Conjugation tables of ?śākh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśākhāmi śākhāvaḥ śākhāmaḥ
Secondśākhasi śākhathaḥ śākhatha
Thirdśākhati śākhataḥ śākhanti


MiddleSingularDualPlural
Firstśākhe śākhāvahe śākhāmahe
Secondśākhase śākhethe śākhadhve
Thirdśākhate śākhete śākhante


PassiveSingularDualPlural
Firstśākhye śākhyāvahe śākhyāmahe
Secondśākhyase śākhyethe śākhyadhve
Thirdśākhyate śākhyete śākhyante


Imperfect

ActiveSingularDualPlural
Firstaśākham aśākhāva aśākhāma
Secondaśākhaḥ aśākhatam aśākhata
Thirdaśākhat aśākhatām aśākhan


MiddleSingularDualPlural
Firstaśākhe aśākhāvahi aśākhāmahi
Secondaśākhathāḥ aśākhethām aśākhadhvam
Thirdaśākhata aśākhetām aśākhanta


PassiveSingularDualPlural
Firstaśākhye aśākhyāvahi aśākhyāmahi
Secondaśākhyathāḥ aśākhyethām aśākhyadhvam
Thirdaśākhyata aśākhyetām aśākhyanta


Optative

ActiveSingularDualPlural
Firstśākheyam śākheva śākhema
Secondśākheḥ śākhetam śākheta
Thirdśākhet śākhetām śākheyuḥ


MiddleSingularDualPlural
Firstśākheya śākhevahi śākhemahi
Secondśākhethāḥ śākheyāthām śākhedhvam
Thirdśākheta śākheyātām śākheran


PassiveSingularDualPlural
Firstśākhyeya śākhyevahi śākhyemahi
Secondśākhyethāḥ śākhyeyāthām śākhyedhvam
Thirdśākhyeta śākhyeyātām śākhyeran


Imperative

ActiveSingularDualPlural
Firstśākhāni śākhāva śākhāma
Secondśākha śākhatam śākhata
Thirdśākhatu śākhatām śākhantu


MiddleSingularDualPlural
Firstśākhai śākhāvahai śākhāmahai
Secondśākhasva śākhethām śākhadhvam
Thirdśākhatām śākhetām śākhantām


PassiveSingularDualPlural
Firstśākhyai śākhyāvahai śākhyāmahai
Secondśākhyasva śākhyethām śākhyadhvam
Thirdśākhyatām śākhyetām śākhyantām


Future

ActiveSingularDualPlural
Firstśākhiṣyāmi śākhiṣyāvaḥ śākhiṣyāmaḥ
Secondśākhiṣyasi śākhiṣyathaḥ śākhiṣyatha
Thirdśākhiṣyati śākhiṣyataḥ śākhiṣyanti


MiddleSingularDualPlural
Firstśākhiṣye śākhiṣyāvahe śākhiṣyāmahe
Secondśākhiṣyase śākhiṣyethe śākhiṣyadhve
Thirdśākhiṣyate śākhiṣyete śākhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśākhitāsmi śākhitāsvaḥ śākhitāsmaḥ
Secondśākhitāsi śākhitāsthaḥ śākhitāstha
Thirdśākhitā śākhitārau śākhitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśākha śaśākhiva śaśākhima
Secondśaśākhitha śaśākhathuḥ śaśākha
Thirdśaśākha śaśākhatuḥ śaśākhuḥ


MiddleSingularDualPlural
Firstśaśākhe śaśākhivahe śaśākhimahe
Secondśaśākhiṣe śaśākhāthe śaśākhidhve
Thirdśaśākhe śaśākhāte śaśākhire


Benedictive

ActiveSingularDualPlural
Firstśākhyāsam śākhyāsva śākhyāsma
Secondśākhyāḥ śākhyāstam śākhyāsta
Thirdśākhyāt śākhyāstām śākhyāsuḥ

Participles

Past Passive Participle
śākhta m. n. śākhtā f.

Past Active Participle
śākhtavat m. n. śākhtavatī f.

Present Active Participle
śākhat m. n. śākhantī f.

Present Middle Participle
śākhamāna m. n. śākhamānā f.

Present Passive Participle
śākhyamāna m. n. śākhyamānā f.

Future Active Participle
śākhiṣyat m. n. śākhiṣyantī f.

Future Middle Participle
śākhiṣyamāṇa m. n. śākhiṣyamāṇā f.

Future Passive Participle
śākhitavya m. n. śākhitavyā f.

Future Passive Participle
śākhya m. n. śākhyā f.

Future Passive Participle
śākhanīya m. n. śākhanīyā f.

Perfect Active Participle
śaśākhvas m. n. śaśākhuṣī f.

Perfect Middle Participle
śaśākhāna m. n. śaśākhānā f.

Indeclinable forms

Infinitive
śākhitum

Absolutive
śākhtvā

Absolutive
-śākhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria