Conjugation tables of ?śāḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśāḍāmi śāḍāvaḥ śāḍāmaḥ
Secondśāḍasi śāḍathaḥ śāḍatha
Thirdśāḍati śāḍataḥ śāḍanti


MiddleSingularDualPlural
Firstśāḍe śāḍāvahe śāḍāmahe
Secondśāḍase śāḍethe śāḍadhve
Thirdśāḍate śāḍete śāḍante


PassiveSingularDualPlural
Firstśāḍye śāḍyāvahe śāḍyāmahe
Secondśāḍyase śāḍyethe śāḍyadhve
Thirdśāḍyate śāḍyete śāḍyante


Imperfect

ActiveSingularDualPlural
Firstaśāḍam aśāḍāva aśāḍāma
Secondaśāḍaḥ aśāḍatam aśāḍata
Thirdaśāḍat aśāḍatām aśāḍan


MiddleSingularDualPlural
Firstaśāḍe aśāḍāvahi aśāḍāmahi
Secondaśāḍathāḥ aśāḍethām aśāḍadhvam
Thirdaśāḍata aśāḍetām aśāḍanta


PassiveSingularDualPlural
Firstaśāḍye aśāḍyāvahi aśāḍyāmahi
Secondaśāḍyathāḥ aśāḍyethām aśāḍyadhvam
Thirdaśāḍyata aśāḍyetām aśāḍyanta


Optative

ActiveSingularDualPlural
Firstśāḍeyam śāḍeva śāḍema
Secondśāḍeḥ śāḍetam śāḍeta
Thirdśāḍet śāḍetām śāḍeyuḥ


MiddleSingularDualPlural
Firstśāḍeya śāḍevahi śāḍemahi
Secondśāḍethāḥ śāḍeyāthām śāḍedhvam
Thirdśāḍeta śāḍeyātām śāḍeran


PassiveSingularDualPlural
Firstśāḍyeya śāḍyevahi śāḍyemahi
Secondśāḍyethāḥ śāḍyeyāthām śāḍyedhvam
Thirdśāḍyeta śāḍyeyātām śāḍyeran


Imperative

ActiveSingularDualPlural
Firstśāḍāni śāḍāva śāḍāma
Secondśāḍa śāḍatam śāḍata
Thirdśāḍatu śāḍatām śāḍantu


MiddleSingularDualPlural
Firstśāḍai śāḍāvahai śāḍāmahai
Secondśāḍasva śāḍethām śāḍadhvam
Thirdśāḍatām śāḍetām śāḍantām


PassiveSingularDualPlural
Firstśāḍyai śāḍyāvahai śāḍyāmahai
Secondśāḍyasva śāḍyethām śāḍyadhvam
Thirdśāḍyatām śāḍyetām śāḍyantām


Future

ActiveSingularDualPlural
Firstśāḍiṣyāmi śāḍiṣyāvaḥ śāḍiṣyāmaḥ
Secondśāḍiṣyasi śāḍiṣyathaḥ śāḍiṣyatha
Thirdśāḍiṣyati śāḍiṣyataḥ śāḍiṣyanti


MiddleSingularDualPlural
Firstśāḍiṣye śāḍiṣyāvahe śāḍiṣyāmahe
Secondśāḍiṣyase śāḍiṣyethe śāḍiṣyadhve
Thirdśāḍiṣyate śāḍiṣyete śāḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśāḍitāsmi śāḍitāsvaḥ śāḍitāsmaḥ
Secondśāḍitāsi śāḍitāsthaḥ śāḍitāstha
Thirdśāḍitā śāḍitārau śāḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśāḍa śaśāḍiva śaśāḍima
Secondśaśāḍitha śaśāḍathuḥ śaśāḍa
Thirdśaśāḍa śaśāḍatuḥ śaśāḍuḥ


MiddleSingularDualPlural
Firstśaśāḍe śaśāḍivahe śaśāḍimahe
Secondśaśāḍiṣe śaśāḍāthe śaśāḍidhve
Thirdśaśāḍe śaśāḍāte śaśāḍire


Benedictive

ActiveSingularDualPlural
Firstśāḍyāsam śāḍyāsva śāḍyāsma
Secondśāḍyāḥ śāḍyāstam śāḍyāsta
Thirdśāḍyāt śāḍyāstām śāḍyāsuḥ

Participles

Past Passive Participle
śāṭṭa m. n. śāṭṭā f.

Past Active Participle
śāṭṭavat m. n. śāṭṭavatī f.

Present Active Participle
śāḍat m. n. śāḍantī f.

Present Middle Participle
śāḍamāna m. n. śāḍamānā f.

Present Passive Participle
śāḍyamāna m. n. śāḍyamānā f.

Future Active Participle
śāḍiṣyat m. n. śāḍiṣyantī f.

Future Middle Participle
śāḍiṣyamāṇa m. n. śāḍiṣyamāṇā f.

Future Passive Participle
śāḍitavya m. n. śāḍitavyā f.

Future Passive Participle
śāḍya m. n. śāḍyā f.

Future Passive Participle
śāḍanīya m. n. śāḍanīyā f.

Perfect Active Participle
śaśāḍvas m. n. śaśāḍuṣī f.

Perfect Middle Participle
śaśāḍāna m. n. śaśāḍānā f.

Indeclinable forms

Infinitive
śāḍitum

Absolutive
śāṭṭvā

Absolutive
-śāḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria