Conjugation tables of yas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyasyāmi yasyāvaḥ yasyāmaḥ
Secondyasyasi yasyathaḥ yasyatha
Thirdyasyati yasyataḥ yasyanti


PassiveSingularDualPlural
Firstyasye yasyāvahe yasyāmahe
Secondyasyase yasyethe yasyadhve
Thirdyasyate yasyete yasyante


Imperfect

ActiveSingularDualPlural
Firstayasyam ayasyāva ayasyāma
Secondayasyaḥ ayasyatam ayasyata
Thirdayasyat ayasyatām ayasyan


PassiveSingularDualPlural
Firstayasye ayasyāvahi ayasyāmahi
Secondayasyathāḥ ayasyethām ayasyadhvam
Thirdayasyata ayasyetām ayasyanta


Optative

ActiveSingularDualPlural
Firstyasyeyam yasyeva yasyema
Secondyasyeḥ yasyetam yasyeta
Thirdyasyet yasyetām yasyeyuḥ


PassiveSingularDualPlural
Firstyasyeya yasyevahi yasyemahi
Secondyasyethāḥ yasyeyāthām yasyedhvam
Thirdyasyeta yasyeyātām yasyeran


Imperative

ActiveSingularDualPlural
Firstyasyāni yasyāva yasyāma
Secondyasya yasyatam yasyata
Thirdyasyatu yasyatām yasyantu


PassiveSingularDualPlural
Firstyasyai yasyāvahai yasyāmahai
Secondyasyasva yasyethām yasyadhvam
Thirdyasyatām yasyetām yasyantām


Future

ActiveSingularDualPlural
Firstyasiṣyāmi yasiṣyāvaḥ yasiṣyāmaḥ
Secondyasiṣyasi yasiṣyathaḥ yasiṣyatha
Thirdyasiṣyati yasiṣyataḥ yasiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstyasitāsmi yasitāsvaḥ yasitāsmaḥ
Secondyasitāsi yasitāsthaḥ yasitāstha
Thirdyasitā yasitārau yasitāraḥ


Perfect

ActiveSingularDualPlural
Firstyayāsa yayasa yesiva yesima
Secondyesitha yayastha yesathuḥ yesa
Thirdyayāsa yesatuḥ yesuḥ


Benedictive

ActiveSingularDualPlural
Firstyasyāsam yasyāsva yasyāsma
Secondyasyāḥ yasyāstam yasyāsta
Thirdyasyāt yasyāstām yasyāsuḥ

Participles

Past Passive Participle
yasita m. n. yasitā f.

Past Passive Participle
yasta m. n. yastā f.

Past Active Participle
yastavat m. n. yastavatī f.

Past Active Participle
yasitavat m. n. yasitavatī f.

Present Active Participle
yasyat m. n. yasyantī f.

Present Passive Participle
yasyamāna m. n. yasyamānā f.

Future Active Participle
yasiṣyat m. n. yasiṣyantī f.

Future Passive Participle
yasitavya m. n. yasitavyā f.

Future Passive Participle
yāsya m. n. yāsyā f.

Future Passive Participle
yasanīya m. n. yasanīyā f.

Perfect Active Participle
yesivas m. n. yesuṣī f.

Indeclinable forms

Infinitive
yasitum

Absolutive
yastvā

Absolutive
yasitvā

Absolutive
-yasya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstyāsayāmi yāsayāvaḥ yāsayāmaḥ
Secondyāsayasi yāsayathaḥ yāsayatha
Thirdyāsayati yāsayataḥ yāsayanti


MiddleSingularDualPlural
Firstyāsaye yāsayāvahe yāsayāmahe
Secondyāsayase yāsayethe yāsayadhve
Thirdyāsayate yāsayete yāsayante


PassiveSingularDualPlural
Firstyāsye yāsyāvahe yāsyāmahe
Secondyāsyase yāsyethe yāsyadhve
Thirdyāsyate yāsyete yāsyante


Imperfect

ActiveSingularDualPlural
Firstayāsayam ayāsayāva ayāsayāma
Secondayāsayaḥ ayāsayatam ayāsayata
Thirdayāsayat ayāsayatām ayāsayan


MiddleSingularDualPlural
Firstayāsaye ayāsayāvahi ayāsayāmahi
Secondayāsayathāḥ ayāsayethām ayāsayadhvam
Thirdayāsayata ayāsayetām ayāsayanta


PassiveSingularDualPlural
Firstayāsye ayāsyāvahi ayāsyāmahi
Secondayāsyathāḥ ayāsyethām ayāsyadhvam
Thirdayāsyata ayāsyetām ayāsyanta


Optative

ActiveSingularDualPlural
Firstyāsayeyam yāsayeva yāsayema
Secondyāsayeḥ yāsayetam yāsayeta
Thirdyāsayet yāsayetām yāsayeyuḥ


MiddleSingularDualPlural
Firstyāsayeya yāsayevahi yāsayemahi
Secondyāsayethāḥ yāsayeyāthām yāsayedhvam
Thirdyāsayeta yāsayeyātām yāsayeran


PassiveSingularDualPlural
Firstyāsyeya yāsyevahi yāsyemahi
Secondyāsyethāḥ yāsyeyāthām yāsyedhvam
Thirdyāsyeta yāsyeyātām yāsyeran


Imperative

ActiveSingularDualPlural
Firstyāsayāni yāsayāva yāsayāma
Secondyāsaya yāsayatam yāsayata
Thirdyāsayatu yāsayatām yāsayantu


MiddleSingularDualPlural
Firstyāsayai yāsayāvahai yāsayāmahai
Secondyāsayasva yāsayethām yāsayadhvam
Thirdyāsayatām yāsayetām yāsayantām


PassiveSingularDualPlural
Firstyāsyai yāsyāvahai yāsyāmahai
Secondyāsyasva yāsyethām yāsyadhvam
Thirdyāsyatām yāsyetām yāsyantām


Future

ActiveSingularDualPlural
Firstyāsayiṣyāmi yāsayiṣyāvaḥ yāsayiṣyāmaḥ
Secondyāsayiṣyasi yāsayiṣyathaḥ yāsayiṣyatha
Thirdyāsayiṣyati yāsayiṣyataḥ yāsayiṣyanti


MiddleSingularDualPlural
Firstyāsayiṣye yāsayiṣyāvahe yāsayiṣyāmahe
Secondyāsayiṣyase yāsayiṣyethe yāsayiṣyadhve
Thirdyāsayiṣyate yāsayiṣyete yāsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyāsayitāsmi yāsayitāsvaḥ yāsayitāsmaḥ
Secondyāsayitāsi yāsayitāsthaḥ yāsayitāstha
Thirdyāsayitā yāsayitārau yāsayitāraḥ

Participles

Past Passive Participle
yāsita m. n. yāsitā f.

Past Active Participle
yāsitavat m. n. yāsitavatī f.

Present Active Participle
yāsayat m. n. yāsayantī f.

Present Middle Participle
yāsayamāna m. n. yāsayamānā f.

Present Passive Participle
yāsyamāna m. n. yāsyamānā f.

Future Active Participle
yāsayiṣyat m. n. yāsayiṣyantī f.

Future Middle Participle
yāsayiṣyamāṇa m. n. yāsayiṣyamāṇā f.

Future Passive Participle
yāsya m. n. yāsyā f.

Future Passive Participle
yāsanīya m. n. yāsanīyā f.

Future Passive Participle
yāsayitavya m. n. yāsayitavyā f.

Indeclinable forms

Infinitive
yāsayitum

Absolutive
yāsayitvā

Absolutive
-yāsya

Periphrastic Perfect
yāsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria