Conjugation tables of śṛdh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśardhāmi śardhāvaḥ śardhāmaḥ
Secondśardhasi śardhathaḥ śardhatha
Thirdśardhati śardhataḥ śardhanti


MiddleSingularDualPlural
Firstśardhe śardhāvahe śardhāmahe
Secondśardhase śardhethe śardhadhve
Thirdśardhate śardhete śardhante


Imperfect

ActiveSingularDualPlural
Firstaśardham aśardhāva aśardhāma
Secondaśardhaḥ aśardhatam aśardhata
Thirdaśardhat aśardhatām aśardhan


MiddleSingularDualPlural
Firstaśardhe aśardhāvahi aśardhāmahi
Secondaśardhathāḥ aśardhethām aśardhadhvam
Thirdaśardhata aśardhetām aśardhanta


Optative

ActiveSingularDualPlural
Firstśardheyam śardheva śardhema
Secondśardheḥ śardhetam śardheta
Thirdśardhet śardhetām śardheyuḥ


MiddleSingularDualPlural
Firstśardheya śardhevahi śardhemahi
Secondśardhethāḥ śardheyāthām śardhedhvam
Thirdśardheta śardheyātām śardheran


Imperative

ActiveSingularDualPlural
Firstśardhāni śardhāva śardhāma
Secondśardha śardhatam śardhata
Thirdśardhatu śardhatām śardhantu


MiddleSingularDualPlural
Firstśardhai śardhāvahai śardhāmahai
Secondśardhasva śardhethām śardhadhvam
Thirdśardhatām śardhetām śardhantām


Future

ActiveSingularDualPlural
Firstśardhiṣyāmi śartsyāmi śardhiṣyāvaḥ śartsyāvaḥ śardhiṣyāmaḥ śartsyāmaḥ
Secondśardhiṣyasi śartsyasi śardhiṣyathaḥ śartsyathaḥ śardhiṣyatha śartsyatha
Thirdśardhiṣyati śartsyati śardhiṣyataḥ śartsyataḥ śardhiṣyanti śartsyanti


MiddleSingularDualPlural
Firstśardhiṣye śartsye śardhiṣyāvahe śartsyāvahe śardhiṣyāmahe śartsyāmahe
Secondśardhiṣyase śartsyase śardhiṣyethe śartsyethe śardhiṣyadhve śartsyadhve
Thirdśardhiṣyate śartsyate śardhiṣyete śartsyete śardhiṣyante śartsyante


Periphrastic Future

ActiveSingularDualPlural
Firstśardhitāsmi śardhitāsvaḥ śardhitāsmaḥ
Secondśardhitāsi śardhitāsthaḥ śardhitāstha
Thirdśardhitā śardhitārau śardhitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśardha śaśṛdhiva śaśṛdhima
Secondśaśardhitha śaśṛdhathuḥ śaśṛdha
Thirdśaśardha śaśṛdhatuḥ śaśṛdhuḥ


MiddleSingularDualPlural
Firstśaśṛdhe śaśṛdhivahe śaśṛdhimahe
Secondśaśṛdhiṣe śaśṛdhāthe śaśṛdhidhve
Thirdśaśṛdhe śaśṛdhāte śaśṛdhire


Aorist

ActiveSingularDualPlural
Firstaśṛdham aśīśṛdham aśṛdhāva aśīśṛdhāva aśṛdhāma aśīśṛdhāma
Secondaśṛdhaḥ aśīśṛdhaḥ aśṛdhatam aśīśṛdhatam aśṛdhata aśīśṛdhata
Thirdaśṛdhat aśīśṛdhat aśṛdhatām aśīśṛdhatām aśṛdhan aśīśṛdhan


Benedictive

ActiveSingularDualPlural
Firstśṛdhyāsam śṛdhyāsva śṛdhyāsma
Secondśṛdhyāḥ śṛdhyāstam śṛdhyāsta
Thirdśṛdhyāt śṛdhyāstām śṛdhyāsuḥ

Participles

Present Active Participle
śardhat m. n. śardhantī f.

Present Middle Participle
śardhamāna m. n. śardhamānā f.

Future Active Participle
śartsyat m. n. śartsyantī f.

Future Active Participle
śardhiṣyat m. n. śardhiṣyantī f.

Future Middle Participle
śardhiṣyamāṇa m. n. śardhiṣyamāṇā f.

Future Middle Participle
śartsyamāna m. n. śartsyamānā f.

Perfect Active Participle
śaśṛdhvas m. n. śaśṛdhuṣī f.

Perfect Middle Participle
śaśṛdhāna m. n. śaśṛdhānā f.

Indeclinable forms

Infinitive
śardhitum

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria