Conjugation tables of ?śauṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśauṭāmi śauṭāvaḥ śauṭāmaḥ
Secondśauṭasi śauṭathaḥ śauṭatha
Thirdśauṭati śauṭataḥ śauṭanti


MiddleSingularDualPlural
Firstśauṭe śauṭāvahe śauṭāmahe
Secondśauṭase śauṭethe śauṭadhve
Thirdśauṭate śauṭete śauṭante


PassiveSingularDualPlural
Firstśauṭye śauṭyāvahe śauṭyāmahe
Secondśauṭyase śauṭyethe śauṭyadhve
Thirdśauṭyate śauṭyete śauṭyante


Imperfect

ActiveSingularDualPlural
Firstaśauṭam aśauṭāva aśauṭāma
Secondaśauṭaḥ aśauṭatam aśauṭata
Thirdaśauṭat aśauṭatām aśauṭan


MiddleSingularDualPlural
Firstaśauṭe aśauṭāvahi aśauṭāmahi
Secondaśauṭathāḥ aśauṭethām aśauṭadhvam
Thirdaśauṭata aśauṭetām aśauṭanta


PassiveSingularDualPlural
Firstaśauṭye aśauṭyāvahi aśauṭyāmahi
Secondaśauṭyathāḥ aśauṭyethām aśauṭyadhvam
Thirdaśauṭyata aśauṭyetām aśauṭyanta


Optative

ActiveSingularDualPlural
Firstśauṭeyam śauṭeva śauṭema
Secondśauṭeḥ śauṭetam śauṭeta
Thirdśauṭet śauṭetām śauṭeyuḥ


MiddleSingularDualPlural
Firstśauṭeya śauṭevahi śauṭemahi
Secondśauṭethāḥ śauṭeyāthām śauṭedhvam
Thirdśauṭeta śauṭeyātām śauṭeran


PassiveSingularDualPlural
Firstśauṭyeya śauṭyevahi śauṭyemahi
Secondśauṭyethāḥ śauṭyeyāthām śauṭyedhvam
Thirdśauṭyeta śauṭyeyātām śauṭyeran


Imperative

ActiveSingularDualPlural
Firstśauṭāni śauṭāva śauṭāma
Secondśauṭa śauṭatam śauṭata
Thirdśauṭatu śauṭatām śauṭantu


MiddleSingularDualPlural
Firstśauṭai śauṭāvahai śauṭāmahai
Secondśauṭasva śauṭethām śauṭadhvam
Thirdśauṭatām śauṭetām śauṭantām


PassiveSingularDualPlural
Firstśauṭyai śauṭyāvahai śauṭyāmahai
Secondśauṭyasva śauṭyethām śauṭyadhvam
Thirdśauṭyatām śauṭyetām śauṭyantām


Future

ActiveSingularDualPlural
Firstśauṭiṣyāmi śauṭiṣyāvaḥ śauṭiṣyāmaḥ
Secondśauṭiṣyasi śauṭiṣyathaḥ śauṭiṣyatha
Thirdśauṭiṣyati śauṭiṣyataḥ śauṭiṣyanti


MiddleSingularDualPlural
Firstśauṭiṣye śauṭiṣyāvahe śauṭiṣyāmahe
Secondśauṭiṣyase śauṭiṣyethe śauṭiṣyadhve
Thirdśauṭiṣyate śauṭiṣyete śauṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśauṭitāsmi śauṭitāsvaḥ śauṭitāsmaḥ
Secondśauṭitāsi śauṭitāsthaḥ śauṭitāstha
Thirdśauṭitā śauṭitārau śauṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśauṭa śaśauṭiva śaśauṭima
Secondśaśauṭitha śaśauṭathuḥ śaśauṭa
Thirdśaśauṭa śaśauṭatuḥ śaśauṭuḥ


MiddleSingularDualPlural
Firstśaśauṭe śaśauṭivahe śaśauṭimahe
Secondśaśauṭiṣe śaśauṭāthe śaśauṭidhve
Thirdśaśauṭe śaśauṭāte śaśauṭire


Benedictive

ActiveSingularDualPlural
Firstśauṭyāsam śauṭyāsva śauṭyāsma
Secondśauṭyāḥ śauṭyāstam śauṭyāsta
Thirdśauṭyāt śauṭyāstām śauṭyāsuḥ

Participles

Past Passive Participle
śauṭṭa m. n. śauṭṭā f.

Past Active Participle
śauṭṭavat m. n. śauṭṭavatī f.

Present Active Participle
śauṭat m. n. śauṭantī f.

Present Middle Participle
śauṭamāna m. n. śauṭamānā f.

Present Passive Participle
śauṭyamāna m. n. śauṭyamānā f.

Future Active Participle
śauṭiṣyat m. n. śauṭiṣyantī f.

Future Middle Participle
śauṭiṣyamāṇa m. n. śauṭiṣyamāṇā f.

Future Passive Participle
śauṭitavya m. n. śauṭitavyā f.

Future Passive Participle
śauṭya m. n. śauṭyā f.

Future Passive Participle
śauṭanīya m. n. śauṭanīyā f.

Perfect Active Participle
śaśauṭvas m. n. śaśauṭuṣī f.

Perfect Middle Participle
śaśauṭāna m. n. śaśauṭānā f.

Indeclinable forms

Infinitive
śauṭitum

Absolutive
śauṭṭvā

Absolutive
-śauṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria