Conjugation tables of vyuṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvyoṣayāmi vyoṣayāvaḥ vyoṣayāmaḥ
Secondvyoṣayasi vyoṣayathaḥ vyoṣayatha
Thirdvyoṣayati vyoṣayataḥ vyoṣayanti


MiddleSingularDualPlural
Firstvyoṣaye vyoṣayāvahe vyoṣayāmahe
Secondvyoṣayase vyoṣayethe vyoṣayadhve
Thirdvyoṣayate vyoṣayete vyoṣayante


PassiveSingularDualPlural
Firstvyoṣye vyoṣyāvahe vyoṣyāmahe
Secondvyoṣyase vyoṣyethe vyoṣyadhve
Thirdvyoṣyate vyoṣyete vyoṣyante


Imperfect

ActiveSingularDualPlural
Firstavyoṣayam avyoṣayāva avyoṣayāma
Secondavyoṣayaḥ avyoṣayatam avyoṣayata
Thirdavyoṣayat avyoṣayatām avyoṣayan


MiddleSingularDualPlural
Firstavyoṣaye avyoṣayāvahi avyoṣayāmahi
Secondavyoṣayathāḥ avyoṣayethām avyoṣayadhvam
Thirdavyoṣayata avyoṣayetām avyoṣayanta


PassiveSingularDualPlural
Firstavyoṣye avyoṣyāvahi avyoṣyāmahi
Secondavyoṣyathāḥ avyoṣyethām avyoṣyadhvam
Thirdavyoṣyata avyoṣyetām avyoṣyanta


Optative

ActiveSingularDualPlural
Firstvyoṣayeyam vyoṣayeva vyoṣayema
Secondvyoṣayeḥ vyoṣayetam vyoṣayeta
Thirdvyoṣayet vyoṣayetām vyoṣayeyuḥ


MiddleSingularDualPlural
Firstvyoṣayeya vyoṣayevahi vyoṣayemahi
Secondvyoṣayethāḥ vyoṣayeyāthām vyoṣayedhvam
Thirdvyoṣayeta vyoṣayeyātām vyoṣayeran


PassiveSingularDualPlural
Firstvyoṣyeya vyoṣyevahi vyoṣyemahi
Secondvyoṣyethāḥ vyoṣyeyāthām vyoṣyedhvam
Thirdvyoṣyeta vyoṣyeyātām vyoṣyeran


Imperative

ActiveSingularDualPlural
Firstvyoṣayāṇi vyoṣayāva vyoṣayāma
Secondvyoṣaya vyoṣayatam vyoṣayata
Thirdvyoṣayatu vyoṣayatām vyoṣayantu


MiddleSingularDualPlural
Firstvyoṣayai vyoṣayāvahai vyoṣayāmahai
Secondvyoṣayasva vyoṣayethām vyoṣayadhvam
Thirdvyoṣayatām vyoṣayetām vyoṣayantām


PassiveSingularDualPlural
Firstvyoṣyai vyoṣyāvahai vyoṣyāmahai
Secondvyoṣyasva vyoṣyethām vyoṣyadhvam
Thirdvyoṣyatām vyoṣyetām vyoṣyantām


Future

ActiveSingularDualPlural
Firstvyoṣayiṣyāmi vyoṣayiṣyāvaḥ vyoṣayiṣyāmaḥ
Secondvyoṣayiṣyasi vyoṣayiṣyathaḥ vyoṣayiṣyatha
Thirdvyoṣayiṣyati vyoṣayiṣyataḥ vyoṣayiṣyanti


MiddleSingularDualPlural
Firstvyoṣayiṣye vyoṣayiṣyāvahe vyoṣayiṣyāmahe
Secondvyoṣayiṣyase vyoṣayiṣyethe vyoṣayiṣyadhve
Thirdvyoṣayiṣyate vyoṣayiṣyete vyoṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvyoṣayitāsmi vyoṣayitāsvaḥ vyoṣayitāsmaḥ
Secondvyoṣayitāsi vyoṣayitāsthaḥ vyoṣayitāstha
Thirdvyoṣayitā vyoṣayitārau vyoṣayitāraḥ

Participles

Past Passive Participle
vyoṣita m. n. vyoṣitā f.

Past Active Participle
vyoṣitavat m. n. vyoṣitavatī f.

Present Active Participle
vyoṣayat m. n. vyoṣayantī f.

Present Middle Participle
vyoṣayamāṇa m. n. vyoṣayamāṇā f.

Present Passive Participle
vyoṣyamāṇa m. n. vyoṣyamāṇā f.

Future Active Participle
vyoṣayiṣyat m. n. vyoṣayiṣyantī f.

Future Middle Participle
vyoṣayiṣyamāṇa m. n. vyoṣayiṣyamāṇā f.

Future Passive Participle
vyoṣayitavya m. n. vyoṣayitavyā f.

Future Passive Participle
vyoṣya m. n. vyoṣyā f.

Future Passive Participle
vyoṣaṇīya m. n. vyoṣaṇīyā f.

Indeclinable forms

Infinitive
vyoṣayitum

Absolutive
vyoṣayitvā

Absolutive
-vyoṣayya

Periphrastic Perfect
vyoṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria