Conjugation tables of śā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśyāmi śyāvaḥ śyāmaḥ
Secondśyasi śyathaḥ śyatha
Thirdśyati śyataḥ śyanti


PassiveSingularDualPlural
Firstśāye śāyāvahe śāyāmahe
Secondśāyase śāyethe śāyadhve
Thirdśāyate śāyete śāyante


Imperfect

ActiveSingularDualPlural
Firstaśyam aśyāva aśyāma
Secondaśyaḥ aśyatam aśyata
Thirdaśyat aśyatām aśyan


PassiveSingularDualPlural
Firstaśāye aśāyāvahi aśāyāmahi
Secondaśāyathāḥ aśāyethām aśāyadhvam
Thirdaśāyata aśāyetām aśāyanta


Optative

ActiveSingularDualPlural
Firstśyeyam śyeva śyema
Secondśyeḥ śyetam śyeta
Thirdśyet śyetām śyeyuḥ


PassiveSingularDualPlural
Firstśāyeya śāyevahi śāyemahi
Secondśāyethāḥ śāyeyāthām śāyedhvam
Thirdśāyeta śāyeyātām śāyeran


Imperative

ActiveSingularDualPlural
Firstśyāni śyāva śyāma
Secondśya śyatam śyata
Thirdśyatu śyatām śyantu


PassiveSingularDualPlural
Firstśāyai śāyāvahai śāyāmahai
Secondśāyasva śāyethām śāyadhvam
Thirdśāyatām śāyetām śāyantām


Future

ActiveSingularDualPlural
Firstśāsyāmi śāsyāvaḥ śāsyāmaḥ
Secondśāsyasi śāsyathaḥ śāsyatha
Thirdśāsyati śāsyataḥ śāsyanti


MiddleSingularDualPlural
Firstśāsye śāsyāvahe śāsyāmahe
Secondśāsyase śāsyethe śāsyadhve
Thirdśāsyate śāsyete śāsyante


Periphrastic Future

ActiveSingularDualPlural
Firstśātāsmi śātāsvaḥ śātāsmaḥ
Secondśātāsi śātāsthaḥ śātāstha
Thirdśātā śātārau śātāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśau śaśiva śaśima
Secondśaśitha śaśātha śaśathuḥ śaśa
Thirdśaśau śaśatuḥ śaśuḥ


MiddleSingularDualPlural
Firstśaśe śaśivahe śaśimahe
Secondśaśiṣe śaśāthe śaśidhve
Thirdśaśe śaśāte śaśire


Aorist

ActiveSingularDualPlural
Firstaśāsiṣam aśām aśāsiṣva aśāva aśāsiṣma aśāma
Secondaśāsīḥ aśāḥ aśāsiṣṭam aśātam aśāsiṣṭa aśāta
Thirdaśāsīt aśāt aśāsiṣṭām aśātām aśuḥ aśāsiṣuḥ


MiddleSingularDualPlural
Firstaśeṣi aśeṣvahi aśeṣmahi
Secondaśeṣṭhāḥ aśeṣāthām aśedhvam
Thirdaśeṣṭa aśeṣātām aśeṣata


PassiveSingularDualPlural
First
Second
Thirdaśāyi


Benedictive

ActiveSingularDualPlural
Firstśāyāsam śāyāsva śāyāsma
Secondśāyāḥ śāyāstam śāyāsta
Thirdśāyāt śāyāstām śāyāsuḥ

Participles

Past Passive Participle
śāta m. n. śātā f.

Past Passive Participle
śita m. n. śitā f.

Past Active Participle
śitavat m. n. śitavatī f.

Past Active Participle
śātavat m. n. śātavatī f.

Present Active Participle
śyat m. n. śyantī f.

Present Passive Participle
śāyamāna m. n. śāyamānā f.

Future Active Participle
śāsyat m. n. śāsyantī f.

Future Middle Participle
śāsyamāna m. n. śāsyamānā f.

Future Passive Participle
śātavya m. n. śātavyā f.

Future Passive Participle
śāya m. n. śāyā f.

Future Passive Participle
śānīya m. n. śānīyā f.

Perfect Active Participle
śaśivas m. n. śaśuṣī f.

Perfect Middle Participle
śaśāna m. n. śaśānā f.

Indeclinable forms

Infinitive
śātum

Absolutive
śitvā

Absolutive
-śiya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria