Conjugation tables of śṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśṛṇāmi śṛṇīvaḥ śṛṇīmaḥ
Secondśṛṇāsi śṛṇīthaḥ śṛṇītha
Thirdśṛṇāti śṛṇītaḥ śṛṇanti


MiddleSingularDualPlural
Firstśṛṇe śṛṇīvahe śṛṇīmahe
Secondśṛṇīṣe śṛṇāthe śṛṇīdhve
Thirdśṛṇīte śṛṇāte śṛṇate


PassiveSingularDualPlural
Firstśīrye śīryāvahe śīryāmahe
Secondśīryase śīryethe śīryadhve
Thirdśīryate śīryete śīryante


Imperfect

ActiveSingularDualPlural
Firstaśṛṇām aśṛṇīva aśṛṇīma
Secondaśṛṇāḥ aśṛṇītam aśṛṇīta
Thirdaśṛṇāt aśṛṇītām aśṛṇan


MiddleSingularDualPlural
Firstaśṛṇi aśṛṇīvahi aśṛṇīmahi
Secondaśṛṇīthāḥ aśṛṇāthām aśṛṇīdhvam
Thirdaśṛṇīta aśṛṇātām aśṛṇata


PassiveSingularDualPlural
Firstaśīrye aśīryāvahi aśīryāmahi
Secondaśīryathāḥ aśīryethām aśīryadhvam
Thirdaśīryata aśīryetām aśīryanta


Optative

ActiveSingularDualPlural
Firstśṛṇīyām śṛṇīyāva śṛṇīyāma
Secondśṛṇīyāḥ śṛṇīyātam śṛṇīyāta
Thirdśṛṇīyāt śṛṇīyātām śṛṇīyuḥ


MiddleSingularDualPlural
Firstśṛṇīya śṛṇīvahi śṛṇīmahi
Secondśṛṇīthāḥ śṛṇīyāthām śṛṇīdhvam
Thirdśṛṇīta śṛṇīyātām śṛṇīran


PassiveSingularDualPlural
Firstśīryeya śīryevahi śīryemahi
Secondśīryethāḥ śīryeyāthām śīryedhvam
Thirdśīryeta śīryeyātām śīryeran


Imperative

ActiveSingularDualPlural
Firstśṛṇāni śṛṇāva śṛṇāma
Secondśṛṇīhi śṛṇītam śṛṇīta
Thirdśṛṇātu śṛṇītām śṛṇantu


MiddleSingularDualPlural
Firstśṛṇai śṛṇāvahai śṛṇāmahai
Secondśṛṇīṣva śṛṇāthām śṛṇīdhvam
Thirdśṛṇītām śṛṇātām śṛṇatām


PassiveSingularDualPlural
Firstśīryai śīryāvahai śīryāmahai
Secondśīryasva śīryethām śīryadhvam
Thirdśīryatām śīryetām śīryantām


Future

ActiveSingularDualPlural
Firstśarīṣyāmi śariṣyāmi śarīṣyāvaḥ śariṣyāvaḥ śarīṣyāmaḥ śariṣyāmaḥ
Secondśarīṣyasi śariṣyasi śarīṣyathaḥ śariṣyathaḥ śarīṣyatha śariṣyatha
Thirdśarīṣyati śariṣyati śarīṣyataḥ śariṣyataḥ śarīṣyanti śariṣyanti


MiddleSingularDualPlural
Firstśarīṣye śariṣye śarīṣyāvahe śariṣyāvahe śarīṣyāmahe śariṣyāmahe
Secondśarīṣyase śariṣyase śarīṣyethe śariṣyethe śarīṣyadhve śariṣyadhve
Thirdśarīṣyate śariṣyate śarīṣyete śariṣyete śarīṣyante śariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśarītāsmi śaritāsmi śarītāsvaḥ śaritāsvaḥ śarītāsmaḥ śaritāsmaḥ
Secondśarītāsi śaritāsi śarītāsthaḥ śaritāsthaḥ śarītāstha śaritāstha
Thirdśarītā śaritā śarītārau śaritārau śarītāraḥ śaritāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśāra śaśara śaśariva śaśarima
Secondśaśaritha śaśarathuḥ śaśara
Thirdśaśāra śaśaratuḥ śaśaruḥ


MiddleSingularDualPlural
Firstśaśare śaśarivahe śaśarimahe
Secondśaśariṣe śaśarāthe śaśaridhve
Thirdśaśare śaśarāte śaśarire


Aorist

ActiveSingularDualPlural
Firstaśariṣam aśariṣva aśariṣma
Secondaśarīḥ aśariṣṭam aśariṣṭa
Thirdaśarīt aśariṣṭām aśariṣuḥ


MiddleSingularDualPlural
Firstaśariṣi aśariṣvahi aśariṣmahi
Secondaśariṣṭhāḥ aśariṣāthām aśaridhvam
Thirdaśariṣṭa aśariṣātām aśariṣata


PassiveSingularDualPlural
First
Second
Thirdaśāri


Injunctive

ActiveSingularDualPlural
Firstśariṣam śariṣva śariṣma
Secondśarīḥ śariṣṭam śariṣṭa
Thirdśarīt śariṣṭām śariṣuḥ


MiddleSingularDualPlural
Firstśariṣi śariṣvahi śariṣmahi
Secondśariṣṭhāḥ śariṣāthām śaridhvam
Thirdśariṣṭa śariṣātām śariṣata


Benedictive

ActiveSingularDualPlural
Firstśīryāsam śīryāsva śīryāsma
Secondśīryāḥ śīryāstam śīryāsta
Thirdśīryāt śīryāstām śīryāsuḥ

Participles

Past Passive Participle
śīrṇa m. n. śīrṇā f.

Past Active Participle
śīrṇavat m. n. śīrṇavatī f.

Present Active Participle
śṛṇat m. n. śṛṇatī f.

Present Middle Participle
śṛṇāna m. n. śṛṇānā f.

Present Passive Participle
śīryamāṇa m. n. śīryamāṇā f.

Future Active Participle
śariṣyat m. n. śariṣyantī f.

Future Active Participle
śarīṣyat m. n. śarīṣyantī f.

Future Middle Participle
śarīṣyamāṇa m. n. śarīṣyamāṇā f.

Future Middle Participle
śariṣyamāṇa m. n. śariṣyamāṇā f.

Future Passive Participle
śaritavya m. n. śaritavyā f.

Future Passive Participle
śarītavya m. n. śarītavyā f.

Future Passive Participle
śārya m. n. śāryā f.

Future Passive Participle
śaraṇīya m. n. śaraṇīyā f.

Perfect Active Participle
śaśarvas m. n. śaśaruṣī f.

Perfect Middle Participle
śaśarāṇa m. n. śaśarāṇā f.

Indeclinable forms

Infinitive
śarītum

Infinitive
śaritum

Absolutive
śīrtvā

Absolutive
-śīrya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśārayāmi śārayāvaḥ śārayāmaḥ
Secondśārayasi śārayathaḥ śārayatha
Thirdśārayati śārayataḥ śārayanti


MiddleSingularDualPlural
Firstśāraye śārayāvahe śārayāmahe
Secondśārayase śārayethe śārayadhve
Thirdśārayate śārayete śārayante


PassiveSingularDualPlural
Firstśārye śāryāvahe śāryāmahe
Secondśāryase śāryethe śāryadhve
Thirdśāryate śāryete śāryante


Imperfect

ActiveSingularDualPlural
Firstaśārayam aśārayāva aśārayāma
Secondaśārayaḥ aśārayatam aśārayata
Thirdaśārayat aśārayatām aśārayan


MiddleSingularDualPlural
Firstaśāraye aśārayāvahi aśārayāmahi
Secondaśārayathāḥ aśārayethām aśārayadhvam
Thirdaśārayata aśārayetām aśārayanta


PassiveSingularDualPlural
Firstaśārye aśāryāvahi aśāryāmahi
Secondaśāryathāḥ aśāryethām aśāryadhvam
Thirdaśāryata aśāryetām aśāryanta


Optative

ActiveSingularDualPlural
Firstśārayeyam śārayeva śārayema
Secondśārayeḥ śārayetam śārayeta
Thirdśārayet śārayetām śārayeyuḥ


MiddleSingularDualPlural
Firstśārayeya śārayevahi śārayemahi
Secondśārayethāḥ śārayeyāthām śārayedhvam
Thirdśārayeta śārayeyātām śārayeran


PassiveSingularDualPlural
Firstśāryeya śāryevahi śāryemahi
Secondśāryethāḥ śāryeyāthām śāryedhvam
Thirdśāryeta śāryeyātām śāryeran


Imperative

ActiveSingularDualPlural
Firstśārayāṇi śārayāva śārayāma
Secondśāraya śārayatam śārayata
Thirdśārayatu śārayatām śārayantu


MiddleSingularDualPlural
Firstśārayai śārayāvahai śārayāmahai
Secondśārayasva śārayethām śārayadhvam
Thirdśārayatām śārayetām śārayantām


PassiveSingularDualPlural
Firstśāryai śāryāvahai śāryāmahai
Secondśāryasva śāryethām śāryadhvam
Thirdśāryatām śāryetām śāryantām


Future

ActiveSingularDualPlural
Firstśārayiṣyāmi śārayiṣyāvaḥ śārayiṣyāmaḥ
Secondśārayiṣyasi śārayiṣyathaḥ śārayiṣyatha
Thirdśārayiṣyati śārayiṣyataḥ śārayiṣyanti


MiddleSingularDualPlural
Firstśārayiṣye śārayiṣyāvahe śārayiṣyāmahe
Secondśārayiṣyase śārayiṣyethe śārayiṣyadhve
Thirdśārayiṣyate śārayiṣyete śārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśārayitāsmi śārayitāsvaḥ śārayitāsmaḥ
Secondśārayitāsi śārayitāsthaḥ śārayitāstha
Thirdśārayitā śārayitārau śārayitāraḥ

Participles

Past Passive Participle
śārita m. n. śāritā f.

Past Active Participle
śāritavat m. n. śāritavatī f.

Present Active Participle
śārayat m. n. śārayantī f.

Present Middle Participle
śārayamāṇa m. n. śārayamāṇā f.

Present Passive Participle
śāryamāṇa m. n. śāryamāṇā f.

Future Active Participle
śārayiṣyat m. n. śārayiṣyantī f.

Future Middle Participle
śārayiṣyamāṇa m. n. śārayiṣyamāṇā f.

Future Passive Participle
śārya m. n. śāryā f.

Future Passive Participle
śāraṇīya m. n. śāraṇīyā f.

Future Passive Participle
śārayitavya m. n. śārayitavyā f.

Indeclinable forms

Infinitive
śārayitum

Absolutive
śārayitvā

Absolutive
-śārya

Periphrastic Perfect
śārayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstśiśīrṣāmi śiśarīṣāmi śiśīrṣāvaḥ śiśarīṣāvaḥ śiśīrṣāmaḥ śiśarīṣāmaḥ
Secondśiśīrṣasi śiśarīṣasi śiśīrṣathaḥ śiśarīṣathaḥ śiśīrṣatha śiśarīṣatha
Thirdśiśīrṣati śiśarīṣati śiśīrṣataḥ śiśarīṣataḥ śiśīrṣanti śiśarīṣanti


PassiveSingularDualPlural
Firstśiśīrṣye śiśarīṣye śiśīrṣyāvahe śiśarīṣyāvahe śiśīrṣyāmahe śiśarīṣyāmahe
Secondśiśīrṣyase śiśarīṣyase śiśīrṣyethe śiśarīṣyethe śiśīrṣyadhve śiśarīṣyadhve
Thirdśiśīrṣyate śiśarīṣyate śiśīrṣyete śiśarīṣyete śiśīrṣyante śiśarīṣyante


Imperfect

ActiveSingularDualPlural
Firstaśiśīrṣam aśiśarīṣam aśiśīrṣāva aśiśarīṣāva aśiśīrṣāma aśiśarīṣāma
Secondaśiśīrṣaḥ aśiśarīṣaḥ aśiśīrṣatam aśiśarīṣatam aśiśīrṣata aśiśarīṣata
Thirdaśiśīrṣat aśiśarīṣat aśiśīrṣatām aśiśarīṣatām aśiśīrṣan aśiśarīṣan


PassiveSingularDualPlural
Firstaśiśīrṣye aśiśarīṣye aśiśīrṣyāvahi aśiśarīṣyāvahi aśiśīrṣyāmahi aśiśarīṣyāmahi
Secondaśiśīrṣyathāḥ aśiśarīṣyathāḥ aśiśīrṣyethām aśiśarīṣyethām aśiśīrṣyadhvam aśiśarīṣyadhvam
Thirdaśiśīrṣyata aśiśarīṣyata aśiśīrṣyetām aśiśarīṣyetām aśiśīrṣyanta aśiśarīṣyanta


Optative

ActiveSingularDualPlural
Firstśiśīrṣeyam śiśarīṣeyam śiśīrṣeva śiśarīṣeva śiśīrṣema śiśarīṣema
Secondśiśīrṣeḥ śiśarīṣeḥ śiśīrṣetam śiśarīṣetam śiśīrṣeta śiśarīṣeta
Thirdśiśīrṣet śiśarīṣet śiśīrṣetām śiśarīṣetām śiśīrṣeyuḥ śiśarīṣeyuḥ


PassiveSingularDualPlural
Firstśiśīrṣyeya śiśarīṣyeya śiśīrṣyevahi śiśarīṣyevahi śiśīrṣyemahi śiśarīṣyemahi
Secondśiśīrṣyethāḥ śiśarīṣyethāḥ śiśīrṣyeyāthām śiśarīṣyeyāthām śiśīrṣyedhvam śiśarīṣyedhvam
Thirdśiśīrṣyeta śiśarīṣyeta śiśīrṣyeyātām śiśarīṣyeyātām śiśīrṣyeran śiśarīṣyeran


Imperative

ActiveSingularDualPlural
Firstśiśīrṣāṇi śiśarīṣāṇi śiśīrṣāva śiśarīṣāva śiśīrṣāma śiśarīṣāma
Secondśiśīrṣa śiśarīṣa śiśīrṣatam śiśarīṣatam śiśīrṣata śiśarīṣata
Thirdśiśīrṣatu śiśarīṣatu śiśīrṣatām śiśarīṣatām śiśīrṣantu śiśarīṣantu


PassiveSingularDualPlural
Firstśiśīrṣyai śiśarīṣyai śiśīrṣyāvahai śiśarīṣyāvahai śiśīrṣyāmahai śiśarīṣyāmahai
Secondśiśīrṣyasva śiśarīṣyasva śiśīrṣyethām śiśarīṣyethām śiśīrṣyadhvam śiśarīṣyadhvam
Thirdśiśīrṣyatām śiśarīṣyatām śiśīrṣyetām śiśarīṣyetām śiśīrṣyantām śiśarīṣyantām


Future

ActiveSingularDualPlural
Firstśiśīrṣyāmi śiśarīṣyāmi śiśīrṣyāvaḥ śiśarīṣyāvaḥ śiśīrṣyāmaḥ śiśarīṣyāmaḥ
Secondśiśīrṣyasi śiśarīṣyasi śiśīrṣyathaḥ śiśarīṣyathaḥ śiśīrṣyatha śiśarīṣyatha
Thirdśiśīrṣyati śiśarīṣyati śiśīrṣyataḥ śiśarīṣyataḥ śiśīrṣyanti śiśarīṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśiśīrṣitāsmi śiśarīṣitāsmi śiśīrṣitāsvaḥ śiśarīṣitāsvaḥ śiśīrṣitāsmaḥ śiśarīṣitāsmaḥ
Secondśiśīrṣitāsi śiśarīṣitāsi śiśīrṣitāsthaḥ śiśarīṣitāsthaḥ śiśīrṣitāstha śiśarīṣitāstha
Thirdśiśīrṣitā śiśarīṣitā śiśīrṣitārau śiśarīṣitārau śiśīrṣitāraḥ śiśarīṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśiśīrṣa śiśiśarīṣa śiśiśīrṣiva śiśiśarīṣiva śiśiśīrṣima śiśiśarīṣima
Secondśiśiśīrṣitha śiśiśarīṣitha śiśiśīrṣathuḥ śiśiśarīṣathuḥ śiśiśīrṣa śiśiśarīṣa
Thirdśiśiśīrṣa śiśiśarīṣa śiśiśīrṣatuḥ śiśiśarīṣatuḥ śiśiśīrṣuḥ śiśiśarīṣuḥ

Participles

Past Passive Participle
śiśīrṣita m. n. śiśīrṣitā f.

Past Passive Participle
śiśarīṣita m. n. śiśarīṣitā f.

Past Active Participle
śiśarīṣitavat m. n. śiśarīṣitavatī f.

Past Active Participle
śiśīrṣitavat m. n. śiśīrṣitavatī f.

Present Active Participle
śiśīrṣat m. n. śiśīrṣantī f.

Present Active Participle
śiśarīṣat m. n. śiśarīṣantī f.

Present Passive Participle
śiśīrṣyamāṇa m. n. śiśīrṣyamāṇā f.

Present Passive Participle
śiśarīṣyamāṇa m. n. śiśarīṣyamāṇā f.

Future Active Participle
śiśarīṣyat m. n. śiśarīṣyantī f.

Future Active Participle
śiśīrṣyat m. n. śiśīrṣyantī f.

Future Passive Participle
śiśarīṣaṇīya m. n. śiśarīṣaṇīyā f.

Future Passive Participle
śiśarīṣya m. n. śiśarīṣyā f.

Future Passive Participle
śiśarīṣitavya m. n. śiśarīṣitavyā f.

Future Passive Participle
śiśīrṣaṇīya m. n. śiśīrṣaṇīyā f.

Future Passive Participle
śiśīrṣya m. n. śiśīrṣyā f.

Future Passive Participle
śiśīrṣitavya m. n. śiśīrṣitavyā f.

Perfect Active Participle
śiśiśīrṣvas m. n. śiśiśīrṣuṣī f.

Perfect Active Participle
śiśiśarīṣvas m. n. śiśiśarīṣuṣī f.

Indeclinable forms

Infinitive
śiśīrṣitum

Infinitive
śiśarīṣitum

Absolutive
śiśīrṣitvā

Absolutive
śiśarīṣitvā

Absolutive
-śiśīrṣya

Absolutive
-śiśarīṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria