Conjugation tables of vyac

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvyacāmi vyacāvaḥ vyacāmaḥ
Secondvyacasi vyacathaḥ vyacatha
Thirdvyacati vyacataḥ vyacanti


Imperfect

ActiveSingularDualPlural
Firstavyacam avyacāva avyacāma
Secondavyacaḥ avyacatam avyacata
Thirdavyacat avyacatām avyacan


Optative

ActiveSingularDualPlural
Firstvyaceyam vyaceva vyacema
Secondvyaceḥ vyacetam vyaceta
Thirdvyacet vyacetām vyaceyuḥ


Imperative

ActiveSingularDualPlural
Firstvyacāni vyacāva vyacāma
Secondvyaca vyacatam vyacata
Thirdvyacatu vyacatām vyacantu


Future

ActiveSingularDualPlural
Firstvyaciṣyāmi vyaciṣyāvaḥ vyaciṣyāmaḥ
Secondvyaciṣyasi vyaciṣyathaḥ vyaciṣyatha
Thirdvyaciṣyati vyaciṣyataḥ vyaciṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvyacitāsmi vyacitāsvaḥ vyacitāsmaḥ
Secondvyacitāsi vyacitāsthaḥ vyacitāstha
Thirdvyacitā vyacitārau vyacitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavyāca vavyaca vavyaciva vavyacima
Secondvavyacitha vavyacathuḥ vavyaca
Thirdvavyāca vavyacatuḥ vavyacuḥ


Benedictive

ActiveSingularDualPlural
Firstvyacyāsam vyacyāsva vyacyāsma
Secondvyacyāḥ vyacyāstam vyacyāsta
Thirdvyacyāt vyacyāstām vyacyāsuḥ

Participles

Present Active Participle
vyacat m. n. vyacantī f.

Future Active Participle
vyaciṣyat m. n. vyaciṣyantī f.

Perfect Active Participle
vavyacvas m. n. vavyacuṣī f.

Indeclinable forms

Infinitive
vyacitum

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria