPlural
Firstśiśayiṣyeya śiśayiṣyevahi śiśayiṣyemahi
Secondśiśayiṣyethāḥ śiśayiṣyeyāthām śiśayiṣyedhvam
Thirdśiśayiṣyeta śiśayiṣyeyātām śiśayiṣyeran


Imperative

MiddleSingularDualPlural
Firstśiśayiṣai śiśayiṣāvahai śiśayiṣāmahai
Secondśiśayiṣasva śiśayiṣethām śiśayiṣadhvam
Thirdśiśayiṣatām śiśayiṣetām śiśayiṣantām


PassiveSingularDualPlural
Firstśiśayiṣyai śiśayiṣyāvahai śiśayiṣyāmahai
Secondśiśayiṣyasva śiśayiṣyethām śiśayiṣyadhvam
Thirdśiśayiṣyatām śiśayiṣyetām śiśayiṣyantām


Future

MiddleSingularDualPlural
Firstśiśayiṣye śiśayiṣyāvahe śiśayiṣyāmahe
Secondśiśayiṣyase śiśayiṣyethe śiśayiṣyadhve
Thirdśiśayiṣyate śiśayiṣyete śiśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśiśayiṣitāsmi śiśayiṣitāsvaḥ śiśayiṣitāsmaḥ
Secondśiśayiṣitāsi śiśayiṣitāsthaḥ śiśayiṣitāstha
Thirdśiśayiṣitā śiśayiṣitārau śiśayiṣitāraḥ


Perfect

MiddleSingularDualPlural
Firstśiśiśayiṣe śiśiśayiṣivahe śiśiśayiṣimahe
Secondśiśiśayiṣiṣe śiśiśayiṣāthe śiśiśayiṣidhve
Thirdśiśiśayiṣe śiśiśayiṣāte śiśiśayiṣire

Participles

Past Passive Participle
śiśayiṣita m. n. śiśayiṣitā f.

Past Active Participle
śiśayiṣitavat m. n. śiśayiṣitavatī f.

Present Middle Participle
śiśayiṣamāṇa m. n. śiśayiṣamāṇā f.

Present Passive Participle
śiśayiṣyamāṇa m. n. śiśayiṣyamāṇā f.

Future Passive Participle
śiśayiṣaṇīya m. n. śiśayiṣaṇīyā f.

Future Passive Participle
śiśayiṣya m. n. śiśayiṣyā f.

Future Passive Participle
śiśayiṣitavya m. n. śiśayiṣitavyā f.

Perfect Middle Participle
śiśiśayiṣāṇa m. n. śiśiśayiṣāṇā f.

Indeclinable forms

Infinitive
śiśayiṣitum

Absolutive
śiśayiṣitvā

Absolutive
-śiśayiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria