Conjugation tables of ścut_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstścotāmi ścotāvaḥ ścotāmaḥ
Secondścotasi ścotathaḥ ścotatha
Thirdścotati ścotataḥ ścotanti


PassiveSingularDualPlural
Firstścutye ścutyāvahe ścutyāmahe
Secondścutyase ścutyethe ścutyadhve
Thirdścutyate ścutyete ścutyante


Imperfect

ActiveSingularDualPlural
Firstaścotam aścotāva aścotāma
Secondaścotaḥ aścotatam aścotata
Thirdaścotat aścotatām aścotan


PassiveSingularDualPlural
Firstaścutye aścutyāvahi aścutyāmahi
Secondaścutyathāḥ aścutyethām aścutyadhvam
Thirdaścutyata aścutyetām aścutyanta


Optative

ActiveSingularDualPlural
Firstścoteyam ścoteva ścotema
Secondścoteḥ ścotetam ścoteta
Thirdścotet ścotetām ścoteyuḥ


PassiveSingularDualPlural
Firstścutyeya ścutyevahi ścutyemahi
Secondścutyethāḥ ścutyeyāthām ścutyedhvam
Thirdścutyeta ścutyeyātām ścutyeran


Imperative

ActiveSingularDualPlural
Firstścotāni ścotāva ścotāma
Secondścota ścotatam ścotata
Thirdścotatu ścotatām ścotantu


PassiveSingularDualPlural
Firstścutyai ścutyāvahai ścutyāmahai
Secondścutyasva ścutyethām ścutyadhvam
Thirdścutyatām ścutyetām ścutyantām


Future

ActiveSingularDualPlural
Firstścotiṣyāmi ścotiṣyāvaḥ ścotiṣyāmaḥ
Secondścotiṣyasi ścotiṣyathaḥ ścotiṣyatha
Thirdścotiṣyati ścotiṣyataḥ ścotiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstścotitāsmi ścotitāsvaḥ ścotitāsmaḥ
Secondścotitāsi ścotitāsthaḥ ścotitāstha
Thirdścotitā ścotitārau ścotitāraḥ


Perfect

ActiveSingularDualPlural
Firstcuścota cuścutiva cuścutima
Secondcuścotitha cuścutathuḥ cuścuta
Thirdcuścota cuścutatuḥ cuścutuḥ


Aorist

ActiveSingularDualPlural
Firstaścotiṣam aścutam aścotiṣva aścutāva aścotiṣma aścutāma
Secondaścotīḥ aścutaḥ aścotiṣṭam aścutatam aścotiṣṭa aścutata
Thirdaścotīt aścutat aścotiṣṭām aścutatām aścotiṣuḥ aścutan


Injunctive

ActiveSingularDualPlural
Firstścotiṣam ścotiṣva ścotiṣma
Secondścotīḥ ścotiṣṭam ścotiṣṭa
Thirdścotīt ścotiṣṭām ścotiṣuḥ


Benedictive

ActiveSingularDualPlural
Firstścutyāsam ścutyāsva ścutyāsma
Secondścutyāḥ ścutyāstam ścutyāsta
Thirdścutyāt ścutyāstām ścutyāsuḥ

Participles

Past Passive Participle
ścutita m. n. ścutitā f.

Past Active Participle
ścutitavat m. n. ścutitavatī f.

Present Active Participle
ścotat m. n. ścotantī f.

Present Passive Participle
ścutyamāna m. n. ścutyamānā f.

Future Active Participle
ścotiṣyat m. n. ścotiṣyantī f.

Future Passive Participle
ścotitavya m. n. ścotitavyā f.

Future Passive Participle
ścotya m. n. ścotyā f.

Future Passive Participle
ścotanīya m. n. ścotanīyā f.

Perfect Active Participle
cuścutvas m. n. cuścutuṣī f.

Indeclinable forms

Infinitive
ścotitum

Absolutive
ścotitvā

Absolutive
ścutitvā

Absolutive
-ścutya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstścotayāmi ścotayāvaḥ ścotayāmaḥ
Secondścotayasi ścotayathaḥ ścotayatha
Thirdścotayati ścotayataḥ ścotayanti


MiddleSingularDualPlural
Firstścotaye ścotayāvahe ścotayāmahe
Secondścotayase ścotayethe ścotayadhve
Thirdścotayate ścotayete ścotayante


PassiveSingularDualPlural
Firstścotye ścotyāvahe ścotyāmahe
Secondścotyase ścotyethe ścotyadhve
Thirdścotyate ścotyete ścotyante


Imperfect

ActiveSingularDualPlural
Firstaścotayam aścotayāva aścotayāma
Secondaścotayaḥ aścotayatam aścotayata
Thirdaścotayat aścotayatām aścotayan


MiddleSingularDualPlural
Firstaścotaye aścotayāvahi aścotayāmahi
Secondaścotayathāḥ aścotayethām aścotayadhvam
Thirdaścotayata aścotayetām aścotayanta


PassiveSingularDualPlural
Firstaścotye aścotyāvahi aścotyāmahi
Secondaścotyathāḥ aścotyethām aścotyadhvam
Thirdaścotyata aścotyetām aścotyanta


Optative

ActiveSingularDualPlural
Firstścotayeyam ścotayeva ścotayema
Secondścotayeḥ ścotayetam ścotayeta
Thirdścotayet ścotayetām ścotayeyuḥ


MiddleSingularDualPlural
Firstścotayeya ścotayevahi ścotayemahi
Secondścotayethāḥ ścotayeyāthām ścotayedhvam
Thirdścotayeta ścotayeyātām ścotayeran


PassiveSingularDualPlural
Firstścotyeya ścotyevahi ścotyemahi
Secondścotyethāḥ ścotyeyāthām ścotyedhvam
Thirdścotyeta ścotyeyātām ścotyeran


Imperative

ActiveSingularDualPlural
Firstścotayāni ścotayāva ścotayāma
Secondścotaya ścotayatam ścotayata
Thirdścotayatu ścotayatām ścotayantu


MiddleSingularDualPlural
Firstścotayai ścotayāvahai ścotayāmahai
Secondścotayasva ścotayethām ścotayadhvam
Thirdścotayatām ścotayetām ścotayantām


PassiveSingularDualPlural
Firstścotyai ścotyāvahai ścotyāmahai
Secondścotyasva ścotyethām ścotyadhvam
Thirdścotyatām ścotyetām ścotyantām


Future

ActiveSingularDualPlural
Firstścotayiṣyāmi ścotayiṣyāvaḥ ścotayiṣyāmaḥ
Secondścotayiṣyasi ścotayiṣyathaḥ ścotayiṣyatha
Thirdścotayiṣyati ścotayiṣyataḥ ścotayiṣyanti


MiddleSingularDualPlural
Firstścotayiṣye ścotayiṣyāvahe ścotayiṣyāmahe
Secondścotayiṣyase ścotayiṣyethe ścotayiṣyadhve
Thirdścotayiṣyate ścotayiṣyete ścotayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstścotayitāsmi ścotayitāsvaḥ ścotayitāsmaḥ
Secondścotayitāsi ścotayitāsthaḥ ścotayitāstha
Thirdścotayitā ścotayitārau ścotayitāraḥ

Participles

Past Passive Participle
ścotita m. n. ścotitā f.

Past Active Participle
ścotitavat m. n. ścotitavatī f.

Present Active Participle
ścotayat m. n. ścotayantī f.

Present Middle Participle
ścotayamāna m. n. ścotayamānā f.

Present Passive Participle
ścotyamāna m. n. ścotyamānā f.

Future Active Participle
ścotayiṣyat m. n. ścotayiṣyantī f.

Future Middle Participle
ścotayiṣyamāṇa m. n. ścotayiṣyamāṇā f.

Future Passive Participle
ścotya m. n. ścotyā f.

Future Passive Participle
ścotanīya m. n. ścotanīyā f.

Future Passive Participle
ścotayitavya m. n. ścotayitavyā f.

Indeclinable forms

Infinitive
ścotayitum

Absolutive
ścotayitvā

Absolutive
-ścotya

Periphrastic Perfect
ścotayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria